Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. သင္ဂာရဝသုတ္တံ

    5. Saṅgāravasuttaṃ

    ၂၃၆. သာဝတ္ထိနိဒာနံ ။ အထ ခော သင္ဂာရဝော ဗ္ရာဟ္မဏော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝတာ သဒ္ဓိံ သမ္မောဒိ။ သမ္မောဒနီယံ ကထံ သာရဏီယံ ဝီတိသာရေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော သင္ဂာရဝော ဗ္ရာဟ္မဏော ဘဂဝန္တံ ဧတဒဝောစ –

    236. Sāvatthinidānaṃ . Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca –

    ‘‘ကော နု ခော, ဘော ဂောတမ, ဟေတု, ကော ပစ္စယော ယေနေကဒာ ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ? ကော ပန, ဘော ဂောတမ, ဟေတု, ကော ပစ္စယော ယေနေကဒာ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ’’တိ?

    ‘‘Ko nu kho, bho gotama, hetu, ko paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā? Ko pana, bho gotama, hetu, ko paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā’’ti?

    ‘‘ယသ္မိံ ခော, ဗ္ရာဟ္မဏ, သမယေ ကာမရာဂပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ကာမရာဂပရေတေန, ဥပ္ပန္နသ္သ စ ကာမရာဂသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ; ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Yasmiṃ kho, brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော သံသဋ္ဌော လာခာယ ဝာ ဟလိဒ္ဒိယာ ဝာ နီလိယာ ဝာ မဉ္ဇိဋ္ဌာယ ဝာ။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ န ဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ကာမရာဂပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ကာမရာဂပရေတေန, ဥပ္ပန္နသ္သ စ ကာမရာဂသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ; ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Seyyathāpi, brāhmaṇa, udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဗ္ယာပာဒပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဗ္ယာပာဒပရေတေန, ဥပ္ပန္နသ္သ စ ဗ္ယာပာဒသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ; ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော အဂ္ဂိနာ သန္တတ္တော ပက္ကုထိတော 1 ဥသ္မုဒကဇာတော 2။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ န ဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဗ္ယာပာဒပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဗ္ယာပာဒပရေတေန, ဥပ္ပန္နသ္သ စ ဗ္ယာပာဒသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ တသ္မိံ သမယေ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ; ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Seyyathāpi, brāhmaṇa, udapatto agginā santatto pakkuthito 3 usmudakajāto 4. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ထိနမိဒ္ဓပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ထိနမိဒ္ဓပရေတေန, ဥပ္ပန္နသ္သ စ ထိနမိဒ္ဓသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ; ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော သေဝာလပဏကပရိယောနဒ္ဓော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ န ဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ထိနမိဒ္ဓပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ထိနမိဒ္ဓပရေတေန, ဥပ္ပန္နသ္သ စ ထိနမိဒ္ဓသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ; ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Seyyathāpi, brāhmaṇa, udapatto sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဥဒ္ဓစ္စကုက္ကုစ္စပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဥဒ္ဓစ္စကုက္ကုစ္စပရေတေန, ဥပ္ပန္နသ္သ စ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ; ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော ဝာတေရိတော စလိတော ဘန္တော ဦမိဇာတော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ န ဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဥဒ္ဓစ္စကုက္ကုစ္စပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဥဒ္ဓစ္စကုက္ကုစ္စပရေတေန, ဥပ္ပန္နသ္သ စ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ; ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Seyyathāpi, brāhmaṇa, udapatto vāterito calito bhanto ūmijāto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဝိစိကိစ္ဆာပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဝိစိကိစ္ဆာပရေတေန, ဥပ္ပန္နာယ စ ဝိစိကိစ္ဆာယ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ။ ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi…pe… ubhayatthampi… dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော အာဝိလော လုဠိတော ကလလီဘူတော အန္ဓကာရေ နိက္ခိတ္တော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ န ဇာနေယ္ယ န ပသ္သေယ္ယ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ ဝိစိကိစ္ဆာပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ ဝိစိကိစ္ဆာပရေတေန, ဥပ္ပန္နာယ စ ဝိစိကိစ္ဆာယ နိသ္သရဏံ ယထာဘူတံ နပ္ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ပရတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ, ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ န ဇာနာတိ န ပသ္သတိ; ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။ အယံ ခော, ဗ္ရာဟ္မဏ, ဟေတု အယံ ပစ္စယော ယေနေကဒာ ဒီဃရတ္တံ သဇ္ဈာယကတာပိ မန္တာ နပ္ပဋိဘန္တိ, ပဂေဝ အသဇ္ဈာယကတာ။

    ‘‘Seyyathāpi, brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Ayaṃ kho, brāhmaṇa, hetu ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

    ‘‘ယသ္မိဉ္စ ခော, ဗ္ရာဟ္မဏ, သမယေ န ကာမရာဂပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ကာမရာဂပရေတေန, ဥပ္ပန္နသ္သ စ ကာမရာဂသ္သ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ; ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Yasmiñca kho, brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati; dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘သေယ္ယထာပိ , ဗ္ရာဟ္မဏ, ဥဒပတ္တော အသံသဋ္ဌော လာခာယ ဝာ ဟလိဒ္ဒိယာ ဝာ နီလိယာ ဝာ မဉ္ဇိဋ္ဌာယ ဝာ။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ဇာနေယ္ယ ပသ္သေယ္ယ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ကာမရာဂပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ကာမရာဂပရေတေန, ဥပ္ပန္နသ္သ စ ကာမရာဂသ္သ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ။ပေ.။။

    ‘‘Seyyathāpi , brāhmaṇa, udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti…pe….

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဗ္ယာပာဒပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ဗ္ယာပာဒပရေတေန, ဥပ္ပန္နသ္သ စ ဗ္ယာပာဒသ္သ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ။ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi…pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော န အဂ္ဂိနာ သန္တတ္တော န ပက္ကုထိတော န ဥသ္မုဒကဇာတော, တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ဇာနေယ္ယ ပသ္သေယ္ယ ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဗ္ယာပာဒပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ဗ္ယာပာဒပရေတေန, ဥပ္ပန္နသ္သ စ ဗ္ယာပာဒသ္သ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ။ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Seyyathāpi, brāhmaṇa, udapatto na agginā santatto na pakkuthito na usmudakajāto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya . Evameva kho, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi…pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ထိနမိဒ္ဓပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ထိနမိဒ္ဓပရေတေန, ဥပ္ပန္နသ္သ စ ထိနမိဒ္ဓသ္သ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ ။ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati na thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi…pe… ubhayatthampi … dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော န သေဝာလပဏကပရိယောနဒ္ဓော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ဇာနေယ္ယ ပသ္သေယ္ယ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ထိနမိဒ္ဓပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ထိနမိဒ္ဓပရေတေန, ဥပ္ပန္နသ္သ စ ထိနမိဒ္ဓသ္သ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ။ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Seyyathāpi, brāhmaṇa, udapatto na sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati na thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi…pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဥဒ္ဓစ္စကုက္ကုစ္စပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ဥဒ္ဓစ္စကုက္ကုစ္စပရေတေန, ဥပ္ပန္နသ္သ စ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ။ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi…pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘သေယ္ယထာပိ, ဗ္ရာဟ္မဏ, ဥဒပတ္တော န ဝာတေရိတော န စလိတော န ဘန္တော န ဦမိဇာတော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ဇာနေယ္ယ ပသ္သေယ္ယ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဥဒ္ဓစ္စကုက္ကုစ္စပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ဥဒ္ဓစ္စကုက္ကုစ္စပရေတေန, ဥပ္ပန္နသ္သ စ ဥဒ္ဓစ္စကုက္ကုစ္စသ္သ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ။ပေ.။ ဥဘယတ္ထမ္ပိ။ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Seyyathāpi, brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi…pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘ပုန စပရံ, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဝိစိကိစ္ဆာပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ဝိစိကိစ္ဆာပရေတေန, ဥပ္ပန္နာယ စ ဝိစိကိစ္ဆာယ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ 5, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ; ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ; ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti 6, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ jānāti passati; ubhayatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati; dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘သေယ္ယထာပိ , ဗ္ရာဟ္မဏ, ဥဒပတ္တော အစ္ဆော ဝိပ္ပသန္နော အနာဝိလော အာလောကေ နိက္ခိတ္တော။ တတ္ထ စက္ခုမာ ပုရိသော သကံ မုခနိမိတ္တံ ပစ္စဝေက္ခမာနော ယထာဘူတံ ဇာနေယ္ယ ပသ္သေယ္ယ။ ဧဝမေဝ ခော, ဗ္ရာဟ္မဏ, ယသ္မိံ သမယေ န ဝိစိကိစ္ဆာပရိယုဋ္ဌိတေန စေတသာ ဝိဟရတိ န ဝိစိကိစ္ဆာပရေတေန, ဥပ္ပန္နာယ စ ဝိစိကိစ္ဆာယ နိသ္သရဏံ ယထာဘူတံ ပဇာနာတိ, အတ္တတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ပရတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ, ဥဘယတ္ထမ္ပိ တသ္မိံ သမယေ ယထာဘူတံ ဇာနာတိ ပသ္သတိ; ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။ အယံ ခော, ဗ္ရာဟ္မဏ, ဟေတု အယံ ပစ္စယော ယေနေကဒာ ဒီဃရတ္တံ အသဇ္ဈာယကတာပိ မန္တာ ပဋိဘန္တိ, ပဂေဝ သဇ္ဈာယကတာ။

    ‘‘Seyyathāpi , brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati; dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Ayaṃ kho, brāhmaṇa, hetu ayaṃ paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

    ‘‘သတ္တိမေ , ဗ္ရာဟ္မဏ, ဗောဇ္ဈင္ဂာ အနာဝရဏာ အနီဝရဏာ စေတသော အနုပက္ကိလေသာ ဘာဝိတာ ဗဟုလီကတာ ဝိဇ္ဇာဝိမုတ္တိဖလသစ္ဆိကိရိယာယ သံဝတ္တန္တိ။ ကတမေ သတ္တ? သတိသမ္ဗောဇ္ဈင္ဂော ခော, ဗ္ရာဟ္မဏ, အနာဝရဏော အနီဝရဏော စေတသော အနုပက္ကိလေသော ဘာဝိတော ဗဟုလီကတော ဝိဇ္ဇာဝိမုတ္တိဖလသစ္ဆိကိရိယာယ သံဝတ္တတိ။ပေ.။ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂော ခော, ဗ္ရာဟ္မဏ, အနာဝရဏော အနီဝရဏော စေတသော အနုပက္ကိလေသော ဘာဝိတော ဗဟုလီကတော ဝိဇ္ဇာဝိမုတ္တိဖလသစ္ဆိကိရိယာယ သံဝတ္တတိ။ ဣမေ ခော, ဗ္ရာဟ္မဏ, သတ္တ ဗောဇ္ဈင္ဂာ အနာဝရဏာ အနီဝရဏာ စေတသော အနုပက္ကိလေသာ ဘာဝိတာ ဗဟုလီကတာ ဝိဇ္ဇာဝိမုတ္တိဖလသစ္ဆိကိရိယာယ သံဝတ္တန္တီ’’တိ။ ဧဝံ ဝုတ္တေ သင္ဂာရဝော ဗ္ရာဟ္မဏော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘အဘိက္ကန္တံ, ဘော ဂောတမ။ပေ.။ ဥပာသကံ မံ ဘဝံ ဂောတမော ဓာရေတု အဇ္ဇတဂ္ဂေ ပာဏုပေတံ သရဏံ ဂတ’’န္တိ။ ပဉ္စမံ။

    ‘‘Sattime , brāhmaṇa, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho, brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati…pe… upekkhāsambojjhaṅgo kho, brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho, brāhmaṇa, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantī’’ti. Evaṃ vutte saṅgāravo brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Pañcamaṃ.







    Footnotes:
    1. ပက္ကုဓိတော (က.), ဥက္ကဋ္ဌိတော (သီ.), ဥက္ကုဋ္ဌိတော (သ္ယာ.)
    2. ဥသ္သဒကဇာတော (သီ.), ဥသ္မာဒကဇာတော (သ္ယာ.)
    3. pakkudhito (ka.), ukkaṭṭhito (sī.), ukkuṭṭhito (syā.)
    4. ussadakajāto (sī.), usmādakajāto (syā.)
    5. ပဇာနာတိ ပသ္သတိ (သ္ယာ.)
    6. pajānāti passati (syā.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅. သင္ဂာရဝသုတ္တဝဏ္ဏနာ • 5. Saṅgāravasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅. သင္ဂာရဝသုတ္တဝဏ္ဏနာ • 5. Saṅgāravasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact