Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. ရာဟုလသုတ္တံ

    7. Rāhulasuttaṃ

    ၁၇၇. အထ ခော အာယသ္မာ ရာဟုလော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နံ ခော အာယသ္မန္တံ ရာဟုလံ ဘဂဝာ ဧတဒဝောစ –

    177. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca –

    ‘‘ယာ စ, ရာဟုလ , အဇ္ဈတ္တိကာ ပထဝီဓာတု ယာ စ ဗာဟိရာ ပထဝီဓာတု, ပထဝီဓာတုရေဝေသာ။ ‘တံ နေတံ မမ, နေသောဟမသ္မိ, န မေသော အတ္တာ’တိ, ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ ဒဋ္ဌဗ္ဗံ။ ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ ဒိသ္ဝာ ပထဝီဓာတုယာ နိဗ္ဗိန္ဒတိ, ပထဝီဓာတုယာ စိတ္တံ ဝိရာဇေတိ။

    ‘‘Yā ca, rāhula , ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu, pathavīdhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.

    ‘‘ယာ စ, ရာဟုလ, အဇ္ဈတ္တိကာ အာပောဓာတု ယာ စ ဗာဟိရာ အာပောဓာတု , အာပောဓာတုရေဝေသာ။ ‘တံ နေတံ မမ, နေသောဟမသ္မိ, န မေသော အတ္တာ’တိ, ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ ဒဋ္ဌဗ္ဗံ။ ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ ဒိသ္ဝာ အာပောဓာတုယာ နိဗ္ဗိန္ဒတိ, အာပောဓာတုယာ စိတ္တံ ဝိရာဇေတိ။

    ‘‘Yā ca, rāhula, ajjhattikā āpodhātu yā ca bāhirā āpodhātu , āpodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.

    ‘‘ယာ စ, ရာဟုလ, အဇ္ဈတ္တိကာ တေဇောဓာတု ယာ စ ဗာဟိရာ တေဇောဓာတု, တေဇောဓာတုရေဝေသာ။ ‘တံ နေတံ မမ, နေသောဟမသ္မိ, န မေသော အတ္တာ’တိ, ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ ဒဋ္ဌဗ္ဗံ။ ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ ဒိသ္ဝာ တေဇောဓာတုယာ နိဗ္ဗိန္ဒတိ, တေဇောဓာတုယာ စိတ္တံ ဝိရာဇေတိ။

    ‘‘Yā ca, rāhula, ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.

    ‘‘ယာ စ, ရာဟုလ, အဇ္ဈတ္တိကာ ဝာယောဓာတု ယာ စ ဗာဟိရာ ဝာယောဓာတု, ဝာယောဓာတုရေဝေသာ။ ‘တံ နေတံ မမ, နေသောဟမသ္မိ, န မေသော အတ္တာ’တိ, ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ ဒဋ္ဌဗ္ဗံ။ ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ ဒိသ္ဝာ ဝာယောဓာတုယာ နိဗ္ဗိန္ဒတိ, ဝာယောဓာတုယာ စိတ္တံ ဝိရာဇေတိ။

    ‘‘Yā ca, rāhula, ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.

    ‘‘ယတော ခော, ရာဟုလ, ဘိက္ခု ဣမာသု စတူသု ဓာတူသု နေဝတ္တာနံ န အတ္တနိယံ သမနုပသ္သတိ, အယံ ဝုစ္စတိ, ရာဟုလ, ဘိက္ခု အစ္ဆေစ္ဆိ တဏ္ဟံ, ဝိဝတ္တယိ သံယောဇနံ, သမ္မာ မာနာဘိသမယာ အန္တမကာသိ ဒုက္ခသ္သာ’’တိ။ သတ္တမံ။

    ‘‘Yato kho, rāhula, bhikkhu imāsu catūsu dhātūsu nevattānaṃ na attaniyaṃ samanupassati, ayaṃ vuccati, rāhula, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. ရာဟုလသုတ္တဝဏ္ဏနာ • 7. Rāhulasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၇. ရာဟုလသုတ္တဝဏ္ဏနာ • 7. Rāhulasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact