Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၃. သင္ဂာရဝသုတ္တံ

    3. Saṅgāravasuttaṃ

    ၁၉၃. အထ ခော သင္ဂာရဝော ဗ္ရာဟ္မဏော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝတာ သဒ္ဓိံ သမ္မောဒိ။ သမ္မောဒနီယံ ကထံ သာရဏီယံ ဝီတိသာရေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော သင္ဂာရဝော ဗ္ရာဟ္မဏော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ကော နု ခော, ဘော ဂောတမ, ဟေတု ကော ပစ္စယော, ယေန ကဒာစိ ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ? ကော ပန, ဘော ဂောတမ, ဟေတု ကော ပစ္စယော, ယေန ကဒာစိ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ’’တိ?

    193. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca – ‘‘ko nu kho, bho gotama, hetu ko paccayo, yena kadāci dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā? Ko pana, bho gotama, hetu ko paccayo, yena kadāci dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā’’ti?

    ‘‘ယသ္မိံ, ဗ္ရာဟ္မဏ, သမယေ ကာမရာဂပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ကာမရာဂပရေတေန, ဥပ္ပန္နသ္သ စ ကာမရာဂသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ , အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော သံသဋ္ဌော လာခာယ ဝာ ဟလိဒ္ဒိယာ ဝာ နီလိယာ ဝာ မဉ္ဇိဋ္ဌာယ ဝာ။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ နပ္ပဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ကာမရာဂပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ကာမရာဂပရေတေန, ဥပ္ပန္နသ္သ စ ကာမရာဂသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Yasmiṃ, brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti , attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဗ္ယာပာဒပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဗ္ယာပာဒပရေတေန, ဥပ္ပန္နသ္သ စ ဗ္ယာပာဒသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော အဂ္ဂိနာ သန္တတ္တော ဥက္ကုဓိတော 1 ဥသ္သဒကဇာတော 2။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ နပ္ပဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဗ္ယာပာဒပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဗ္ယာပာဒပရေတေန, ဥပ္ပန္နသ္သ စ ဗ္ယာပာဒသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ , ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto agginā santatto ukkudhito 3 ussadakajāto 4. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti , pageva asajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ထိနမိဒ္ဓပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ထိနမိဒ္ဓပရေတေန, ဥပ္ပန္နသ္သ စ ထိနမိဒ္ဓသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော သေဝာလပဏကပရိယောနဒ္ဓော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ နပ္ပဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ထိနမိဒ္ဓပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ထိနမိဒ္ဓပရေတေန, ဥပ္ပန္နသ္သ စ ထိနမိဒ္ဓသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဥဒ္ဓစ္စကုက္ကုစ္စပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဥဒ္ဓစ္စကုက္ကုစ္စပရေတေန, ဥပ္ပန္နသ္သ စ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော ဝာတေရိတော စလိတော ဘန္တော ဦမိဇာတော 5။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ နပ္ပဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဥဒ္ဓစ္စကုက္ကုစ္စပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဥဒ္ဓစ္စကုက္ကုစ္စပရေတေန, ဥပ္ပန္နသ္သ စ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto vāterito calito bhanto ūmijāto 6. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဝိစိကိစ္ဆာပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဝိစိကိစ္ဆာပရေတေန , ဥပ္ပန္နာယ စ ဝိစိကိစ္ဆာယ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော အာဝိလော လုဠိတော ကလလီဘူတော အန္ဓကာရေ နိက္ခိတ္တော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ နပ္ပဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဝိစိကိစ္ဆာပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဝိစိကိစ္ဆာပရေတေန, ဥပ္ပန္နာယ စ ဝိစိကိစ္ဆာယ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ နပ္ပဇာနာတိ န ပသ္သတိ, ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena , uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘ယသ္မိဉ္စ ခော, ဗ္ရာဟ္မဏ, သမယေ န ကာမရာဂပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ကာမရာဂပရေတေန, ဥပ္ပန္နသ္သ စ ကာမရာဂသ္သ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ပဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ပဇာနာတိ ပသ္သတိ, ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ပဇာနာတိ ပသ္သတိ, ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော အသံသဋ္ဌော လာခာယ ဝာ ဟလိဒ္ဒိယာ ဝာ နီလိယာ ဝာ မဉ္ဇိဋ္ဌာယ ဝာ။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ပဇာနေယ္ယ ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ကာမရာဂပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ။ပေ.။ ။

    ‘‘Yasmiñca kho, brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati…pe… .

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဗ္ယာပာဒပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ။ပေ.။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော အဂ္ဂိနာ အသန္တတ္တော အနုက္ကုဓိတော အနုသ္သဒကဇာတော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ပဇာနေယ္ယ ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဗ္ယာပာဒပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ။ပေ.။။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati…pe… seyyathāpi, brāhmaṇa, udapatto agginā asantatto anukkudhito anussadakajāto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati…pe….

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ထိနမိဒ္ဓပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ။ပေ.။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော န သေဝာလပဏကပရိယောနဒ္ဓော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ပဇာနေယ္ယ ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ထိနမိဒ္ဓပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ။ပေ.။။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati…pe… seyyathāpi, brāhmaṇa, udapatto na sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati…pe….

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ , ယသ္မိံ သမယေ န ဥဒ္ဓစ္စကုက္ကုစ္စပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ။ပေ.။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော န ဝာတေရိတော န စလိတော န ဘန္တော န ဦမိဇာတော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ပဇာနေယ္ယ ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဥဒ္ဓစ္စကုက္ကုစ္စပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ။ပေ.။။

    ‘‘Puna caparaṃ, brāhmaṇa , yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati…pe… seyyathāpi, brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati …pe….

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဝိစိကိစ္ဆာပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ဝိစိကိစ္ဆာပရေတေန, ဥပ္ပန္နာယ စ ဝိစိကိစ္ဆာယ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ , အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ပဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ပဇာနာတိ ပသ္သတိ, ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ပဇာနာတိ ပသ္သတိ, ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။ သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော အစ္ဆော ဝိပ္ပသန္နော အနာဝိလော အာလောကေ နိက္ခိတ္တော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ပဇာနေယ္ယ ပသ္သေယ္ယ။ ဧဝမေဝံ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဝိစိကိစ္ဆာပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ဝိစိကိစ္ဆာပရေတေန, ဥပ္ပန္နာယ စ ဝိစိကိစ္ဆာယ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ပဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ပဇာနာတိ ပသ္သတိ, ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti , attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘အယံ ခော, ဗ္ရာဟ္မဏ, ဟေတု အယံ ပစ္စယော, ယေန ကဒာစိ ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ ။ အယံ ပန, ဗ္ရာဟ္မဏ, ဟေတု အယံ ပစ္စယော, ယေန ကဒာစိ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ’’တိ။

    ‘‘Ayaṃ kho, brāhmaṇa, hetu ayaṃ paccayo, yena kadāci dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā . Ayaṃ pana, brāhmaṇa, hetu ayaṃ paccayo, yena kadāci dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā’’ti.

    ‘‘အဘိက္ကန္တံ, ဘော ဂောတမ။ပေ.။ ဥပာသကံ မံ ဘဝံ ဂောတမော ဓာရေတု အဇ္ဇတဂ္ဂေ ပာဏုပေတံ သရဏံ ဂတ’’န္တိ။ တတိယံ။

    ‘‘Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Tatiyaṃ.







    Footnotes:
    1. ဥက္ကဋ္ဌိတော (သီ. ပီ.), ဥက္ကုဋ္ဌိတော (သ္ယာ. ကံ.)
    2. ဥသုမကဇာတော (ကတ္ထစိ), ဥသ္သုရကဇာတော (က.), ဥသ္မုဒကဇာတော (မ. နိ. ၃ မဇ္ဈိမနိကာယေ)
    3. ukkaṭṭhito (sī. pī.), ukkuṭṭhito (syā. kaṃ.)
    4. usumakajāto (katthaci), ussurakajāto (ka.), usmudakajāto (ma. ni. 3 majjhimanikāye)
    5. ဥမ္မိဇာတော (ပီ.)
    6. ummijāto (pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၃. သင္ဂာရဝသုတ္တဝဏ္ဏနာ • 3. Saṅgāravasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၃. သင္ဂာရဝသုတ္တဝဏ္ဏနာ • 3. Saṅgāravasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact