Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पटिसारणीयकम्मकथावण्णना

    Paṭisāraṇīyakammakathāvaṇṇanā

    ३३. सुधम्मवत्थुस्मिं मच्छिकासण्डेति एवंनामके नगरे। तत्थ किर (ध॰ प॰ अट्ठ॰ १.७२ चित्तगहपतिवत्थु) चित्तो गहपति पञ्‍चवग्गियानं अब्भन्तरं महानामत्थेरं पिण्डाय चरमानं दिस्वा तस्स इरियापथे पसीदित्वा पत्तं आदाय गेहं पवेसेत्वा भोजेत्वा भत्तकिच्‍चावसाने धम्मकथं सुणन्तो सोतापत्तिफलं पत्वा अचलसद्धो हुत्वा अम्बाटकवनं नाम अत्तनो उय्यानं सङ्घारामं कातुकामो थेरस्स हत्थे उदकं पातेत्वा निय्यातेसि। तस्मिं खणे ‘‘पतिट्ठितं बुद्धसासन’’न्ति उदकपरियन्तं कत्वा महापथवी कम्पि, महासेट्ठि उय्याने महाविहारं कारेसि। तत्थायं सुधम्मो भिक्खु आवासिको अहोसि। तं सन्धाय वुत्तं ‘‘आयस्मा सुधम्मो मच्छिकासण्डे चित्तस्स गहपतिनो आवासिको होती’’तिआदि। तत्थ धुवभत्तिकोति निच्‍चभत्तिको।

    33. Sudhammavatthusmiṃ macchikāsaṇḍeti evaṃnāmake nagare. Tattha kira (dha. pa. aṭṭha. 1.72 cittagahapativatthu) citto gahapati pañcavaggiyānaṃ abbhantaraṃ mahānāmattheraṃ piṇḍāya caramānaṃ disvā tassa iriyāpathe pasīditvā pattaṃ ādāya gehaṃ pavesetvā bhojetvā bhattakiccāvasāne dhammakathaṃ suṇanto sotāpattiphalaṃ patvā acalasaddho hutvā ambāṭakavanaṃ nāma attano uyyānaṃ saṅghārāmaṃ kātukāmo therassa hatthe udakaṃ pātetvā niyyātesi. Tasmiṃ khaṇe ‘‘patiṭṭhitaṃ buddhasāsana’’nti udakapariyantaṃ katvā mahāpathavī kampi, mahāseṭṭhi uyyāne mahāvihāraṃ kāresi. Tatthāyaṃ sudhammo bhikkhu āvāsiko ahosi. Taṃ sandhāya vuttaṃ ‘‘āyasmā sudhammo macchikāsaṇḍe cittassa gahapatino āvāsiko hotī’’tiādi. Tattha dhuvabhattikoti niccabhattiko.

    अपरेन समयेन चित्तस्स गुणकथं सुत्वा भिक्खुसहस्सेन सद्धिं द्वे अग्गसावका तस्स सङ्गहं कत्तुकामा मच्छिकासण्डं अगमंसु। तं सन्धाय वुत्तं ‘‘तेन खो पन समयेन सम्बहुला थेरा’’तिआदि। चित्तो गहपति तेसं आगमनं सुत्वा अद्धयोजनमत्तं पच्‍चुग्गन्त्वा ते आदाय अत्तनो विहारं पवेसेत्वा आगन्तुकवत्तं कत्वा ‘‘भन्ते, थोकं धम्मकथं सोतुकामोम्ही’’ति धम्मसेनापतिं याचि। अथ नं थेरो ‘‘उपासक, अद्धानेनाम्हा किलन्तरूपा, अपिच थोकं सुणाही’’ति तस्स धम्मकथं कथेसि। तेन वुत्तं ‘‘एकमन्तं निसिन्‍नं खो चित्तं गहपतिं आयस्मा सारिपुत्तो धम्मिया कथाय सन्दस्सेसी’’तिआदि। सो थेरस्स धम्मकथं सुणन्तोव अनागामिफलं पापुणि।

    Aparena samayena cittassa guṇakathaṃ sutvā bhikkhusahassena saddhiṃ dve aggasāvakā tassa saṅgahaṃ kattukāmā macchikāsaṇḍaṃ agamaṃsu. Taṃ sandhāya vuttaṃ ‘‘tena kho pana samayena sambahulā therā’’tiādi. Citto gahapati tesaṃ āgamanaṃ sutvā addhayojanamattaṃ paccuggantvā te ādāya attano vihāraṃ pavesetvā āgantukavattaṃ katvā ‘‘bhante, thokaṃ dhammakathaṃ sotukāmomhī’’ti dhammasenāpatiṃ yāci. Atha naṃ thero ‘‘upāsaka, addhānenāmhā kilantarūpā, apica thokaṃ suṇāhī’’ti tassa dhammakathaṃ kathesi. Tena vuttaṃ ‘‘ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā sāriputto dhammiyā kathāya sandassesī’’tiādi. So therassa dhammakathaṃ suṇantova anāgāmiphalaṃ pāpuṇi.

    ४१. नासक्खि चित्तं गहपतिं खमापेतुन्ति सो तत्थ गन्त्वा ‘‘गहपति, मय्हमेव सो दोसो , खमाहि मे’’ति वत्वापि ‘‘नाहं खमामी’’ति तेन पटिक्खित्तो मङ्कुभूतो तं खमापेतुं नासक्खि। पुनदेव सत्थु सन्तिकं पच्‍चागमासि। सत्था ‘‘नास्स उपासको खमिस्सती’’ति जानन्तोपि ‘‘मानथद्धो एस तिंसयोजनं गन्त्वाव पच्‍चागच्छतू’’ति खमनुपायं अनाचिक्खित्वाव उय्योजेसि। अथस्स पुन आगतकाले निहतमानस्स अनुदूतं दत्वा ‘‘गच्छ, इमिना सद्धिं गन्त्वा उपासकं खमापेही’’ति वत्वा ‘‘समणेन नाम ‘मय्हं विहारो, मय्हं निवासट्ठानं, मय्हं उपासको, मय्हं उपासिका’ति मानं वा इस्सं वा कातुं न वट्टति। एवं करोन्तस्स हि इच्छामानादयो किलेसा वड्ढन्ती’’ति ओवदन्तो –

    41.Nāsakkhi cittaṃ gahapatiṃ khamāpetunti so tattha gantvā ‘‘gahapati, mayhameva so doso , khamāhi me’’ti vatvāpi ‘‘nāhaṃ khamāmī’’ti tena paṭikkhitto maṅkubhūto taṃ khamāpetuṃ nāsakkhi. Punadeva satthu santikaṃ paccāgamāsi. Satthā ‘‘nāssa upāsako khamissatī’’ti jānantopi ‘‘mānathaddho esa tiṃsayojanaṃ gantvāva paccāgacchatū’’ti khamanupāyaṃ anācikkhitvāva uyyojesi. Athassa puna āgatakāle nihatamānassa anudūtaṃ datvā ‘‘gaccha, iminā saddhiṃ gantvā upāsakaṃ khamāpehī’’ti vatvā ‘‘samaṇena nāma ‘mayhaṃ vihāro, mayhaṃ nivāsaṭṭhānaṃ, mayhaṃ upāsako, mayhaṃ upāsikā’ti mānaṃ vā issaṃ vā kātuṃ na vaṭṭati. Evaṃ karontassa hi icchāmānādayo kilesā vaḍḍhantī’’ti ovadanto –

    ‘‘असन्तं भावनमिच्छेय्य, पुरेक्खारञ्‍च भिक्खुसु।

    ‘‘Asantaṃ bhāvanamiccheyya, purekkhārañca bhikkhusu;

    आवासेसु च इस्सरियं, पूजा परकुलेसु च॥

    Āvāsesu ca issariyaṃ, pūjā parakulesu ca.

    ‘‘ममेव कत मञ्‍ञन्तु, गिही पब्बजिता उभो।

    ‘‘Mameva kata maññantu, gihī pabbajitā ubho;

    ममेवातिवसा अस्सु, किच्‍चाकिच्‍चेसु किस्मिचि।

    Mamevātivasā assu, kiccākiccesu kismici;

    इति बालस्स सङ्कप्पो, इच्छा मानो च वड्ढती’’ति॥ (ध॰ प॰ ७३-७४) –

    Iti bālassa saṅkappo, icchā māno ca vaḍḍhatī’’ti. (dha. pa. 73-74) –

    धम्मपदे इमा गाथा अभासि।

    Dhammapade imā gāthā abhāsi.

    सुधम्मत्थेरोपि इमं ओवादं सुत्वा सत्थारं वन्दित्वा उट्ठायासना पदक्खिणं कत्वा तेन अनुदूतेन भिक्खुना सद्धिं गन्त्वा उपासकस्स चक्खुपथे आपत्तिं पटिकरित्वा उपासकं खमापेसि। सो उपासकेन ‘‘खमामहं भन्ते, सचे मय्हं दोसो अत्थि, खमथ मे’’ति पटिखमापितो सत्थारा दिन्‍नओवादे ठत्वा कतिपाहेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि।

    Sudhammattheropi imaṃ ovādaṃ sutvā satthāraṃ vanditvā uṭṭhāyāsanā padakkhiṇaṃ katvā tena anudūtena bhikkhunā saddhiṃ gantvā upāsakassa cakkhupathe āpattiṃ paṭikaritvā upāsakaṃ khamāpesi. So upāsakena ‘‘khamāmahaṃ bhante, sace mayhaṃ doso atthi, khamatha me’’ti paṭikhamāpito satthārā dinnaovāde ṭhatvā katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi
    ४. पटिसारणीयकम्मं • 4. Paṭisāraṇīyakammaṃ
    अट्ठारसवत्तं • Aṭṭhārasavattaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / पटिसारणीयकम्मकथा • Paṭisāraṇīyakammakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अधम्मकम्मद्वादसककथावण्णना • Adhammakammadvādasakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / नियस्सकम्मकथादिवण्णना • Niyassakammakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४. पटिसारणीयकम्मकथा • 4. Paṭisāraṇīyakammakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact