Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १६. सोळसमवग्गो

    16. Soḷasamavaggo

    (१६४) ९. रूपं रूपावचरारूपावचरन्तिकथा

    (164) 9. Rūpaṃ rūpāvacarārūpāvacarantikathā

    ७६८. अत्थि रूपं रूपावचरन्ति? आमन्ता। समापत्तेसियं उपपत्तेसियं दिट्ठधम्मसुखविहारं, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन सहगतं सहजातं संसट्ठं सम्पयुत्तं एकुप्पादं एकनिरोधं एकवत्थुकं एकारम्मणन्ति? न हेवं वत्तब्बे…पे॰… ननु न समापत्तेसियं न उपपत्तेसियं न दिट्ठधम्मसुखविहारं, न समापत्तेसियेन चित्तेन न उपपत्तेसियेन चित्तेन न दिट्ठधम्मसुखविहारेन चित्तेन सहगतं सहजातं संसट्ठं सम्पयुत्तं एकुप्पादं एकनिरोधं एकवत्थुकं एकारम्मणन्ति? आमन्ता। हञ्‍चि न समापत्तेसियं न उपपत्तेसियं न दिट्ठधम्मसुखविहारं, न समापत्तेसियेन चित्तेन…पे॰… एकारम्मणं, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं रूपावचर’’न्ति।

    768. Atthi rūpaṃ rūpāvacaranti? Āmantā. Samāpattesiyaṃ upapattesiyaṃ diṭṭhadhammasukhavihāraṃ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Āmantā. Hañci na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena…pe… ekārammaṇaṃ, no ca vata re vattabbe – ‘‘atthi rūpaṃ rūpāvacara’’nti.

    ७६९. अत्थि रूपं अरूपावचरन्ति? आमन्ता। समापत्तेसियं उपपत्तेसियं दिट्ठधम्मसुखविहारं, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन सहगतं सहजातं संसट्ठं सम्पयुत्तं एकुप्पादं एकनिरोधं एकवत्थुकं एकारम्मणन्ति? न हेवं वत्तब्बे…पे॰… ननु न समापत्तेसियं न उपपत्तेसियं न दिट्ठधम्मसुखविहारं, न समापत्तेसियेन चित्तेन …पे॰… एकारम्मणन्ति? आमन्ता। हञ्‍चि न समापत्तेसियं न उपपत्तेसियं…पे॰… एकवत्थुकं एकारम्मणं, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं अरूपावचर’’न्ति।

    769. Atthi rūpaṃ arūpāvacaranti? Āmantā. Samāpattesiyaṃ upapattesiyaṃ diṭṭhadhammasukhavihāraṃ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena …pe… ekārammaṇanti? Āmantā. Hañci na samāpattesiyaṃ na upapattesiyaṃ…pe… ekavatthukaṃ ekārammaṇaṃ, no ca vata re vattabbe – ‘‘atthi rūpaṃ arūpāvacara’’nti.

    ७७०. न वत्तब्बं – ‘‘अत्थि रूपं रूपावचरं, अत्थि रूपं अरूपावचर’’न्ति? आमन्ता। ननु कामावचरकम्मस्स कतत्ता रूपं कामावचरन्ति? आमन्ता। हञ्‍चि कामावचरकम्मस्स कतत्ता रूपं कामावचरं , तेन वत रे वत्तब्बे – ‘‘रूपावचरकम्मस्स कतत्ता रूपं रूपावचरं, अरूपावचरकम्मस्स कतत्ता रूपं अरूपावचर’’न्ति।

    770. Na vattabbaṃ – ‘‘atthi rūpaṃ rūpāvacaraṃ, atthi rūpaṃ arūpāvacara’’nti? Āmantā. Nanu kāmāvacarakammassa katattā rūpaṃ kāmāvacaranti? Āmantā. Hañci kāmāvacarakammassa katattā rūpaṃ kāmāvacaraṃ , tena vata re vattabbe – ‘‘rūpāvacarakammassa katattā rūpaṃ rūpāvacaraṃ, arūpāvacarakammassa katattā rūpaṃ arūpāvacara’’nti.

    रूपं रूपावचरारूपावचरन्तिकथा निट्ठिता।

    Rūpaṃ rūpāvacarārūpāvacarantikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. रूपं रूपावचरारूपावचरन्तिकथावण्णना • 9. Rūpaṃ rūpāvacarārūpāvacarantikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. रूपंरूपावचरारूपावचरन्तिकथावण्णना • 9. Rūpaṃrūpāvacarārūpāvacarantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact