Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. သမဏသုတ္တံ

    5. Samaṇasuttaṃ

    ၁၀၇. သာဝတ္ထိနိဒာနံ။ ‘‘ပဉ္စိမေ, ဘိက္ခဝေ, ဥပာဒာနက္ခန္ဓာ။ ကတမေ ပဉ္စ? သေယ္ယထိဒံ – ရူပုပာဒာနက္ခန္ဓော။ပေ.။ ဝိညာဏုပာဒာနက္ခန္ဓော။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမေသံ ပဉ္စန္နံ ဥပာဒာနက္ခန္ဓာနံ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ နပ္ပဇာနန္တိ။ပေ.။ ပဇာနန္တိ, သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ ပဉ္စမံ။

    107. Sāvatthinidānaṃ. ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti, sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅-၁၀. သမဏသုတ္တာဒိဝဏ္ဏနာ • 5-10. Samaṇasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅-၁၀. သမဏသုတ္တာဒိဝဏ္ဏနာ • 5-10. Samaṇasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact