Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ४. चतुत्थवग्गो

    4. Catutthavaggo

    (३६) ४. समन्‍नागतकथा

    (36) 4. Samannāgatakathā

    ३९३. अरहा चतूहि फलेहि समन्‍नागतोति? आमन्ता। अरहा चतूहि फस्सेहि चतूहि वेदनाहि चतूहि सञ्‍ञाहि चतूहि चेतनाहि चतूहि चित्तेहि चतूहि सद्धाहि चतूहि वीरियेहि चतूहि सतीहि चतूहि समाधीहि चतूहि पञ्‍ञाहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    393. Arahā catūhi phalehi samannāgatoti? Āmantā. Arahā catūhi phassehi catūhi vedanāhi catūhi saññāhi catūhi cetanāhi catūhi cittehi catūhi saddhāhi catūhi vīriyehi catūhi satīhi catūhi samādhīhi catūhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

    अनागामी तीहि फलेहि समन्‍नागतोति? आमन्ता। अनागामी तीहि फस्सेहि…पे॰… तीहि पञ्‍ञाहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Anāgāmī tīhi phalehi samannāgatoti? Āmantā. Anāgāmī tīhi phassehi…pe… tīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

    सकदागामी द्वीहि फलेहि समन्‍नागतोति? आमन्ता। सकदागामी द्वीहि फस्सेहि…पे॰… द्वीहि पञ्‍ञाहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmī dvīhi phalehi samannāgatoti? Āmantā. Sakadāgāmī dvīhi phassehi…pe… dvīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

    अरहा सोतापत्तिफलेन समन्‍नागतोति? आमन्ता। अरहा सोतापन्‍नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे…पे॰… अरहा सकदागामिफलेन समन्‍नागतोति? आमन्ता। अरहा सकदागामीति? न हेवं वत्तब्बे …पे॰… अरहा अनागामिफलेन समन्‍नागतोति? आमन्ता। अरहा अनागामी, अन्तरापरिनिब्बायी, उपहच्‍चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे॰…।

    Arahā sotāpattiphalena samannāgatoti? Āmantā. Arahā sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe… arahā sakadāgāmiphalena samannāgatoti? Āmantā. Arahā sakadāgāmīti? Na hevaṃ vattabbe …pe… arahā anāgāmiphalena samannāgatoti? Āmantā. Arahā anāgāmī, antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

    अनागामी सोतापत्तिफलेन समन्‍नागतोति? आमन्ता। अनागामी सोतापन्‍नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे …पे॰… अनागामी सकदागामिफलेन समन्‍नागतोति? आमन्ता। अनागामी सकदागामीति? न हेवं वत्तब्बे…पे॰…।

    Anāgāmī sotāpattiphalena samannāgatoti? Āmantā. Anāgāmī sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe …pe… anāgāmī sakadāgāmiphalena samannāgatoti? Āmantā. Anāgāmī sakadāgāmīti? Na hevaṃ vattabbe…pe….

    सकदागामी सोतापत्तिफलेन समन्‍नागतोति? आमन्ता। सकदागामी सोतापन्‍नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmī sotāpattiphalena samannāgatoti? Āmantā. Sakadāgāmī sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe….

    ३९४. सोतापत्तिफलेन समन्‍नागतो ‘‘सोतापन्‍नो’’ति वत्तब्बोति? आमन्ता। अरहा सोतापत्तिफलेन समन्‍नागतोति? आमन्ता। स्वेव अरहा, सो सोतापन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    394. Sotāpattiphalena samannāgato ‘‘sotāpanno’’ti vattabboti? Āmantā. Arahā sotāpattiphalena samannāgatoti? Āmantā. Sveva arahā, so sotāpannoti? Na hevaṃ vattabbe…pe….

    सकदागामिफलेन समन्‍नागतो ‘‘सकदागामी’’ति वत्तब्बोति? आमन्ता । अरहा सकदागामिफलेन समन्‍नागतोति? आमन्ता। स्वेव अरहा, सो सकदागामीति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmiphalena samannāgato ‘‘sakadāgāmī’’ti vattabboti? Āmantā . Arahā sakadāgāmiphalena samannāgatoti? Āmantā. Sveva arahā, so sakadāgāmīti? Na hevaṃ vattabbe…pe….

    अनागामिफलेन समन्‍नागतो ‘‘अनागामी’’ति वत्तब्बोति? आमन्ता । अरहा अनागामिफलेन समन्‍नागतोति? आमन्ता। स्वेव अरहा, सो अनागामीति? न हेवं वत्तब्बे…पे॰…।

    Anāgāmiphalena samannāgato ‘‘anāgāmī’’ti vattabboti? Āmantā . Arahā anāgāmiphalena samannāgatoti? Āmantā. Sveva arahā, so anāgāmīti? Na hevaṃ vattabbe…pe….

    सोतापत्तिफलेन समन्‍नागतो ‘‘सोतापन्‍नो’’ति वत्तब्बोति? आमन्ता। अनागामी सोतापत्तिफलेन समन्‍नागतोति? आमन्ता। स्वेव अनागामी, सो सोतापन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    Sotāpattiphalena samannāgato ‘‘sotāpanno’’ti vattabboti? Āmantā. Anāgāmī sotāpattiphalena samannāgatoti? Āmantā. Sveva anāgāmī, so sotāpannoti? Na hevaṃ vattabbe…pe….

    सकदागामिफलेन समन्‍नागतो ‘‘सकदागामी’’ति वत्तब्बोति? आमन्ता। अनागामी सकदागामिफलेन समन्‍नागतोति? आमन्ता। स्वेव अनागामी, सो सकदागामीति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmiphalena samannāgato ‘‘sakadāgāmī’’ti vattabboti? Āmantā. Anāgāmī sakadāgāmiphalena samannāgatoti? Āmantā. Sveva anāgāmī, so sakadāgāmīti? Na hevaṃ vattabbe…pe….

    सोतापत्तिफलेन समन्‍नागतो ‘‘सोतापन्‍नो’’ति वत्तब्बोति? आमन्ता। सकदागामी सोतापत्तिफलेन समन्‍नागतोति? आमन्ता। स्वेव सकदागामी, सो सोतापन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    Sotāpattiphalena samannāgato ‘‘sotāpanno’’ti vattabboti? Āmantā. Sakadāgāmī sotāpattiphalena samannāgatoti? Āmantā. Sveva sakadāgāmī, so sotāpannoti? Na hevaṃ vattabbe…pe….

    ३९५. अरहा सोतापत्तिफलेन समन्‍नागतोति? आमन्ता। ननु अरहा सोतापत्तिफलं वीतिवत्तोति? आमन्ता। हञ्‍चि अरहा सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहा सोतापत्तिफलेन समन्‍नागतो’’ति।

    395. Arahā sotāpattiphalena samannāgatoti? Āmantā. Nanu arahā sotāpattiphalaṃ vītivattoti? Āmantā. Hañci arahā sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘arahā sotāpattiphalena samannāgato’’ti.

    अरहा सोतापत्तिफलं वीतिवत्तो तेन समन्‍नागतोति? आमन्ता। अरहा सोतापत्तिमग्गं वीतिवत्तो, सक्‍कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं, अपायगमनीयं रागं, अपायगमनीयं दोसं, अपायगमनीयं मोहं वीतिवत्तो तेन समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Arahā sotāpattiphalaṃ vītivatto tena samannāgatoti? Āmantā. Arahā sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

    अरहा सकदागामिफलेन समन्‍नागतोति? आमन्ता। ननु अरहा सकदागामिफलं वीतिवत्तोति? आमन्ता। हञ्‍चि अरहा सकदागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहा सकदागामिफलेन समन्‍नागतो’’ति।

    Arahā sakadāgāmiphalena samannāgatoti? Āmantā. Nanu arahā sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahā sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘arahā sakadāgāmiphalena samannāgato’’ti.

    अरहा सकदागामिफलं वीतिवत्तो तेन समन्‍नागतोति? आमन्ता। अरहा सकदागामिमग्गं वीतिवत्तो, ओळारिकं कामरागं, ओळारिकं ब्यापादं वीतिवत्तो तेन समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Arahā sakadāgāmiphalaṃ vītivatto tena samannāgatoti? Āmantā. Arahā sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

    अरहा अनागामिफलेन समन्‍नागतोति? आमन्ता। ननु अरहा अनागामिफलं वीतिवत्तोति? आमन्ता। हञ्‍चि अरहा अनागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहा अनागामिफलेन समन्‍नागतो’’ति।

    Arahā anāgāmiphalena samannāgatoti? Āmantā. Nanu arahā anāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahā anāgāmiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘arahā anāgāmiphalena samannāgato’’ti.

    अरहा अनागामिफलं वीतिवत्तो तेन समन्‍नागतोति? आमन्ता। अरहा अनागामिमग्गं वीतिवत्तो, अणुसहगतं कामरागं, अणुसहगतं ब्यापादं वीतिवत्तो तेन समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Arahā anāgāmiphalaṃ vītivatto tena samannāgatoti? Āmantā. Arahā anāgāmimaggaṃ vītivatto, aṇusahagataṃ kāmarāgaṃ, aṇusahagataṃ byāpādaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

    अनागामी सोतापत्तिफलेन समन्‍नागतोति? आमन्ता। ननु अनागामी सोतापत्तिफलं वीतिवत्तोति? आमन्ता। हञ्‍चि अनागामी सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अनागामी सोतापत्तिफलेन समन्‍नागतो’’ति।

    Anāgāmī sotāpattiphalena samannāgatoti? Āmantā. Nanu anāgāmī sotāpattiphalaṃ vītivattoti? Āmantā. Hañci anāgāmī sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘anāgāmī sotāpattiphalena samannāgato’’ti.

    अनागामी सोतापत्तिफलं वीतिवत्तो तेन समन्‍नागतोति? आमन्ता । अनागामी सोतापत्तिमग्गं वीतिवत्तो, सक्‍कायदिट्ठिं…पे॰… अपायगमनीयं मोहं वीतिवत्तो तेन समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Anāgāmī sotāpattiphalaṃ vītivatto tena samannāgatoti? Āmantā . Anāgāmī sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

    अनागामी सकदागामिफलेन समन्‍नागतोति? आमन्ता। ननु अनागामी सकदागामिफलं वीतिवत्तोति? आमन्ता। हञ्‍चि अनागामी सकदागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अनागामी सकदागामिफलेन समन्‍नागतो’’ति।

    Anāgāmī sakadāgāmiphalena samannāgatoti? Āmantā. Nanu anāgāmī sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci anāgāmī sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘anāgāmī sakadāgāmiphalena samannāgato’’ti.

    अनागामी सकदागामिफलं वीतिवत्तो तेन समन्‍नागतोति? आमन्ता। अनागामी सकदागामिमग्गं वीतिवत्तो, ओळारिकं कामरागं, ओळारिकं ब्यापादं वीतिवत्तो तेन समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Anāgāmī sakadāgāmiphalaṃ vītivatto tena samannāgatoti? Āmantā. Anāgāmī sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

    सकदागामी सोतापत्तिफलेन समन्‍नागतोति? आमन्ता। ननु सकदागामी सोतापत्तिफलं वीतिवत्तोति? आमन्ता। हञ्‍चि सकदागामी सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘सकदागामी सोतापत्तिफलेन समन्‍नागतो’’ति।

    Sakadāgāmī sotāpattiphalena samannāgatoti? Āmantā. Nanu sakadāgāmī sotāpattiphalaṃ vītivattoti? Āmantā. Hañci sakadāgāmī sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘sakadāgāmī sotāpattiphalena samannāgato’’ti.

    सकदागामी सोतापत्तिफलं वीतिवत्तो तेन समन्‍नागतोति? आमन्ता। सकदागामी सोतापत्तिमग्गं वीतिवत्तो, सक्‍कायदिट्ठिं…पे॰… अपायगमनीयं मोहं वीतिवत्तो तेन समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāmī sotāpattiphalaṃ vītivatto tena samannāgatoti? Āmantā. Sakadāgāmī sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

    ३९६. न वत्तब्बं – ‘‘अरहा चतूहि फलेहि समन्‍नागतो’’ति? आमन्ता । ननु अरहता चत्तारि फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता । हञ्‍चि अरहता चत्तारि फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘अरहा चतूहि फलेहि समन्‍नागतो’’ति।

    396. Na vattabbaṃ – ‘‘arahā catūhi phalehi samannāgato’’ti? Āmantā . Nanu arahatā cattāri phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā . Hañci arahatā cattāri phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – ‘‘arahā catūhi phalehi samannāgato’’ti.

    न वत्तब्बं – ‘‘अनागामी तीहि फलेहि समन्‍नागतो’’ति? आमन्ता। ननु अनागामिना तीणि फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता। हञ्‍चि अनागामिना तीणि फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘अनागामी तीहि फलेहि समन्‍नागतो’’ति।

    Na vattabbaṃ – ‘‘anāgāmī tīhi phalehi samannāgato’’ti? Āmantā. Nanu anāgāminā tīṇi phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci anāgāminā tīṇi phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – ‘‘anāgāmī tīhi phalehi samannāgato’’ti.

    न वत्तब्बं – ‘‘सकदागामी द्वीहि फलेहि समन्‍नागतो’’ति? आमन्ता। ननु सकदागामिना द्वे फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता। हञ्‍चि सकदागामिना द्वे फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘सकदागामी द्वीहि फलेहि समन्‍नागतो’’ति।

    Na vattabbaṃ – ‘‘sakadāgāmī dvīhi phalehi samannāgato’’ti? Āmantā. Nanu sakadāgāminā dve phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci sakadāgāminā dve phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – ‘‘sakadāgāmī dvīhi phalehi samannāgato’’ti.

    अरहता चत्तारि फलानि पटिलद्धानि तेहि च अपरिहीनोति, अरहा चतूहि फलेहि समन्‍नागतोति? आमन्ता। अरहता चत्तारो मग्गा पटिलद्धा तेहि च अपरिहीनोति, अरहा चतूहि मग्गेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Arahatā cattāri phalāni paṭiladdhāni tehi ca aparihīnoti, arahā catūhi phalehi samannāgatoti? Āmantā. Arahatā cattāro maggā paṭiladdhā tehi ca aparihīnoti, arahā catūhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….

    अनागामिना तीणि फलानि पटिलद्धानि तेहि च अपरिहीनोति, अनागामी तीहि फलेहि समन्‍नागतोति? आमन्ता। अनागामिना तयो मग्गा पटिलद्धा तेहि च अपरिहीनोति, अनागामी तीहि मग्गेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Anāgāminā tīṇi phalāni paṭiladdhāni tehi ca aparihīnoti, anāgāmī tīhi phalehi samannāgatoti? Āmantā. Anāgāminā tayo maggā paṭiladdhā tehi ca aparihīnoti, anāgāmī tīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….

    सकदागामिना द्वे फलानि पटिलद्धानि तेहि च अपरिहीनोति, सकदागामी द्वीहि फलेहि समन्‍नागतोति? आमन्ता। सकदागामिना द्वे मग्गा पटिलद्धा, तेहि च अपरिहीनोति, सकदागामी द्वीहि मग्गेहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Sakadāgāminā dve phalāni paṭiladdhāni tehi ca aparihīnoti, sakadāgāmī dvīhi phalehi samannāgatoti? Āmantā. Sakadāgāminā dve maggā paṭiladdhā, tehi ca aparihīnoti, sakadāgāmī dvīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….

    समन्‍नागतकथा निट्ठिता।

    Samannāgatakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. समन्‍नागतकथावण्णना • 4. Samannāgatakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. समन्‍नागतकथावण्णना • 4. Samannāgatakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. समन्‍नागतकथावण्णना • 4. Samannāgatakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact