Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. सहसेय्यसिक्खापदवण्णना

    5. Sahaseyyasikkhāpadavaṇṇanā

    ४९-५०. पञ्‍चमे विकूजमानाति नित्थुनन्ता। काकच्छमानाति रोदन्ता। तत्रिदं वत्थुनिदस्सनं वा। तेन नु खो पातितन्ति पुच्छावसेन कथितत्ता नत्थि मुसावादो। केचि पन ‘‘सन्देहवसेन वचनं मुसा नाम न होति, तस्मा एवं वुत्त’’न्ति वदन्ति। सन्तिकं अगन्त्वाति ‘‘यं एतेसं न कप्पति, तं तेसम्पि न कप्पती’’ति अधिप्पायेन अगन्त्वा।

    49-50. Pañcame vikūjamānāti nitthunantā. Kākacchamānāti rodantā. Tatridaṃ vatthunidassanaṃ vā. Tena nu kho pātitanti pucchāvasena kathitattā natthi musāvādo. Keci pana ‘‘sandehavasena vacanaṃ musā nāma na hoti, tasmā evaṃ vutta’’nti vadanti. Santikaṃ agantvāti ‘‘yaṃ etesaṃ na kappati, taṃ tesampi na kappatī’’ti adhippāyena agantvā.

    ५१. दिरत्ततिरत्तन्ति एत्थ वचनसिलिट्ठतामत्तेन दिरत्त-ग्गहणं कतन्ति वेदितब्बं। तिरत्तञ्हि सहवासे लब्भमाने दिरत्ते वत्तब्बमेव नत्थीति दिरत्तग्गहणं विसुं न योजेति। तेनेवाह ‘‘उत्तरिदिरत्ततिरत्तन्ति भगवा सामणेरानं सङ्गहकरणत्थाय तिरत्तपरिहारं अदासी’’ति। निरन्तरं तिरत्तदस्सनत्थं वा दिरत्तग्गहणं कतं। केवलञ्हि तिरत्तन्ति वुत्ते अञ्‍ञत्थ वासेन अन्तरिकम्पि तिरत्तं गण्हेय्य, दिरत्तविसिट्ठं पन तिरत्तं वुच्‍चमानं तेन अनन्तरिकमेव तिरत्तं दीपेति। सयनं सेय्या, सयन्ति एत्थातिपि सेय्याति आह ‘‘कायप्पसारणसङ्खात’’न्तिआदि। तस्माति यस्मा उभयम्पि परिग्गहितं, तस्मा। पञ्‍चहि छदनेहीति इट्ठकसिलासुधातिणपण्णसङ्खआतेहि पञ्‍चहि छदनेहि। वाचुग्गतवसेनाति पगुणवसेन। दियड्ढहत्थुब्बेधो वड्ढकीहत्थेन गहेतब्बो। एकूपचारोति वळञ्‍जनद्वारस्स एकत्तं सन्धाय वुत्तं। सतगब्भं वा चतुस्सालं एकूपचारं होतीति सम्बन्धो।

    51.Dirattatirattanti ettha vacanasiliṭṭhatāmattena diratta-ggahaṇaṃ katanti veditabbaṃ. Tirattañhi sahavāse labbhamāne diratte vattabbameva natthīti dirattaggahaṇaṃ visuṃ na yojeti. Tenevāha ‘‘uttaridirattatirattanti bhagavā sāmaṇerānaṃ saṅgahakaraṇatthāya tirattaparihāraṃ adāsī’’ti. Nirantaraṃ tirattadassanatthaṃ vā dirattaggahaṇaṃ kataṃ. Kevalañhi tirattanti vutte aññattha vāsena antarikampi tirattaṃ gaṇheyya, dirattavisiṭṭhaṃ pana tirattaṃ vuccamānaṃ tena anantarikameva tirattaṃ dīpeti. Sayanaṃ seyyā, sayanti etthātipi seyyāti āha ‘‘kāyappasāraṇasaṅkhāta’’ntiādi. Tasmāti yasmā ubhayampi pariggahitaṃ, tasmā. Pañcahi chadanehīti iṭṭhakasilāsudhātiṇapaṇṇasaṅkhaātehi pañcahi chadanehi. Vācuggatavasenāti paguṇavasena. Diyaḍḍhahatthubbedho vaḍḍhakīhatthena gahetabbo. Ekūpacāroti vaḷañjanadvārassa ekattaṃ sandhāya vuttaṃ. Satagabbhaṃ vā catussālaṃ ekūpacāraṃ hotīti sambandho.

    उपरिमतलेन सद्धिं असम्बद्धभित्तिकस्साति इदं तुलाय अब्भन्तरे सयित्वा पुन तेनेव सुसिरेन निक्खमित्वा भित्तिअन्तरेन हेट्ठिमतलं पविसितुं योग्गेपि उपरिमतलेन असम्बद्धभित्तिके सेनासने अनापत्तिया वुत्ताय तथा पविसितुं असक्‍कुणेय्ये सम्बद्धभित्तिके वत्तब्बमेव नत्थीति दस्सनत्थं वुत्तं, न पन सम्बद्धभित्तिके आपत्तीति दस्सनत्थं वुत्तं। हेट्ठापासादे सयितभिक्खुस्स अनापत्तीति इदम्पि तादिसे सेनासने हेट्ठिमतले सयितस्सेव आपत्तिप्पसङ्का सियाति तंनिवारणत्थं वुत्तं, न पन उपरिमतले सयितस्स आपत्तीति दस्सनत्थं। नानूपचारेति यत्थ बहि निस्सेणिं कत्वा उपरिमतलं आरोहन्ति, तादिसं सन्धाय वुत्तं। उपरिमतलेपि आकासङ्गणे निपज्‍जन्तस्स आपत्तिया अभावतो ‘‘छदनब्भन्तरे’’ति वुत्तं।

    Uparimatalena saddhiṃ asambaddhabhittikassāti idaṃ tulāya abbhantare sayitvā puna teneva susirena nikkhamitvā bhittiantarena heṭṭhimatalaṃ pavisituṃ yoggepi uparimatalena asambaddhabhittike senāsane anāpattiyā vuttāya tathā pavisituṃ asakkuṇeyye sambaddhabhittike vattabbameva natthīti dassanatthaṃ vuttaṃ, na pana sambaddhabhittike āpattīti dassanatthaṃ vuttaṃ. Heṭṭhāpāsāde sayitabhikkhussa anāpattīti idampi tādise senāsane heṭṭhimatale sayitasseva āpattippasaṅkā siyāti taṃnivāraṇatthaṃ vuttaṃ, na pana uparimatale sayitassa āpattīti dassanatthaṃ. Nānūpacāreti yattha bahi nisseṇiṃ katvā uparimatalaṃ ārohanti, tādisaṃ sandhāya vuttaṃ. Uparimatalepi ākāsaṅgaṇe nipajjantassa āpattiyā abhāvato ‘‘chadanabbhantare’’ti vuttaṃ.

    सभासङ्खेपेनाति सभाकारेन। अड्ढकुट्टके सेनासनेति एत्थ ‘‘अड्ढकुट्टकं नाम यत्थ एकं पस्सं मुञ्‍चित्वा तीसु पस्सेसु भित्तियो बद्धा होन्ति, यत्थ वा एकस्मिं पस्से भित्तिं उट्ठापेत्वा उभोसु पस्सेसु उपड्ढं उपड्ढं कत्वा भित्तियो उट्ठापेन्ति, तादिसं सेनासन’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। गण्ठिपदे पन ‘‘अड्ढकुट्टकेति छदनं अड्ढेन असम्पत्तकुट्टके’’ति वुत्तं, तम्पि नो न युत्तं। ‘‘वाळसङ्घाटो नाम थम्भानं उपरि वाळरूपेहि कतसङ्घाटो वुच्‍चती’’ति वदन्ति। परिक्खेपस्स बहिगतेति एत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थापि परिक्खेपारहप्पदेसतो बहिगते अनापत्तियेवाति दट्ठब्बं। अपरिच्छिन्‍नगब्भूपचारेति एत्थ मज्झे विवटङ्गणवन्तासु पमुखमहाचतुस्सालासु यथा आकासङ्गणं अनोतरित्वा पमुखेनेव गन्त्वा सब्बगब्भे पविसितुं न सक्‍का होति, एवं एकेकगब्भस्स द्वीसु पस्सेसु कुट्टं नीहरित्वा कतं परिच्छिन्‍नगब्भूपचारं नाम, इदं पन तादिसं न होतीति ‘‘अपरिच्छिन्‍नगब्भूपचारे’’ति वुत्तं। सब्बगब्भे पविसन्तीति गब्भूपचारस्स अपरिच्छिन्‍नत्ता आकासङ्गणं अनोतरित्वा पमुखेनेव गन्त्वा तं तं गब्भं पविसन्ति। अथ कुतो तस्स परिक्खेपोयेव सब्बपरिच्छन्‍नत्ताति वुत्तन्ति आह ‘‘गब्भपरिक्खेपोयेव हिस्स परिक्खेपो’’ति। इदञ्‍च समन्ता गब्भभित्तियो सन्धाय वुत्तं। चतुस्सालवसेन सन्‍निविट्ठेपि सेनासने गब्भपमुखं विसुं अपरिक्खित्तम्पि समन्ता ठितगब्भभित्तीनं वसेन परिक्खित्तं नाम होति।

    Sabhāsaṅkhepenāti sabhākārena. Aḍḍhakuṭṭake senāsaneti ettha ‘‘aḍḍhakuṭṭakaṃ nāma yattha ekaṃ passaṃ muñcitvā tīsu passesu bhittiyo baddhā honti, yattha vā ekasmiṃ passe bhittiṃ uṭṭhāpetvā ubhosu passesu upaḍḍhaṃ upaḍḍhaṃ katvā bhittiyo uṭṭhāpenti, tādisaṃ senāsana’’nti tīsupi gaṇṭhipadesu vuttaṃ. Gaṇṭhipade pana ‘‘aḍḍhakuṭṭaketi chadanaṃ aḍḍhena asampattakuṭṭake’’ti vuttaṃ, tampi no na yuttaṃ. ‘‘Vāḷasaṅghāṭo nāma thambhānaṃ upari vāḷarūpehi katasaṅghāṭo vuccatī’’ti vadanti. Parikkhepassa bahigateti ettha yasmiṃ passe parikkhepo natthi, tatthāpi parikkhepārahappadesato bahigate anāpattiyevāti daṭṭhabbaṃ. Aparicchinnagabbhūpacāreti ettha majjhe vivaṭaṅgaṇavantāsu pamukhamahācatussālāsu yathā ākāsaṅgaṇaṃ anotaritvā pamukheneva gantvā sabbagabbhe pavisituṃ na sakkā hoti, evaṃ ekekagabbhassa dvīsu passesu kuṭṭaṃ nīharitvā kataṃ paricchinnagabbhūpacāraṃ nāma, idaṃ pana tādisaṃ na hotīti ‘‘aparicchinnagabbhūpacāre’’ti vuttaṃ. Sabbagabbhe pavisantīti gabbhūpacārassa aparicchinnattā ākāsaṅgaṇaṃ anotaritvā pamukheneva gantvā taṃ taṃ gabbhaṃ pavisanti. Atha kuto tassa parikkhepoyeva sabbaparicchannattāti vuttanti āha ‘‘gabbhaparikkhepoyeva hissa parikkhepo’’ti. Idañca samantā gabbhabhittiyo sandhāya vuttaṃ. Catussālavasena sanniviṭṭhepi senāsane gabbhapamukhaṃ visuṃ aparikkhittampi samantā ṭhitagabbhabhittīnaṃ vasena parikkhittaṃ nāma hoti.

    ‘‘ननु च ‘अपरिक्खित्ते पमुखे अनापत्ती’ति अन्धकट्ठकथायं अविसेसेन वुत्तं, तस्मा चतुस्सालवसेन सन्‍निविट्ठेपि सेनासने विसुं अपरिक्खित्ते पमुखे अनापत्तियेवा’’ति यो वदेय्य, तस्स वादपरिमोचनत्थं इदं वुत्तं ‘‘यं पन…पे॰… पाटेक्‍कसन्‍निवेसा एकच्छदना गब्भपाळियो सन्धाय वुत्त’’न्ति। इदं वुत्तं होति – ‘‘अपरिक्खित्ते पमुखे अनापत्तीति यं वुत्तं, तं न चतुस्सालवसेन सन्‍निविट्ठा गब्भपाळियो सन्धाय वुत्तं, किञ्‍चरहि विसुं सन्‍निविट्ठं एकमेव गब्भपाळिं सन्धाय। तादिसाय हि गब्भपाळिया अपरिक्खित्ते पमुखे अनापत्ति, न चतुस्सालवसेन सन्‍निविट्ठाया’’ति। एकाय च गब्भपाळिया तस्स तस्स गब्भस्स उपचारं परिच्छिन्दित्वा अन्तमसो उभोसु पस्सेसु खुद्दकभित्तीनं उट्ठापनमत्तेनपि पमुखं परिक्खित्तं नाम होति, चतुस्सालवसेन सन्‍निविट्ठासु पन गब्भपाळीसु उभोसु पस्सेसु गब्भभित्तीनं वसेनपि पमुखं परिक्खित्तं नाम होति। तस्मा यं इमिना लक्खणेन परिक्खित्तं पमुखं, तत्थ आपत्ति, इतरत्थ अनापत्तीति इदमेत्थ सन्‍निट्ठानं।

    ‘‘Nanu ca ‘aparikkhitte pamukhe anāpattī’ti andhakaṭṭhakathāyaṃ avisesena vuttaṃ, tasmā catussālavasena sanniviṭṭhepi senāsane visuṃ aparikkhitte pamukhe anāpattiyevā’’ti yo vadeyya, tassa vādaparimocanatthaṃ idaṃ vuttaṃ ‘‘yaṃ pana…pe… pāṭekkasannivesā ekacchadanā gabbhapāḷiyo sandhāya vutta’’nti. Idaṃ vuttaṃ hoti – ‘‘aparikkhitte pamukhe anāpattīti yaṃ vuttaṃ, taṃ na catussālavasena sanniviṭṭhā gabbhapāḷiyo sandhāya vuttaṃ, kiñcarahi visuṃ sanniviṭṭhaṃ ekameva gabbhapāḷiṃ sandhāya. Tādisāya hi gabbhapāḷiyā aparikkhitte pamukhe anāpatti, na catussālavasena sanniviṭṭhāyā’’ti. Ekāya ca gabbhapāḷiyā tassa tassa gabbhassa upacāraṃ paricchinditvā antamaso ubhosu passesu khuddakabhittīnaṃ uṭṭhāpanamattenapi pamukhaṃ parikkhittaṃ nāma hoti, catussālavasena sanniviṭṭhāsu pana gabbhapāḷīsu ubhosu passesu gabbhabhittīnaṃ vasenapi pamukhaṃ parikkhittaṃ nāma hoti. Tasmā yaṃ iminā lakkhaṇena parikkhittaṃ pamukhaṃ, tattha āpatti, itarattha anāpattīti idamettha sanniṭṭhānaṃ.

    इदानि ‘‘अपरिक्खित्ते पमुखे अनापत्ती’’ति वत्वा तस्सेव वचनस्स अधिप्पायं पकासेन्तेन यं वुत्तं ‘‘भूमियं विना जगतिया पमुखं सन्धाय कथित’’न्ति, तस्स अयुत्तताविभावनत्थं ‘‘यञ्‍च तत्था’’तिआदि आरद्धं। भूमियं विना जगतिया पमुखं सन्धाय कथितन्ति हि इमस्स वचनस्स अयमधिप्पायो – ‘‘अपरिक्खित्ते पमुखे अनापत्ती’’ति यं वुत्तं, तं विना वत्थुं भूमियं कतगेहस्स पमुखं सन्धाय कथितं। सचे पन उच्‍चवत्थुकं पमुखं होति, परिक्खित्तसङ्ख्यं न गच्छतीति। तेनेवाह ‘‘दसहत्थुब्बेधापि हि जगति परिक्खेपसङ्ख्यं न गच्छती’’ति। हेट्ठापि इदमेव मनसि सन्‍निधाय वुत्तं ‘‘उच्‍चवत्थुकं चेपि होति, पमुखे सयितो गब्भे सयितानं आपत्तिं न करोती’’ति। तत्थाति अन्धकट्ठकथायं। जगतिया पमाणं वत्वाति ‘‘सचे जगतिया ओतरित्वा भूमियं सयितो, जगतिया उपरि सयितं न पस्सती’’ति एवं जगतिया उब्बेधेन पमाणं वत्वा। एकसालादीसु उजुकमेव दीघं कत्वा सन्‍निवेसितो पासादो एकसालसन्‍निवेसो। द्विसालसन्‍निवेसादयोपि वुत्तानुसारतो वेदितब्बा। सालप्पभेददीपनमेव चेत्थ हेट्ठा वुत्ततो विसेसो।

    Idāni ‘‘aparikkhitte pamukhe anāpattī’’ti vatvā tasseva vacanassa adhippāyaṃ pakāsentena yaṃ vuttaṃ ‘‘bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathita’’nti, tassa ayuttatāvibhāvanatthaṃ ‘‘yañca tatthā’’tiādi āraddhaṃ. Bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathitanti hi imassa vacanassa ayamadhippāyo – ‘‘aparikkhitte pamukhe anāpattī’’ti yaṃ vuttaṃ, taṃ vinā vatthuṃ bhūmiyaṃ katagehassa pamukhaṃ sandhāya kathitaṃ. Sace pana uccavatthukaṃ pamukhaṃ hoti, parikkhittasaṅkhyaṃ na gacchatīti. Tenevāha ‘‘dasahatthubbedhāpi hi jagati parikkhepasaṅkhyaṃ na gacchatī’’ti. Heṭṭhāpi idameva manasi sannidhāya vuttaṃ ‘‘uccavatthukaṃ cepi hoti, pamukhe sayito gabbhe sayitānaṃ āpattiṃ na karotī’’ti. Tatthāti andhakaṭṭhakathāyaṃ. Jagatiyā pamāṇaṃ vatvāti ‘‘sace jagatiyā otaritvā bhūmiyaṃ sayito, jagatiyā upari sayitaṃ na passatī’’ti evaṃ jagatiyā ubbedhena pamāṇaṃ vatvā. Ekasālādīsu ujukameva dīghaṃ katvā sannivesito pāsādo ekasālasanniveso. Dvisālasannivesādayopi vuttānusārato veditabbā. Sālappabhedadīpanameva cettha heṭṭhā vuttato viseso.

    मज्झेपाकारं करोन्तीति एत्थापि परिक्खेपस्स हेट्ठिमपरिच्छेदेन दियड्ढहत्थुब्बेधत्ता दियड्ढहत्थं चेपि मज्झे पाकारं करोन्ति, नानूपचारमेव होतीति वेदितब्बं। न हि छिद्देन गेहं एकूपचारं नाम होतीति एत्थ सचे उब्बेधेन दियड्ढहत्थब्भन्तरे मनुस्सानं सञ्‍चारप्पहोनकं छिद्दं होति, तम्पि द्वारमेवाति एकूपचारं होति। किं परिक्खेपोविद्धस्तोति पमुखस्स परिक्खेपं सन्धाय वदति। सब्बत्थ पञ्‍चन्‍नंयेव छदनानं आगतत्ता वदति ‘‘पञ्‍चन्‍नं अञ्‍ञतरेन छदनेन छन्‍ना’’ति।

    Majjhepākāraṃ karontīti etthāpi parikkhepassa heṭṭhimaparicchedena diyaḍḍhahatthubbedhattā diyaḍḍhahatthaṃ cepi majjhe pākāraṃ karonti, nānūpacārameva hotīti veditabbaṃ. Na hi chiddena gehaṃ ekūpacāraṃ nāma hotīti ettha sace ubbedhena diyaḍḍhahatthabbhantare manussānaṃ sañcārappahonakaṃ chiddaṃ hoti, tampi dvāramevāti ekūpacāraṃ hoti. Kiṃ parikkhepoviddhastoti pamukhassa parikkhepaṃ sandhāya vadati. Sabbattha pañcannaṃyeva chadanānaṃ āgatattā vadati ‘‘pañcannaṃ aññatarena chadanena channā’’ti.

    ५३. पाळियं ‘‘सेय्या नाम सब्बच्छन्‍ना सब्बपरिच्छन्‍ना येभुय्येनच्छन्‍ना येभुय्येनपरिच्छन्‍ना’’ति वदन्तेन येभुय्येनच्छन्‍नयेभुय्येनपरिच्छन्‍नसेनासनं पाचित्तियस्स अवसानं विय कत्वा दस्सितं, ‘‘उपड्ढच्छन्‍ने उपड्ढपरिच्छन्‍ने आपत्ति दुक्‍कटस्सा’’ति वदन्तेन च उपड्ढच्छन्‍नउपड्ढपरिच्छन्‍नसेनासनं दुक्‍कटस्स आदिं कत्वा दस्सितं, उभिन्‍नमन्तरा केन भवितब्बं पाचित्तियेन, उदाहु दुक्‍कटेनाति? लोकवज्‍जसिक्खापदस्सेव अनवसेसं कत्वा पञ्‍ञापनतो इमस्स च पण्णत्तिवज्‍जत्ता येभुय्येनच्छन्‍नयेभुय्येनपरिच्छन्‍नस्स उपड्ढच्छन्‍नउपड्ढपरिच्छन्‍नस्स च अन्तरा पाचित्तियं अनिवारितमेव, तस्मा विनयविनिच्छये च गरुकेयेव ठातब्बत्ता अट्ठकथायम्पि पाचित्तियमेव दस्सितं। सत्त पाचित्तियानीति पाळियं वुत्तपाचित्तियं सामञ्‍ञतो एकत्तेन गहेत्वा वुत्तं। विसुं पन गय्हमाने ‘‘सब्बच्छन्‍ने सब्बपरिच्छन्‍ने पाचित्तियं, येभुय्येनच्छन्‍ने येभुय्येनपरिच्छन्‍ने पाचित्तिय’’न्ति अट्ठेव पाचित्तियानि होन्ति।

    53. Pāḷiyaṃ ‘‘seyyā nāma sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyenaparicchannā’’ti vadantena yebhuyyenacchannayebhuyyenaparicchannasenāsanaṃ pācittiyassa avasānaṃ viya katvā dassitaṃ, ‘‘upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassā’’ti vadantena ca upaḍḍhacchannaupaḍḍhaparicchannasenāsanaṃ dukkaṭassa ādiṃ katvā dassitaṃ, ubhinnamantarā kena bhavitabbaṃ pācittiyena, udāhu dukkaṭenāti? Lokavajjasikkhāpadasseva anavasesaṃ katvā paññāpanato imassa ca paṇṇattivajjattā yebhuyyenacchannayebhuyyenaparicchannassa upaḍḍhacchannaupaḍḍhaparicchannassa ca antarā pācittiyaṃ anivāritameva, tasmā vinayavinicchaye ca garukeyeva ṭhātabbattā aṭṭhakathāyampi pācittiyameva dassitaṃ. Satta pācittiyānīti pāḷiyaṃ vuttapācittiyaṃ sāmaññato ekattena gahetvā vuttaṃ. Visuṃ pana gayhamāne ‘‘sabbacchanne sabbaparicchanne pācittiyaṃ, yebhuyyenacchanne yebhuyyenaparicchanne pācittiya’’nti aṭṭheva pācittiyāni honti.

    सेनम्बमण्डपवण्णं होतीति सीहळदीपे किर उच्‍चवत्थुको सब्बच्छन्‍नो सब्बअपरिच्छन्‍नो एवंनामको सन्‍निपातमण्डपो अत्थि, तं सन्धायेतं वुत्तं। यदि जगतिपरिक्खेपसङ्ख्यं गच्छति, उच्‍चवत्थुकत्ता मण्डपस्स सब्बअपरिच्छन्‍नता न युज्‍जतीति आह ‘‘इमिनापेतं वेदितब्ब’’न्तिआदि। चूळकच्छन्‍नादीनि चेत्थ एवं वेदितब्बानि – यस्स चतूसु भागेसु एको छन्‍नो, सेसा अच्छन्‍ना, इदं चूळकच्छन्‍नं। यस्स तीसु भागेसु द्वे छन्‍ना, एको अच्छन्‍नो, इदं येभुय्येनच्छन्‍नं। यस्स द्वीसु भागेसु एको छन्‍नो, एको अच्छन्‍नो, इदं उपड्ढच्छन्‍नं नाम सेनासनं। चूळकपरिच्छन्‍नादीनिपि इमिनाव नयेन वेदितब्बानि। सेसं उत्तानमेव। पाचित्तियवत्थुकसेनासनं, तत्थ तत्थ अनुपसम्पन्‍नेन सह निपज्‍जनं, चतुत्थदिवसे सूरियत्थङ्गमनन्ति इमानेत्थ तीणि अङ्गानि।

    Senambamaṇḍapavaṇṇaṃ hotīti sīhaḷadīpe kira uccavatthuko sabbacchanno sabbaaparicchanno evaṃnāmako sannipātamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ. Yadi jagatiparikkhepasaṅkhyaṃ gacchati, uccavatthukattā maṇḍapassa sabbaaparicchannatā na yujjatīti āha ‘‘imināpetaṃ veditabba’’ntiādi. Cūḷakacchannādīni cettha evaṃ veditabbāni – yassa catūsu bhāgesu eko channo, sesā acchannā, idaṃ cūḷakacchannaṃ. Yassa tīsu bhāgesu dve channā, eko acchanno, idaṃ yebhuyyenacchannaṃ. Yassa dvīsu bhāgesu eko channo, eko acchanno, idaṃ upaḍḍhacchannaṃ nāma senāsanaṃ. Cūḷakaparicchannādīnipi imināva nayena veditabbāni. Sesaṃ uttānameva. Pācittiyavatthukasenāsanaṃ, tattha tattha anupasampannena saha nipajjanaṃ, catutthadivase sūriyatthaṅgamananti imānettha tīṇi aṅgāni.

    सहसेय्यसिक्खापदवण्णना निट्ठिता।

    Sahaseyyasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. मुसावादवग्गो • 1. Musāvādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ५. सहसेय्यसिक्खापदवण्णना • 5. Sahaseyyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ५. पठमसहसेय्यसिक्खापदवण्णना • 5. Paṭhamasahaseyyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ५. सहसेय्यसिक्खापदवण्णना • 5. Sahaseyyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. सहसेय्यसिक्खापदं • 5. Sahaseyyasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact