Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. သမဏဗ္ရာဟ္မဏသုတ္တံ

    3. Samaṇabrāhmaṇasuttaṃ

    ၁၃. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ နပ္ပဇာနန္တိ, ဇရာမရဏသမုဒယံ နပ္ပဇာနန္တိ, ဇရာမရဏနိရောဓံ နပ္ပဇာနန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ; ဇာတိံ။ပေ.။ ဘဝံ။ ဥပာဒာနံ။ တဏ္ဟံ။ ဝေဒနံ။ ဖသ္သံ။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ။ သင္ခာရေ နပ္ပဇာနန္တိ, သင္ခာရသမုဒယံ နပ္ပဇာနန္တိ, သင္ခာရနိရောဓံ နပ္ပဇာနန္တိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ , န မေ တေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ; န စ ပန တေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ 1 ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ။

    13. Sāvatthiyaṃ viharati…pe… ‘‘ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti; jātiṃ…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti , na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ 2 vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ ပဇာနန္တိ, ဇရာမရဏသမုဒယံ ပဇာနန္တိ, ဇရာမရဏနိရောဓံ ပဇာနန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ; ဇာတိံ။ပေ.။ ဘဝံ။ ဥပာဒာနံ။ တဏ္ဟံ။ ဝေဒနံ။ ဖသ္သံ။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ။ သင္ခာရေ ပဇာနန္တိ, သင္ခာရသမုဒယံ ပဇာနန္တိ, သင္ခာရနိရောဓံ ပဇာနန္တိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ, တေ ခော မေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ; တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ တတိယံ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti; jātiṃ…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Tatiyaṃ.







    Footnotes:
    1. ဗ္ရာဟ္မညတ္ထံ (သ္ယာ. ကံ.) မောဂ္ဂလ္လာနဗ္ယာကရဏံ ဩလောကေတဗ္ဗံ
    2. brāhmaññatthaṃ (syā. kaṃ.) moggallānabyākaraṇaṃ oloketabbaṃ



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃. သမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 3. Samaṇabrāhmaṇasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃. သမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 3. Samaṇabrāhmaṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact