Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၂. သစ္စသံယုတ္တံ

    12. Saccasaṃyuttaṃ

    ၁. သမာဓိဝဂ္ဂော

    1. Samādhivaggo

    ၁. သမာဓိသုတ္တံ

    1. Samādhisuttaṃ

    ၁၀၇၁. သာဝတ္ထိနိဒာနံ ။ ‘‘သမာဓိံ, ဘိက္ခဝေ, ဘာဝေထ။ သမာဟိတော, ဘိက္ခဝေ, ဘိက္ခု ယထာဘူတံ ပဇာနာတိ။ ကိဉ္စ ယထာဘူတံ ပဇာနာတိ? ‘ဣဒံ ဒုက္ခ’န္တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခသမုဒယော’တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခနိရောဓော’တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယထာဘူတံ ပဇာနာတိ။ သမာဓိံ, ဘိက္ခဝေ, ဘာဝေထ။ သမာဟိတော, ဘိက္ခဝေ, ဘိက္ခု ယထာဘူတံ ပဇာနာတိ’’။

    1071. Sāvatthinidānaṃ . ‘‘Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti’’.

    ‘‘တသ္မာတိဟ, ဘိက္ခဝေ, ‘ဣဒံ ဒုက္ခ’န္တိ ယောဂော ကရဏီယော, ‘အယံ ဒုက္ခသမုဒယော’တိ ယောဂော ကရဏီယော, ‘အယံ ဒုက္ခနိရောဓော’တိ ယောဂော ကရဏီယော, ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယောဂော ကရဏီယော’’တိ။ ပဌမံ။

    ‘‘Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. သမာဓိသုတ္တဝဏ္ဏနာ • 1. Samādhisuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. သမာဓိသုတ္တဝဏ္ဏနာ • 1. Samādhisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact