Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १३. तेरसमवग्गो

    13. Terasamavaggo

    (१३१) ६. सम्मुखीभूतकथा

    (131) 6. Sammukhībhūtakathā

    ६६८. सम्मुखीभूतो संयोजनं जहतीति? आमन्ता। रत्तो रागं जहति, दुट्ठो दोसं जहति, मूळ्हो मोहं जहति, किलिट्ठो किलेसे जहतीति? न हेवं वत्तब्बे…पे॰… रागेन रागं जहति, दोसेन दोसं जहति, मोहेन मोहं जहति, किलेसेहि किलेसे जहतीति? न हेवं वत्तब्बे…पे॰…।

    668. Sammukhībhūto saṃyojanaṃ jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti? Na hevaṃ vattabbe…pe….

    रागो चित्तसम्पयुत्तो, मग्गो चित्तसम्पयुत्तोति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰… रागो अकुसलो, मग्गो कुसलोति? आमन्ता। कुसलाकुसला सावज्‍जानवज्‍जा हीनपणीता कण्हसुक्‍कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे॰…।

    Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

    ६६९. कुसलाकुसला…पे॰… सम्मुखीभावं आगच्छन्तीति? आमन्ता। ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्‍च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे॰… तस्मा सतं धम्मो असब्भि आरका’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘कुसलाकुसला…पे॰… सम्मुखीभावं आगच्छन्ती’’ति।

    669. Kusalākusalā…pe… sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā…pe… sammukhībhāvaṃ āgacchantī’’ti.

    सम्मुखीभूतो संयोजनं जहतीति? आमन्ता। ननु वुत्तं भगवता – ‘‘सो एवं समाहिते चित्ते…पे॰… आसवानं खयञाणाय चित्तं अभिनिन्‍नामेती’’ति! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘सम्मुखीभूतो संयोजनं जहती’’ति।

    Sammukhībhūto saṃyojanaṃ jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ samāhite citte…pe… āsavānaṃ khayañāṇāya cittaṃ abhininnāmetī’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘sammukhībhūto saṃyojanaṃ jahatī’’ti.

    ६७०. न वत्तब्बं – ‘‘सम्मुखीभूतो संयोजनं जहती’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्‍चति…पे॰… अविज्‍जासवापि चित्तं विमुच्‍चती’’ति! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि सम्मुखीभूतो संयोजनं जहतीति।

    670. Na vattabbaṃ – ‘‘sammukhībhūto saṃyojanaṃ jahatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī’’ti! Attheva suttantoti? Āmantā. Tena hi sammukhībhūto saṃyojanaṃ jahatīti.

    सम्मुखीभूतकथा निट्ठिता।

    Sammukhībhūtakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. सम्मुखीभूतकथावण्णना • 6. Sammukhībhūtakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact