Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सङ्गामद्वयवण्णना

    Saṅgāmadvayavaṇṇanā

    ३६५. ठाननिसज्‍जवत्तादिनिस्सिताति ‘‘एवं ठातब्बं, एवं निसीदितब्ब’’न्ति एवमादिका। सञ्‍ञाजननत्थन्ति चुदितकचोदकानं सञ्‍ञुप्पादनत्थं। अनुयोगवत्तं कथापेत्वाति ‘‘किं अनुयोगवत्तं जानासी’’ति पुच्छित्वा तेनेव कथापेत्वा।

    365.Ṭhānanisajjavattādinissitāti ‘‘evaṃ ṭhātabbaṃ, evaṃ nisīditabba’’nti evamādikā. Saññājananatthanti cuditakacodakānaṃ saññuppādanatthaṃ. Anuyogavattaṃ kathāpetvāti ‘‘kiṃ anuyogavattaṃ jānāsī’’ti pucchitvā teneva kathāpetvā.

    ३७५. नीलादिवण्णावण्णवसेनाति नीलादिवण्णवसेन आरोग्यत्थादिअवण्णवसेन च।

    375.Nīlādivaṇṇāvaṇṇavasenāti nīlādivaṇṇavasena ārogyatthādiavaṇṇavasena ca.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi
    १. अनुविज्‍जकस्सपटिपत्ति • 1. Anuvijjakassapaṭipatti
    १. वोहरन्तेन जानितब्बादि • 1. Voharantena jānitabbādi

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā
    अनुविज्‍जकस्स पटिपत्तिवण्णना • Anuvijjakassa paṭipattivaṇṇanā
    वोहरन्तेन जानितब्बादिवण्णना • Voharantena jānitabbādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    अनुविज्‍जकस्सपटिपत्तिवण्णना • Anuvijjakassapaṭipattivaṇṇanā
    वोहरन्तेनजानितब्बादिवण्णना • Voharantenajānitabbādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā
    अनुविज्‍जकस्स पटिपत्तिवण्णना • Anuvijjakassa paṭipattivaṇṇanā
    वोहरन्तेन जानितब्बादिवण्णना • Voharantena jānitabbādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    अनुविज्‍जकस्स पटिपत्तिवण्णना • Anuvijjakassa paṭipattivaṇṇanā
    वोहरन्तेन जानितब्बादिवण्णना • Voharantena jānitabbādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact