Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. သမဏဗ္ရာဟ္မဏသုတ္တံ

    8. Samaṇabrāhmaṇasuttaṃ

    ၁၂၁. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘စတသ္သော ဣမာ, ဘိက္ခဝေ, ဓာတုယော။ ကတမာ စတသ္သော? ပထဝီဓာတု, အာပောဓာတု, တေဇောဓာတု, ဝာယောဓာတု။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမာသံ စတုန္နံ ဓာတူနံ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ နပ္ပဇာနန္တိ, န မေ တေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ; န စ ပန တေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ’’။

    121. Sāvatthiyaṃ viharati…pe… ‘‘catasso imā, bhikkhave, dhātuyo. Katamā catasso? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti’’.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမာသံ စတုန္နံ ဓာတူနံ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ ပဇာနန္တိ , တေ စ ခော မေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ; တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ အဋ္ဌမံ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti , te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၆-၁၀. အဘိနန္ဒသုတ္တာဒိဝဏ္ဏနာ • 6-10. Abhinandasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၆-၁၀. အဘိနန္ဒသုတ္တာဒိဝဏ္ဏနာ • 6-10. Abhinandasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact