Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. पत्तवग्गो

    3. Pattavaggo

    १. पत्तसिक्खापदवण्णना

    1. Pattasikkhāpadavaṇṇanā

    ५९८-६०२. पत्तवग्गस्स पठमे भण्डन्ति विक्‍केतब्बभण्डं। यस्मा वण्णसद्दो सण्ठानजातिरूपायतनकारणपमाणगुणपसंसादीसु दिस्सति। ‘‘महन्तं सप्पराजवण्णं अभिनिम्मिनित्वा’’तिआदीसु (सं॰ नि॰ १.१४२) हि सण्ठानं वुच्‍चति। ‘‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्‍ञो वण्णो’’तिआदीसु (म॰ नि॰ २.४०२) जाति। ‘‘परमाय वण्णपोक्खरताय समन्‍नागतो’’तिआदीसु (दी॰ नि॰ १.३०३) रूपायतनं।

    598-602. Pattavaggassa paṭhame bhaṇḍanti vikketabbabhaṇḍaṃ. Yasmā vaṇṇasaddo saṇṭhānajātirūpāyatanakāraṇapamāṇaguṇapasaṃsādīsu dissati. ‘‘Mahantaṃ sapparājavaṇṇaṃ abhinimminitvā’’tiādīsu (saṃ. ni. 1.142) hi saṇṭhānaṃ vuccati. ‘‘Brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo’’tiādīsu (ma. ni. 2.402) jāti. ‘‘Paramāya vaṇṇapokkharatāya samannāgato’’tiādīsu (dī. ni. 1.303) rūpāyatanaṃ.

    ‘‘न हरामि न भञ्‍जामि, आरा सिङ्घामि वारिजं।

    ‘‘Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

    अथ केन नु वण्णेन, गन्धत्थेनोति वुच्‍चती’’ति॥ (सं॰ नि॰ १.२३४; जा॰ १.६.११६) –

    Atha kena nu vaṇṇena, gandhatthenoti vuccatī’’ti. (saṃ. ni. 1.234; jā. 1.6.116) –

    आदीसु कारणं। ‘‘तयो पत्तस्स वण्णा’’तिआदीसु (पारा॰ ६०२) पमाणं। ‘‘कदा सञ्‍ञुळ्हा पन ते गहपति इमे समणस्स गोतमस्स वण्णा’’तिआदीसु (म॰ नि॰ २.७७) गुणो। ‘‘वण्णारहस्स वण्णं भासती’’तिआदीसु (अ॰ नि॰ ४.३) पसंसा। तस्मा वुत्तं ‘‘तयो पत्तस्स वण्णाति तीणि पत्तस्स पमाणानी’’ति।

    Ādīsu kāraṇaṃ. ‘‘Tayo pattassa vaṇṇā’’tiādīsu (pārā. 602) pamāṇaṃ. ‘‘Kadā saññuḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇā’’tiādīsu (ma. ni. 2.77) guṇo. ‘‘Vaṇṇārahassa vaṇṇaṃ bhāsatī’’tiādīsu (a. ni. 4.3) pasaṃsā. Tasmā vuttaṃ ‘‘tayo pattassa vaṇṇāti tīṇi pattassa pamāṇānī’’ti.

    अड्ढतेरसपला होतीति एत्थ ‘‘मासानं अड्ढतेरसपलानि गण्हाती’’ति वदन्ति। ‘‘मगधनाळि नाम छपसता नाळी’’ति केचि। ‘‘अट्ठपसता’’ति अपरे। तत्थ पुरिमानं मतेन तिपसताय नाळिया द्वे नाळियो एका मगधनाळि होति, पच्छिमानं चतुपसताय नाळिया द्वे नाळियो एका मगधनाळि। आचरियधम्मपालत्थेरेन पन ‘‘पकतिया चतुमुट्ठिकं कुडुवं, चतुकुडुवं नाळिकं, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळिया द्वादस नाळियो होन्ती’’ति वुत्तं, तस्मा तेन नयेन ‘‘मगधनाळि नाम पञ्‍च कुडुवानि एकञ्‍च मुट्ठिं एकाय मुट्ठिया ततियञ्‍च भागं गण्हाती’’ति वेदितब्बं।

    Aḍḍhaterasapalā hotīti ettha ‘‘māsānaṃ aḍḍhaterasapalāni gaṇhātī’’ti vadanti. ‘‘Magadhanāḷi nāma chapasatā nāḷī’’ti keci. ‘‘Aṭṭhapasatā’’ti apare. Tattha purimānaṃ matena tipasatāya nāḷiyā dve nāḷiyo ekā magadhanāḷi hoti, pacchimānaṃ catupasatāya nāḷiyā dve nāḷiyo ekā magadhanāḷi. Ācariyadhammapālattherena pana ‘‘pakatiyā catumuṭṭhikaṃ kuḍuvaṃ, catukuḍuvaṃ nāḷikaṃ, tāya nāḷiyā soḷasa nāḷiyo doṇaṃ, taṃ pana magadhanāḷiyā dvādasa nāḷiyo hontī’’ti vuttaṃ, tasmā tena nayena ‘‘magadhanāḷi nāma pañca kuḍuvāni ekañca muṭṭhiṃ ekāya muṭṭhiyā tatiyañca bhāgaṃ gaṇhātī’’ti veditabbaṃ.

    सब्बसम्भारसङ्खतोति जीरकादिसब्बसम्भारेहि सङ्खतो। आलोपस्स आलोपस्स अनुरूपन्ति एत्थ ‘‘ब्यञ्‍जनस्स मत्ता नाम ओदनचतुत्थो भागो’’ति ब्रह्मायुसुत्तस्स अट्ठकथायं (म॰ नि॰ अट्ठ॰ २.३८७) वुत्तत्ता आलोपस्स चतुत्थभागप्पमाणं ब्यञ्‍जनं आलोपस्स अनुरूपन्ति गहेतब्बं। इध पन सूपस्सेव ओदनचतुत्थभागप्पमाणतं दस्सेत्वा एतस्स लक्खणे दस्सिते इतरस्सपि दस्सितमेव होतीति ब्यञ्‍जनस्स तथा विसेसेत्वा पमाणं न दस्सितं।

    Sabbasambhārasaṅkhatoti jīrakādisabbasambhārehi saṅkhato. Ālopassa ālopassa anurūpanti ettha ‘‘byañjanassa mattā nāma odanacatuttho bhāgo’’ti brahmāyusuttassa aṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.387) vuttattā ālopassa catutthabhāgappamāṇaṃ byañjanaṃ ālopassa anurūpanti gahetabbaṃ. Idha pana sūpasseva odanacatutthabhāgappamāṇataṃ dassetvā etassa lakkhaṇe dassite itarassapi dassitameva hotīti byañjanassa tathā visesetvā pamāṇaṃ na dassitaṃ.

    मगधनाळिया उपड्ढप्पमाणो इध पत्थोति आह ‘‘पत्थोदनन्ति मगधनाळिया उपड्ढनाळिकोदन’’न्ति। इमिना च ‘‘पत्थद्वयं मगधनाळी’’ति दस्सितं होति। पत्थो च ‘‘चतुपलो कुडुवो, चतुकुडुवो पत्थो’’ति इमिना लोकियवोहारेन वेदितब्बो। भाजनपरिभोगेनाति उदकाहरणादिना भाजनपरिभोगेन।

    Magadhanāḷiyā upaḍḍhappamāṇo idha patthoti āha ‘‘patthodananti magadhanāḷiyā upaḍḍhanāḷikodana’’nti. Iminā ca ‘‘patthadvayaṃ magadhanāḷī’’ti dassitaṃ hoti. Pattho ca ‘‘catupalo kuḍuvo, catukuḍuvo pattho’’ti iminā lokiyavohārena veditabbo. Bhājanaparibhogenāti udakāharaṇādinā bhājanaparibhogena.

    ६०७. धोतेति परिभोगावसानदस्सनत्थं वुत्तं, न पन धोतेयेव दुक्‍कटं आपज्‍जति ततो पुरेतरं परिभोगकालेयेव आपज्‍जनतो।

    607.Dhoteti paribhogāvasānadassanatthaṃ vuttaṃ, na pana dhoteyeva dukkaṭaṃ āpajjati tato puretaraṃ paribhogakāleyeva āpajjanato.

    ६०८. पञ्‍चहि द्वीहीति इदं ‘‘एत्तावता काळवण्णता सम्पज्‍जती’’ति दस्सनत्थं वुत्तं। ‘‘यदि पन एकेनपि पाकेन काळवण्णो होति, अधिट्ठानुपगोयेवा’’ति वदन्ति। हत्थानागतस्सपि अधिट्ठातब्बभावदस्सनत्थं ‘‘यदिही’’तिआदि वुत्तं। इमिना च दूरे ठितम्पि अधिट्ठातुं विकप्पेतुञ्‍च लभति, ठपितट्ठानसल्‍लक्खणञ्‍च न पमाणन्ति वेदितब्बं। सुत्वा वाति पत्तकारकेन पेसितभिक्खुना अनाणत्तो केवलं तस्स कथेन्तस्स वचनमत्तं सुत्वा। न पमाणन्ति तेन अपेसितत्ता। सामन्तविहारेति इदं उपचारमत्तं, ततो दूरे ठितम्पि अधिट्ठातुं वट्टतियेव। ठपितट्ठानं सल्‍लक्खेत्वाति इदम्पि उपचारमत्तं, पत्तसल्‍लक्खणमेवेत्थ पमाणं। पत्ते वा छिद्दं होतीति मुखवट्टितो हेट्ठा द्वङ्गुलमत्तोकासतो पट्ठाय यत्थ कत्थचि छिद्दं होति। सेसमेत्थ पठमकथिने वुत्तनयमेव।

    608.Pañcahi dvīhīti idaṃ ‘‘ettāvatā kāḷavaṇṇatā sampajjatī’’ti dassanatthaṃ vuttaṃ. ‘‘Yadi pana ekenapi pākena kāḷavaṇṇo hoti, adhiṭṭhānupagoyevā’’ti vadanti. Hatthānāgatassapi adhiṭṭhātabbabhāvadassanatthaṃ ‘‘yadihī’’tiādi vuttaṃ. Iminā ca dūre ṭhitampi adhiṭṭhātuṃ vikappetuñca labhati, ṭhapitaṭṭhānasallakkhaṇañca na pamāṇanti veditabbaṃ. Sutvā vāti pattakārakena pesitabhikkhunā anāṇatto kevalaṃ tassa kathentassa vacanamattaṃ sutvā. Na pamāṇanti tena apesitattā. Sāmantavihāreti idaṃ upacāramattaṃ, tato dūre ṭhitampi adhiṭṭhātuṃ vaṭṭatiyeva. Ṭhapitaṭṭhānaṃ sallakkhetvāti idampi upacāramattaṃ, pattasallakkhaṇamevettha pamāṇaṃ. Patte vā chiddaṃ hotīti mukhavaṭṭito heṭṭhā dvaṅgulamattokāsato paṭṭhāya yattha katthaci chiddaṃ hoti. Sesamettha paṭhamakathine vuttanayameva.

    पत्तसिक्खापदवण्णना निट्ठिता।

    Pattasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. पत्तसिक्खापदं • 1. Pattasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. पत्तसिक्खापदवण्णना • 1. Pattasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. पत्तसिक्खापदवण्णना • 1. Pattasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. पत्तसिक्खापदवण्णना • 1. Pattasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact