Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. သမာဓိသုတ္တံ

    6. Samādhisuttaṃ

    ၉၉. ‘‘သမာဓိံ, ဘိက္ခဝေ, ဘာဝေထ။ သမာဟိတော, ဘိက္ခဝေ, ဘိက္ခု ယထာဘူတံ ပဇာနာတိ။ ကိဉ္စ ယထာဘူတံ ပဇာနာတိ? ‘စက္ခု အနိစ္စ’န္တိ ယထာဘူတံ ပဇာနာတိ; ‘ရူပာ အနိစ္စာ’တိ ယထာဘူတံ ပဇာနာတိ; ‘စက္ခုဝိညာဏံ အနိစ္စ’န္တိ ယထာဘူတံ ပဇာနာတိ; ‘စက္ခုသမ္ဖသ္သော အနိစ္စော’တိ ယထာဘူတံ ပဇာနာတိ။ ‘ယမ္ပိဒံ စက္ခုသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အနိစ္စ’န္တိ ယထာဘူတံ ပဇာနာတိ။ပေ.။ ‘မနော အနိစ္စ’န္တိ ယထာဘူတံ ပဇာနာတိ။ ဓမ္မာ။ မနောဝိညာဏံ။ မနောသမ္ဖသ္သော။ ‘ယမ္ပိဒံ မနောသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ အနိစ္စ’န္တိ ယထာဘူတံ ပဇာနာတိ။ သမာဓိံ, ဘိက္ခဝေ, ဘာဝေထ။ သမာဟိတော, ဘိက္ခဝေ, ဘိက္ခု ယထာဘူတံ ပဇာနာတီ’’တိ။ ဆဋ္ဌံ။

    99. ‘‘Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Cakkhu anicca’nti yathābhūtaṃ pajānāti; ‘rūpā aniccā’ti yathābhūtaṃ pajānāti; ‘cakkhuviññāṇaṃ anicca’nti yathābhūtaṃ pajānāti; ‘cakkhusamphasso anicco’ti yathābhūtaṃ pajānāti. ‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti…pe… ‘mano anicca’nti yathābhūtaṃ pajānāti. Dhammā… manoviññāṇaṃ… manosamphasso… ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti. Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၆. သမာဓိသုတ္တဝဏ္ဏနာ • 6. Samādhisuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၆. သမာဓိသုတ္တဝဏ္ဏနာ • 6. Samādhisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact