Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ပိဏ္ဍောလဘာရဒ္ဝာဇသုတ္တံ

    9. Piṇḍolabhāradvājasuttaṃ

    ၅၁၉. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ ကောသမ္ဗိယံ ဝိဟရတိ ဃောသိတာရာမေ။ တေန ခော ပန သမယေန အာယသ္မတာ ပိဏ္ဍောလဘာရဒ္ဝာဇေန အညာ ဗ္ယာကတာ ဟောတိ – ‘‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ , နာပရံ ဣတ္ထတ္တာယာတိ ပဇာနာမီ’’တိ။ အထ ခော သမ္ဗဟုလာ ဘိက္ခူ ယေန ဘဂဝာ တေနုပသင္ကမိံသု; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိံသု။ ဧကမန္တံ နိသိန္နာ ခော တေ ဘိက္ခူ ဘဂဝန္တံ ဧတဒဝောစုံ –

    519. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmatā piṇḍolabhāradvājena aññā byākatā hoti – ‘‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ , nāparaṃ itthattāyāti pajānāmī’’ti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

    ‘‘အာယသ္မတာ, ဘန္တေ, ပိဏ္ဍောလဘာရဒ္ဝာဇေန အညာ ဗ္ယာကတာ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီတိ။ ကိံ နု ခော, ဘန္တေ, အတ္ထဝသံ သမ္ပသ္သမာနေန အာယသ္မတာ ပိဏ္ဍောလဘာရဒ္ဝာဇေန အညာ ဗ္ယာကတာ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ?

    ‘‘Āyasmatā, bhante, piṇḍolabhāradvājena aññā byākatā – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Kiṃ nu kho, bhante, atthavasaṃ sampassamānena āyasmatā piṇḍolabhāradvājena aññā byākatā – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti?

    ‘‘တိဏ္ဏန္နံ ခော, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ပိဏ္ဍောလဘာရဒ္ဝာဇေန ဘိက္ခုနာ အညာ ဗ္ယာကတာ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီတိ။ ကတမေသံ တိဏ္ဏန္နံ? သတိန္ဒ္ရိယသ္သ, သမာဓိန္ဒ္ရိယသ္သ, ပညိန္ဒ္ရိယသ္သ – ဣမေသံ ခော, ဘိက္ခဝေ, တိဏ္ဏန္နံ ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ပိဏ္ဍောလဘာရဒ္ဝာဇေန ဘိက္ခုနာ အညာ ဗ္ယာကတာ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီတိ။ ဣမာနိ စ, ဘိက္ခဝေ, တီဏိန္ဒ္ရိယာနိ ကိမန္တာနိ? ခယန္တာနိ။ ကိသ္သ ခယန္တာနိ? ဇာတိဇရာမရဏသ္သ။ ‘ဇာတိဇရာမရဏံ ခယ’န္တိ ခော, ဘိက္ခဝေ, သမ္ပသ္သမာနေန ပိဏ္ဍောလဘာရဒ္ဝာဇေန ဘိက္ခုနာ အညာ ဗ္ယာကတာ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ။ နဝမံ။

    ‘‘Tiṇṇannaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Katamesaṃ tiṇṇannaṃ? Satindriyassa, samādhindriyassa, paññindriyassa – imesaṃ kho, bhikkhave, tiṇṇannaṃ indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Imāni ca, bhikkhave, tīṇindriyāni kimantāni? Khayantāni. Kissa khayantāni? Jātijarāmaraṇassa. ‘Jātijarāmaraṇaṃ khaya’nti kho, bhikkhave, sampassamānena piṇḍolabhāradvājena bhikkhunā aññā byākatā – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti. Navamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact