Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १३. तेरसमवग्गो

    13. Terasamavaggo

    (१३२) ७. समापन्‍नो अस्सादेतिकथा

    (132) 7. Samāpanno assādetikathā

    ६७१. समापन्‍नो अस्सादेति, झाननिकन्ति झानारम्मणाति? आमन्ता। तं झानं तस्स झानस्स आरम्मणन्ति? न हेवं वत्तब्बे…पे॰… तं झानं तस्स झानस्स आरम्मणन्ति? आमन्ता। तेन फस्सेन तं फस्सं फुसति, ताय वेदनाय तं वेदनं वेदेति, ताय सञ्‍ञाय तं सञ्‍ञं सञ्‍जानाति, ताय चेतनाय तं चेतनं चेतेति, तेन चित्तेन तं चित्तं चिन्तेति, तेन वितक्‍केन तं वितक्‍कं वितक्‍केति, तेन विचारेन तं विचारं विचारेति , ताय पीतिया तं पीति पियायति, ताय सतिया तं सतिं सरति, ताय पञ्‍ञाय तं पञ्‍ञं पजानातीति? न हेवं वत्तब्बे…पे॰…।

    671. Samāpanno assādeti, jhānanikanti jhānārammaṇāti? Āmantā. Taṃ jhānaṃ tassa jhānassa ārammaṇanti? Na hevaṃ vattabbe…pe… taṃ jhānaṃ tassa jhānassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya taṃ vedanaṃ vedeti, tāya saññāya taṃ saññaṃ sañjānāti, tāya cetanāya taṃ cetanaṃ ceteti, tena cittena taṃ cittaṃ cinteti, tena vitakkena taṃ vitakkaṃ vitakketi, tena vicārena taṃ vicāraṃ vicāreti , tāya pītiyā taṃ pīti piyāyati, tāya satiyā taṃ satiṃ sarati, tāya paññāya taṃ paññaṃ pajānātīti? Na hevaṃ vattabbe…pe….

    झाननिकन्ति चित्तसम्पयुत्ता, झानं चित्तसम्पयुत्तन्ति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Jhānanikanti cittasampayuttā, jhānaṃ cittasampayuttanti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    झाननिकन्ति अकुसलं, झानं कुसलन्ति? आमन्ता। कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे॰…।

    Jhānanikanti akusalaṃ, jhānaṃ kusalanti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

    ६७२. कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता। ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्‍च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे॰… तस्मा सतं धम्मो असब्भि आरका’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्ती’’ति।

    672. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī’’ti.

    ६७३. न वत्तब्बं – ‘‘समापन्‍नो अस्सादेति, झाननिकन्ति झानारम्मणा’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि पठमं झानं उपसम्पज्‍ज विहरति, सो तं अस्सादेति तं निकामेति तेन च वित्तिं आपज्‍जति; वितक्‍कविचारानं वूपसमा…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्‍ज विहरति , सो तं अस्सादेति तं निकामेति तेन च वित्तिं आपज्‍जती’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि समापन्‍नो अस्सादेति, झाननिकन्ति झानारम्मणाति।

    673. Na vattabbaṃ – ‘‘samāpanno assādeti, jhānanikanti jhānārammaṇā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi paṭhamaṃ jhānaṃ upasampajja viharati, so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjati; vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati , so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjatī’’ti 2! Attheva suttantoti? Āmantā. Tena hi samāpanno assādeti, jhānanikanti jhānārammaṇāti.

    समापन्‍नो अस्सादेतिकथा निट्ठिता।

    Samāpanno assādetikathā niṭṭhitā.







    Footnotes:
    1. अ॰ नि॰ ४.१२३
    2. a. ni. 4.123



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. समापन्‍नो अस्सादेतीतिकथावण्णना • 7. Samāpanno assādetītikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact