Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सङ्केतकम्मकथावण्णना

    Saṅketakammakathāvaṇṇanā

    ११९. सङ्केतकम्मकथायं ओचरके वुत्तनयेनेवाति ‘‘अवस्सं हारिये भण्डे’’तिआदिना वुत्तनयेन। पाळियं तं सङ्केतं पुरे वा पच्छा वाति एत्थ तं सङ्केतन्ति सामिअत्थे उपयोगवचनन्ति दट्ठब्बं, तस्स सङ्केतस्साति अत्थो। अथ वा तं सङ्केतं असम्पत्वा पुरे वा तं सङ्केतं अतिक्‍कम्म पच्छा वाति एवमेत्थ योजना वेदितब्बा। तेनेवाह – ‘‘अज्‍जाति नियामितं तं सङ्केतं अतिक्‍कम्मा’’तिआदि। तं निमित्तं पुरे वा पच्छा वाति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो।

    119. Saṅketakammakathāyaṃ ocarake vuttanayenevāti ‘‘avassaṃ hāriye bhaṇḍe’’tiādinā vuttanayena. Pāḷiyaṃ taṃ saṅketaṃ pure vā pacchā vāti ettha taṃ saṅketanti sāmiatthe upayogavacananti daṭṭhabbaṃ, tassa saṅketassāti attho. Atha vā taṃ saṅketaṃ asampatvā pure vā taṃ saṅketaṃ atikkamma pacchā vāti evamettha yojanā veditabbā. Tenevāha – ‘‘ajjāti niyāmitaṃtaṃ saṅketaṃ atikkammā’’tiādi. Taṃ nimittaṃ pure vā pacchā vāti etthāpi imināva nayena attho veditabbo.

    सङ्केतकम्मकथावण्णना निट्ठिता।

    Saṅketakammakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सङ्केतकम्मकथावण्णना • Saṅketakammakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact