Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. သံယောဇနိယဓမ္မသုတ္တံ

    9. Saṃyojaniyadhammasuttaṃ

    ၁၂၂. ‘‘သံယောဇနိယေ စ, ဘိက္ခဝေ, ဓမ္မေ ဒေသေသ္သာမိ သံယောဇနဉ္စ။ တံ သုဏာထ။ ကတမေ စ, ဘိက္ခဝေ, သံယောဇနိယာ ဓမ္မာ, ကတမဉ္စ သံယောဇနံ? သန္တိ, ဘိက္ခဝေ, စက္ခုဝိညေယ္ယာ ရူပာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, သံယောဇနိယာ ဓမ္မာ။ ယော တတ္ထ ဆန္ဒရာဂော, တံ တတ္ထ သံယောဇနံ။ပေ.။ သန္တိ, ဘိက္ခဝေ, ဇိဝ္ဟာဝိညေယ္ယာ ရသာ။ပေ.။ သန္တိ, ဘိက္ခဝေ, မနောဝိညေယ္ယာ ဓမ္မာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, သံယောဇနိယာ ဓမ္မာ။ ယော တတ္ထ ဆန္ဒရာဂော တံ တတ္ထ သံယောဇန’’န္တိ။ နဝမံ။

    122. ‘‘Saṃyojaniye ca, bhikkhave, dhamme desessāmi saṃyojanañca. Taṃ suṇātha. Katame ca, bhikkhave, saṃyojaniyā dhammā, katamañca saṃyojanaṃ? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā. Yo tattha chandarāgo, taṃ tattha saṃyojanaṃ…pe… santi, bhikkhave, jivhāviññeyyā rasā…pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā. Yo tattha chandarāgo taṃ tattha saṃyojana’’nti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉-၁၀. သံယောဇနိယဓမ္မသုတ္တာဒိဝဏ္ဏနာ • 9-10. Saṃyojaniyadhammasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact