Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    समुट्ठानसीसवण्णना

    Samuṭṭhānasīsavaṇṇanā

    २५७. समुट्ठानकथाय पन करुणासीतलभावेन चन्दसदिसत्ता ‘‘बुद्धचन्दे’’ति वुत्तं, किलेसतिमिरपहानतो ‘‘बुद्धादिच्‍चे’’ति वुत्तं। पिटके तीणि देसयीति यस्मा ते देसयन्ति, तस्मा अङ्गिरसोपि पिटकानि तीणि देसयि। तानि कतमानीति आह ‘‘सुत्तन्त’’न्तिआदि। महागुणन्ति महानिसंसं। एवं नीयति सद्धम्मो, विनयो यदि तिट्ठतीति यदि विनयपरियत्ति अनन्तरहिता तिट्ठति पवत्तति, एवं सति पटिपत्तिपटिवेधसद्धम्मो नीयति पवत्तति। विनयपरियत्ति पन कथं तिट्ठतीति आह ‘‘उभतोचा’’तिआदि। परिवारेन गन्थिता तिट्ठन्तीति योजेतब्बं। तस्सेव परिवारस्साति तस्मिंयेव परिवारे।

    257. Samuṭṭhānakathāya pana karuṇāsītalabhāvena candasadisattā ‘‘buddhacande’’ti vuttaṃ, kilesatimirapahānato ‘‘buddhādicce’’ti vuttaṃ. Piṭake tīṇi desayīti yasmā te desayanti, tasmā aṅgirasopi piṭakāni tīṇi desayi. Tāni katamānīti āha ‘‘suttanta’’ntiādi. Mahāguṇanti mahānisaṃsaṃ. Evaṃ nīyati saddhammo, vinayo yadi tiṭṭhatīti yadi vinayapariyatti anantarahitā tiṭṭhati pavattati, evaṃ sati paṭipattipaṭivedhasaddhammo nīyati pavattati. Vinayapariyatti pana kathaṃ tiṭṭhatīti āha ‘‘ubhatocā’’tiādi. Parivārena ganthitā tiṭṭhantīti yojetabbaṃ. Tasseva parivārassāti tasmiṃyeva parivāre.

    नियतकतन्ति कतनियतं, नियमितन्ति अत्थो। अञ्‍ञेहि सद्धिन्ति सेससिक्खापदेहि सद्धिं। असम्भिन्‍नसमुट्ठानानीति असङ्करसमुट्ठानानि।

    Niyatakatanti kataniyataṃ, niyamitanti attho. Aññehi saddhinti sesasikkhāpadehi saddhiṃ. Asambhinnasamuṭṭhānānīti asaṅkarasamuṭṭhānāni.

    तस्मा सिक्खेति यस्मा विनये सति सद्धम्मो तिट्ठति, विनयो च परिवारेन गन्थितो तिट्ठति, परिवारे च समुट्ठानादीनि दिस्सन्ति, तस्मा सिक्खेय्य परिवारं, उग्गण्हेय्याति अत्थो।

    Tasmā sikkheti yasmā vinaye sati saddhammo tiṭṭhati, vinayo ca parivārena ganthito tiṭṭhati, parivāre ca samuṭṭhānādīni dissanti, tasmā sikkheyya parivāraṃ, uggaṇheyyāti attho.

    आदिम्हि ताव पुरिमनयेति ‘‘छन्‍नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति एकेन समुट्ठानेन समुट्ठाति, कायतो च चित्ततो च समुट्ठाती’’तिआदिना (परि॰ १८७) पञ्‍ञत्तिवारे सकिं आगतनयं सन्धायेतं वुत्तं।

    Ādimhi tāva purimanayeti ‘‘channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca samuṭṭhātī’’tiādinā (pari. 187) paññattivāre sakiṃ āgatanayaṃ sandhāyetaṃ vuttaṃ.

    २५८. नानुबन्धे पवत्तिनिन्ति ‘‘या पन भिक्खुनी वुट्ठापितं पवत्तिनिं द्वे वस्सानि नानुबन्धेय्या’’ति (पाचि॰ ११११) वुत्तसिक्खापदं।

    258.Nānubandhe pavattininti ‘‘yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyyā’’ti (pāci. 1111) vuttasikkhāpadaṃ.

    २७०. अकतन्ति अञ्‍ञेहि अमिस्सीकतं, नियतसमुट्ठानन्ति वुत्तं होति।

    270.Akatanti aññehi amissīkataṃ, niyatasamuṭṭhānanti vuttaṃ hoti.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā
    समुट्ठानसीसवण्णना • Samuṭṭhānasīsavaṇṇanā
    पठमपाराजिकसमुट्ठानवण्णना • Paṭhamapārājikasamuṭṭhānavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    समुट्ठानसीसवण्णना • Samuṭṭhānasīsavaṇṇanā
    पठमपाराजिकसमुट्ठानवण्णना • Paṭhamapārājikasamuṭṭhānavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / समुट्ठानसीसवण्णना • Samuṭṭhānasīsavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    समुट्ठानसीसवण्णना • Samuṭṭhānasīsavaṇṇanā
    पठमपाराजिकसमुट्ठानवण्णना • Paṭhamapārājikasamuṭṭhānavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact