Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ५. पञ्‍चमवग्गो

    5. Pañcamavaggo

    (४८) ६. सम्मुतिञाणकथा

    (48) 6. Sammutiñāṇakathā

    ४३४. न वत्तब्बं – ‘‘सम्मुतिञाणं सच्‍चारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति? आमन्ता। ननु पथवीकसिणं समापत्तिं समापन्‍नस्स अत्थि ञाणं, पथवीकसिणञ्‍च सम्मुतिसच्‍चम्हीति? आमन्ता। हञ्‍चि पथवीकसिणं समापत्तिं समापन्‍नस्स अत्थि ञाणं, पथवीकसिणञ्‍च सम्मुतिसच्‍चम्हि, तेन वत रे वत्तब्बे – ‘‘सम्मुतिञाणं सच्‍चारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति।

    434. Na vattabbaṃ – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti? Āmantā. Nanu pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi ñāṇaṃ, pathavīkasiṇañca sammutisaccamhīti? Āmantā. Hañci pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi ñāṇaṃ, pathavīkasiṇañca sammutisaccamhi, tena vata re vattabbe – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti.

    न वत्तब्बं – ‘‘सम्मुतिञाणं सच्‍चारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति? आमन्ता…पे॰… ननु आपोकसिणं…पे॰… तेजोकसिणं…पे॰… गिलानपच्‍चयभेसज्‍जपरिक्खारं ददन्तस्स अत्थि ञाणं, गिलानपच्‍चयभेसज्‍जपरिक्खारो च सम्मुतिसच्‍चम्हीति? आमन्ता। हञ्‍चि गिलानपच्‍चयभेसज्‍जपरिक्खारं ददन्तस्स अत्थि ञाणं, गिलानपच्‍चयभेसज्‍जपरिक्खारो च सम्मुतिसच्‍चम्हि, तेन वत रे वत्तब्बे – ‘‘सम्मुतिञाणं सच्‍चारम्मणञ्‍ञेव न अञ्‍ञारम्मण’’न्ति।

    Na vattabbaṃ – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti? Āmantā…pe… nanu āpokasiṇaṃ…pe… tejokasiṇaṃ…pe… gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhīti? Āmantā. Hañci gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhi, tena vata re vattabbe – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti.

    ४३५. सम्मुतिञाणं सच्‍चारम्मणञ्‍ञेव न अञ्‍ञारम्मणन्ति? आमन्ता । तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।

    435. Sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇanti? Āmantā . Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

    सम्मुतिञाणकथा निट्ठिता।

    Sammutiñāṇakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. सम्मुतिञाणकथावण्णना • 6. Sammutiñāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ६. सम्मुतिञाणकथावण्णना • 6. Sammutiñāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact