Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १०. दसमवग्गो

    10. Dasamavaggo

    (१०३) ९. समादानहेतुकथा

    (103) 9. Samādānahetukathā

    ५९८. समादानहेतुकं सीलं वड्ढतीति? आमन्ता। समादानहेतुको फस्सो वड्ढति, वेदना वड्ढति, सञ्‍ञा वड्ढति, चेतना वड्ढति, चित्तं वड्ढति, सद्धा वड्ढति, वीरियं वड्ढति, सति वड्ढति, समाधि वड्ढति, पञ्‍ञा वड्ढतीति? न हेवं वत्तब्बे…पे॰…।

    598. Samādānahetukaṃ sīlaṃ vaḍḍhatīti? Āmantā. Samādānahetuko phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṃ vaḍḍhati, saddhā vaḍḍhati, vīriyaṃ vaḍḍhati, sati vaḍḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti? Na hevaṃ vattabbe…pe….

    समादानहेतुकं सीलं वड्ढतीति? आमन्ता। लता विय वड्ढति, मालुवा विय वड्ढति, रुक्खो विय वड्ढति, तिणं विय वड्ढति, मुञ्‍जपुञ्‍जो विय वड्ढतीति? न हेवं वत्तब्बे…पे॰…।

    Samādānahetukaṃ sīlaṃ vaḍḍhatīti? Āmantā. Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṃ viya vaḍḍhati, muñjapuñjo viya vaḍḍhatīti? Na hevaṃ vattabbe…pe….

    ५९९. समादानहेतुकं सीलं वड्ढतीति? आमन्ता। सीलं समादियित्वा कामवितक्‍कं वितक्‍केन्तस्स ब्यापादवितक्‍कं वितक्‍केन्तस्स विहिंसावितक्‍कं वितक्‍केन्तस्स सीलं वड्ढतीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰… द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति ? आमन्ता। कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे॰…।

    599. Samādānahetukaṃ sīlaṃ vaḍḍhatīti? Āmantā. Sīlaṃ samādiyitvā kāmavitakkaṃ vitakkentassa byāpādavitakkaṃ vitakkentassa vihiṃsāvitakkaṃ vitakkentassa sīlaṃ vaḍḍhatīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti ? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

    कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता। ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्‍च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे॰… तस्मा सतं धम्मो असब्भि आरका’’ति। अत्थेव सुत्तन्तोति? आमन्ता । तेन हि न वत्तब्बं – ‘‘कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्ती’’ति।

    Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā . Tena hi na vattabbaṃ – ‘‘kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī’’ti.

    ६००. न वत्तब्बं – ‘‘समादानहेतुकं सीलं वड्ढती’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘आरामरोपा वनरोपा…पे॰… धम्मट्ठा सीलसम्पन्‍ना ते जना सग्गगामिनो’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि समादानहेतुकं सीलं वड्ढतीति।

    600. Na vattabbaṃ – ‘‘samādānahetukaṃ sīlaṃ vaḍḍhatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ārāmaropā vanaropā…pe… dhammaṭṭhā sīlasampannā te janā saggagāmino’’ti. Attheva suttantoti? Āmantā. Tena hi samādānahetukaṃ sīlaṃ vaḍḍhatīti.

    समादानहेतुकथा निट्ठिता।

    Samādānahetukathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. समादानहेतुकथावण्णना • 9. Samādānahetukathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. समादानहेतुकथावण्णना • 9. Samādānahetukathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. समादानहेतुकथावण्णना • 9. Samādānahetukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact