Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā)

    ၁၇-၁၈. ပေယ္ယာလဝဂ္ဂာဒိဝဏ္ဏနာ

    17-18. Peyyālavaggādivaṇṇanā

    ၁၆၄-၁၈၄. သမနုညောတိ သမာနဇ္ဈာသယော။ ရာဂသ္သာတိ ပဉ္စကာမဂုဏိကရာဂသ္သ။ အဘိညာယာတိ အဘိဇာနနတ္ထံ။ သုညတော သမာဓီတိအာဒီဟိ တီဟိပိ သမာဓီဟိ ဝိပသ္သနာဝ ကထိတာ။ ဝိပသ္သနာ ဟိ နိစ္စာဘိနိဝေသ-နိစ္စနိမိတ္တ-နိစ္စပဏိဓိအာဒီနံ အဘာဝာ ဣမာနိ နာမာနိ လဘတိ။ ပရိညာယာတိ ပရိဇာနနတ္ထံ။ သေသပဒေသုပိ ဧသေဝ နယောတိ။

    164-184.Samanuññoti samānajjhāsayo. Rāgassāti pañcakāmaguṇikarāgassa. Abhiññāyāti abhijānanatthaṃ. Suññato samādhītiādīhi tīhipi samādhīhi vipassanāva kathitā. Vipassanā hi niccābhinivesa-niccanimitta-niccapaṇidhiādīnaṃ abhāvā imāni nāmāni labhati. Pariññāyāti parijānanatthaṃ. Sesapadesupi eseva nayoti.

    ပေယ္ယာလဝဂ္ဂာဒိ နိဋ္ဌိတာ။

    Peyyālavaggādi niṭṭhitā.

    မနောရထပူရဏိယာ အင္ဂုတ္တရနိကာယ-အဋ္ဌကထာယ

    Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

    တိကနိပာတသ္သ သံဝဏ္ဏနာ နိဋ္ဌိတာ။

    Tikanipātassa saṃvaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya
    (၁၇) ၇. ကမ္မပထပေယ္ယာလံ • (17) 7. Kammapathapeyyālaṃ
    (၁၈) ၈. ရာဂပေယ္ယာလံ • (18) 8. Rāgapeyyālaṃ

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ပေယ္ယာလဝဂ္ဂဝဏ္ဏနာ • Peyyālavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact