Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ९. रूपं रूपावचरारूपावचरन्तिकथावण्णना

    9. Rūpaṃ rūpāvacarārūpāvacarantikathāvaṇṇanā

    ७६८-७७०. इदानि रूपं रूपावचरारूपावचरन्तिकथा नाम होति। तत्थ यं कामावचरकम्मस्स कतत्ता रूपं, तं यस्मा कामावचरं, तस्मा रूपावचरारूपावचरकम्मानम्पि कतत्ता रूपेन रूपावचरारूपावचरेन भवितब्बन्ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय अत्थि रूपं रूपावचरारूपावचरन्ति पुच्छा सकवादिस्स, पटिञ्‍ञा इतरस्स। सेसमेत्थ हेट्ठा वुत्तनयमेवाति।

    768-770. Idāni rūpaṃ rūpāvacarārūpāvacarantikathā nāma hoti. Tattha yaṃ kāmāvacarakammassa katattā rūpaṃ, taṃ yasmā kāmāvacaraṃ, tasmā rūpāvacarārūpāvacarakammānampi katattā rūpena rūpāvacarārūpāvacarena bhavitabbanti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi rūpaṃ rūpāvacarārūpāvacaranti pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayamevāti.

    रूपं रूपावचरारूपावचरन्तिकथावण्णना।

    Rūpaṃ rūpāvacarārūpāvacarantikathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (१६४) ९. रूपं रूपावचरारूपावचरन्तिकथा • (164) 9. Rūpaṃ rūpāvacarārūpāvacarantikathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. रूपंरूपावचरारूपावचरन्तिकथावण्णना • 9. Rūpaṃrūpāvacarārūpāvacarantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact