Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. पुराणचीवरसिक्खापदवण्णना

    4. Purāṇacīvarasikkhāpadavaṇṇanā

    ५०३. चतुत्थे भत्तविस्सग्गन्ति पाळिपदस्स भत्तकिच्‍चन्ति अत्थो वेदितब्बो, ‘‘भत्तसंविधान’’न्तिपि केचि। तत्थ नाम त्वन्ति इमस्सपि सो नाम त्वन्ति अत्थो वेदितब्बो, ‘‘ताय नाम त्व’’न्ति केचि।

    503. Catutthe bhattavissagganti pāḷipadassa bhattakiccanti attho veditabbo, ‘‘bhattasaṃvidhāna’’ntipi keci. Tattha nāma tvanti imassapi so nāma tvanti attho veditabbo, ‘‘tāya nāma tva’’nti keci.

    ५०५. पिता च माता च पितरो, पितूनं पितरो पितामहा, तेसंयेव युगो पितामहयुगो, तस्मा याव सत्तमा पितामहयुगा पितामहद्वन्दाति एवमेत्थ अत्थो दट्ठब्बो। एवञ्हि पितामहग्गहणेनेव मातामहोपि गहितोति। ‘‘याव सत्तमा पितामहयुगा’’ति वचनतो हेट्ठा च उद्धञ्‍च अट्ठमयुगो ञाति नाम न होति। देसनामुखमेव चेतन्ति पितामहयुगाति पितामह-ग्गहणं देसनामुखं पितामहीमातामहीआदीनम्पि अधिप्पेतत्ता। पितु माता पितामही। मातु पिता मातामहो । मातु माता मातामही। एत्थ किञ्‍चापि पञ्‍चसतसाकियानीनं वसेन भिक्खुभावे ठत्वा परिवत्तलिङ्गाय भिक्खुनिया च वसेन एकतोउपसम्पन्‍ना भिक्खुनी लब्भति, तथापि पकतिनियामेनेव दस्सेतुं ‘‘भिक्खुनी नाम उभतोसङ्घे उपसम्पन्‍ना’’ति वुत्तं। ‘‘कप्पं कत्वाति वचनतो दिन्‍नकप्पमेव पाचित्तियं जनेती’’ति वदन्ति। ‘‘पुराणचीवरं नाम सकिं निवत्थम्पि सकिं पारुतम्पी’’ति इदं निदस्सनमत्तन्ति आह ‘‘अन्तमसो परिभोगसीसेना’’तिआदि। ‘‘कायेन फुसित्वा परिभोगोयेव परिभोगो नामा’’ति कुरुन्दियं अधिप्पायो।

    505. Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃyeva yugo pitāmahayugo, tasmā yāva sattamā pitāmahayugā pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahitoti. ‘‘Yāva sattamā pitāmahayugā’’ti vacanato heṭṭhā ca uddhañca aṭṭhamayugo ñāti nāma na hoti. Desanāmukhameva cetanti pitāmahayugāti pitāmaha-ggahaṇaṃ desanāmukhaṃ pitāmahīmātāmahīādīnampi adhippetattā. Pitu mātā pitāmahī. Mātu pitā mātāmaho. Mātu mātā mātāmahī. Ettha kiñcāpi pañcasatasākiyānīnaṃ vasena bhikkhubhāve ṭhatvā parivattaliṅgāya bhikkhuniyā ca vasena ekatoupasampannā bhikkhunī labbhati, tathāpi pakatiniyāmeneva dassetuṃ ‘‘bhikkhunī nāma ubhatosaṅghe upasampannā’’ti vuttaṃ. ‘‘Kappaṃ katvāti vacanato dinnakappameva pācittiyaṃ janetī’’ti vadanti. ‘‘Purāṇacīvaraṃ nāma sakiṃ nivatthampi sakiṃ pārutampī’’ti idaṃ nidassanamattanti āha ‘‘antamaso paribhogasīsenā’’tiādi. ‘‘Kāyena phusitvā paribhogoyeva paribhogo nāmā’’ti kurundiyaṃ adhippāyo.

    ५०६. कायविकारं कत्वाति इदं याव ‘‘ओरतो ठपेती’’ति पदं, ताव सब्बपदेसु सम्बन्धितब्बं। यथा सा ‘‘धोवापेतुकामो अय’’न्ति जानाति, एवं कायविकारं कत्वाति अत्थो। ‘‘कायविकारं कत्वा’’ति वचनतो कायवाचाहि कञ्‍चि विकारं अकत्वा हत्थेन हत्थे देन्तस्सपि अनापत्ति। अन्तोद्वादसहत्थे ओकासेति इदं विसेसनं यथासम्भवं योजेतब्बं। तथा हि हत्थेन हत्थे देन्तस्स पादमूले च ठपेत्वा देन्तस्स ‘‘अन्तोद्वादसहत्थे ओकासे’’ति इदं वत्तब्बन्ति नत्थि अञ्‍ञथा असम्भवतो। सति हि सम्भवे ब्यभिचारे च विसेसनं सात्थकं होति। उपरि ‘‘खिपती’’तिआदीनि पन सन्धाय इदं विसेसनं वुत्तं, तस्मा अन्तोद्वादसहत्थे ओकासे ठत्वा उपरि खिपन्तस्स अञ्‍ञस्स हत्थे पेसेन्तस्स च आपत्ति। उपचारं पन मुञ्‍चित्वा कायवाचाहि विकारं कत्वा आणापेन्तस्सपि अनापत्ति। उपचारेति अन्तोद्वादसहत्थमेव ओकासं वदति। उपचारं मुञ्‍चित्वाति द्वादसहत्थूपचारं मुञ्‍चित्वा।

    506.Kāyavikāraṃ katvāti idaṃ yāva ‘‘orato ṭhapetī’’ti padaṃ, tāva sabbapadesu sambandhitabbaṃ. Yathā sā ‘‘dhovāpetukāmo aya’’nti jānāti, evaṃ kāyavikāraṃ katvāti attho. ‘‘Kāyavikāraṃ katvā’’ti vacanato kāyavācāhi kañci vikāraṃ akatvā hatthena hatthe dentassapi anāpatti. Antodvādasahatthe okāseti idaṃ visesanaṃ yathāsambhavaṃ yojetabbaṃ. Tathā hi hatthena hatthe dentassa pādamūle ca ṭhapetvā dentassa ‘‘antodvādasahatthe okāse’’ti idaṃ vattabbanti natthi aññathā asambhavato. Sati hi sambhave byabhicāre ca visesanaṃ sātthakaṃ hoti. Upari ‘‘khipatī’’tiādīni pana sandhāya idaṃ visesanaṃ vuttaṃ, tasmā antodvādasahatthe okāse ṭhatvā upari khipantassa aññassa hatthe pesentassa ca āpatti. Upacāraṃ pana muñcitvā kāyavācāhi vikāraṃ katvā āṇāpentassapi anāpatti. Upacāreti antodvādasahatthameva okāsaṃ vadati. Upacāraṃ muñcitvāti dvādasahatthūpacāraṃ muñcitvā.

    एकेन वत्थुनाति पठमं कत्वा निट्ठापितं सन्धाय वुत्तं। रजने अनापत्तीति रजनं पच्‍चासीसन्तस्सपि ‘‘धोवित्वा आनेही’’ति वुत्तत्ता अनापत्ति अनाणत्तिया कतत्ता। ‘‘अवुत्ता धोवती’’ति इमिना ‘‘अवुत्ता रजति, अवुत्ता आकोटेती’’ति इदम्पि वुत्तमेव होतीति आह – ‘‘अवुत्ता धोवतीति इमिना लक्खणेन अनापत्ती’’ति। सम्बहुला आपत्तियो आपज्‍जतीति पाचित्तियेन सद्धिं द्वे दुक्‍कटानि आपज्‍जति। यथावत्थुकमेवाति निस्सग्गियमेवाति अत्थो। पञ्‍च सतानि परिमाणमेतासन्ति पञ्‍चसता

    Ekena vatthunāti paṭhamaṃ katvā niṭṭhāpitaṃ sandhāya vuttaṃ. Rajane anāpattīti rajanaṃ paccāsīsantassapi ‘‘dhovitvā ānehī’’ti vuttattā anāpatti anāṇattiyā katattā. ‘‘Avuttā dhovatī’’ti iminā ‘‘avuttā rajati, avuttā ākoṭetī’’ti idampi vuttameva hotīti āha – ‘‘avuttā dhovatīti iminā lakkhaṇena anāpattī’’ti. Sambahulā āpattiyo āpajjatīti pācittiyena saddhiṃ dve dukkaṭāni āpajjati. Yathāvatthukamevāti nissaggiyamevāti attho. Pañca satāni parimāṇametāsanti pañcasatā.

    ५०७. चीवरं धोवाति…पे॰… आणापेन्तस्साति एत्थ ताय धोवनं पच्‍चासीसन्तस्सपि अनापत्ति। पुराणचीवरता, उपचारे ठत्वा अञ्‍ञातिकाय भिक्खुनिया आणापनं, तस्सा धोवनादीनि चाति इमानेत्थ तीणि अङ्गानि।

    507.Cīvaraṃdhovāti…pe… āṇāpentassāti ettha tāya dhovanaṃ paccāsīsantassapi anāpatti. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovanādīni cāti imānettha tīṇi aṅgāni.

    पुराणचीवरसिक्खापदवण्णना निट्ठिता।

    Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. पुराणचीवरसिक्खापदं • 4. Purāṇacīvarasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. पुराणचीवरसिक्खापदवण्णना • 4. Purāṇacīvarasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ४. पुराणचीवरसिक्खापदवण्णना • 4. Purāṇacīvarasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ४. पुराणचीवरसिक्खापदवण्णना • 4. Purāṇacīvarasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact