Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    संविदावहारकथावण्णना

    Saṃvidāvahārakathāvaṇṇanā

    संविदावहारकथायं ‘‘सम्बहुला संविदहित्वा एको भण्डं अवहरति, आपत्ति सब्बेसं पाराजिकस्सा’’ति पाळियं अविसेसेन वुत्तत्ता आणापकानं आणत्तिक्खणे आपत्ति, अवहारकस्स उद्धारेति यथासम्भवं योजेत्वा अत्थो गहेतब्बो आणत्तिकथायं ‘‘सो तं भण्डं अवहरति, आपत्ति सब्बेसं पाराजिकस्सा’’तिआदीसु विय। एत्थापि हि आणापकस्स आणत्तिक्खणेयेव आपत्ति वुत्ता। तथा च वक्खति ‘‘अथ तं भण्डं अवस्सं हारियं होति, यं परतो सब्बेसं आपत्ति पाराजिकस्साति वुत्तं, ततो इमस्स तङ्खणेयेव पाराजिकं होतीति अयं युत्ति सब्बत्थ वेदितब्बा’’ति (पारा॰ अट्ठ॰ १.१२१)। संविदावहारे च ‘‘आणत्ति नत्थी’’ति न वत्तब्बा ‘‘अन्तेवासिकेसु एकमेकस्स एकेको मासको साहत्थिको होति, पञ्‍च आणत्तिका’’ति वचनतो। आणत्तिया च सति आणापकस्स आणत्तिक्खणेयेव आपत्ति इच्छितब्बा, न उद्धारे।

    Saṃvidāvahārakathāyaṃ ‘‘sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā’’ti pāḷiyaṃ avisesena vuttattā āṇāpakānaṃ āṇattikkhaṇe āpatti, avahārakassa uddhāreti yathāsambhavaṃ yojetvā attho gahetabbo āṇattikathāyaṃ ‘‘so taṃ bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā’’tiādīsu viya. Etthāpi hi āṇāpakassa āṇattikkhaṇeyeva āpatti vuttā. Tathā ca vakkhati ‘‘atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato sabbesaṃ āpatti pārājikassāti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti ayaṃ yutti sabbattha veditabbā’’ti (pārā. aṭṭha. 1.121). Saṃvidāvahāre ca ‘‘āṇatti natthī’’ti na vattabbā ‘‘antevāsikesu ekamekassa ekeko māsako sāhatthiko hoti, pañca āṇattikā’’ti vacanato. Āṇattiyā ca sati āṇāpakassa āṇattikkhaṇeyeva āpatti icchitabbā, na uddhāre.

    यदि एवं ‘‘तेसु एको भण्डं अवहरति, तस्सुद्धारे सब्बेसं पाराजिक’’न्ति कस्मा वुत्तन्ति? नायं दोसो। एत्थ हि सब्बेसंयेव आपत्तिदस्सनत्थं अवहारकस्सपि आपत्तिसम्भवट्ठानं दस्सेन्तो ‘‘तस्सुद्धारे सब्बेसं पाराजिक’’न्ति आह, न पन आणापकानम्पि उद्धारेयेव आपत्तिदस्सनत्थन्ति एवमत्थो गहेतब्बो। ‘‘सम्बहुला एकं आणापेन्ति ‘गच्छेतं आहरा’ति, तस्सुद्धारे सब्बेसं पाराजिक’’न्तिआदीसुपि एवमेव अत्थो गहेतब्बो। अथ वा संविदावहारे आणापकानम्पि उद्धारेयेव आपत्ति, न आणत्तिक्खणेति आवेणिकमिदं लक्खणन्ति अट्ठकथाचरियप्पमाणेन गहेतब्बं, इतो वा अञ्‍ञेन पकारेन यथा अट्ठकथायं पुब्बेनापरं न विरुज्झति, तथा वीमंसित्वा गहेतब्बं।

    Yadi evaṃ ‘‘tesu eko bhaṇḍaṃ avaharati, tassuddhāre sabbesaṃ pārājika’’nti kasmā vuttanti? Nāyaṃ doso. Ettha hi sabbesaṃyeva āpattidassanatthaṃ avahārakassapi āpattisambhavaṭṭhānaṃ dassento ‘‘tassuddhāre sabbesaṃ pārājika’’nti āha, na pana āṇāpakānampi uddhāreyeva āpattidassanatthanti evamattho gahetabbo. ‘‘Sambahulā ekaṃ āṇāpenti ‘gacchetaṃ āharā’ti, tassuddhāre sabbesaṃ pārājika’’ntiādīsupi evameva attho gahetabbo. Atha vā saṃvidāvahāre āṇāpakānampi uddhāreyeva āpatti, na āṇattikkhaṇeti āveṇikamidaṃ lakkhaṇanti aṭṭhakathācariyappamāṇena gahetabbaṃ, ito vā aññena pakārena yathā aṭṭhakathāyaṃ pubbenāparaṃ na virujjhati, tathā vīmaṃsitvā gahetabbaṃ.

    संविधायाति संविदहित्वा। तेन नेसं दुक्‍कटापत्तियोति आणत्तिवसेन पाराजिकापत्तिया असम्भवे सति वुत्तं। यदि हि ते आणत्ता अवस्सं तं हरन्ति, पाराजिकापत्तियेव नेसं दट्ठब्बा, न दुक्‍कटापत्ति। साहत्थिकं वा आणत्तिकस्स आणत्तिकं वा साहत्थिकस्स अङ्गं न होतीति भिन्‍नकालविसयत्ता अञ्‍ञमञ्‍ञस्स अङ्गं न होति। तथा हि सहत्था अवहरन्तस्स ठानाचावने आपत्ति, आणत्तिया पन आणत्तिक्खणेयेवाति भिन्‍नकालविसया साहत्थिकाणत्तिकेहि आपज्‍जितब्बापत्तियो।

    Saṃvidhāyāti saṃvidahitvā. Tena nesaṃ dukkaṭāpattiyoti āṇattivasena pārājikāpattiyā asambhave sati vuttaṃ. Yadi hi te āṇattā avassaṃ taṃ haranti, pārājikāpattiyeva nesaṃ daṭṭhabbā, na dukkaṭāpatti. Sāhatthikaṃ vā āṇattikassa āṇattikaṃ vā sāhatthikassa aṅgaṃ na hotīti bhinnakālavisayattā aññamaññassa aṅgaṃ na hoti. Tathā hi sahatthā avaharantassa ṭhānācāvane āpatti, āṇattiyā pana āṇattikkhaṇeyevāti bhinnakālavisayā sāhatthikāṇattikehi āpajjitabbāpattiyo.

    संविदावहारकथावण्णना निट्ठिता।

    Saṃvidāvahārakathāvaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact