Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सङ्घुपोसथादिकथावण्णना

    Saṅghuposathādikathāvaṇṇanā

    १६८. सङ्घसन्‍निपाततो पठमं कातब्बं पुब्बकरणन्ति वुत्तं, पुब्बकरणतो पच्छा कातब्बम्पि उपोसथकम्मतो पठमं कातब्बत्ता पुब्बकिच्‍चन्ति वुत्तं। उभयम्पि चेतं उपोसथकम्मतो पठमं कत्तब्बत्ता कत्थचि पुब्बकिच्‍चमिच्‍चेव वोहरीयति ‘‘किं सङ्घस्स पुब्बकिच्‍च’’न्तिआदीसु विय।

    168. Saṅghasannipātato paṭhamaṃ kātabbaṃ pubbakaraṇanti vuttaṃ, pubbakaraṇato pacchā kātabbampi uposathakammato paṭhamaṃ kātabbattā pubbakiccanti vuttaṃ. Ubhayampi cetaṃ uposathakammato paṭhamaṃ kattabbattā katthaci pubbakiccamicceva voharīyati ‘‘kiṃ saṅghassa pubbakicca’’ntiādīsu viya.

    उपोसथोति तीसु उपोसथदिवसेसु अञ्‍ञतरदिवसो। तस्मिञ्हि सति इदं सङ्घस्स उपोसथकम्मं पत्तकल्‍लं नाम होति, नासति। यथाह ‘‘न च, भिक्खवे, अनुपोसथे उपोसथो कातब्बो’’ति (महाव॰ १८३)। यावतिका च भिक्खू कम्मप्पत्ताति यत्तका भिक्खू तस्स उपोसथकम्मस्स पत्ता युत्ता अनुरूपा सब्बन्तिमेन परिच्छेदेन चत्तारो भिक्खू पकतत्ता, ते च खो हत्थपासं अविजहित्वा एकसीमायं ठिता। सभागापत्तियो च न विज्‍जन्तीति एत्थ यं सब्बो सङ्घो विकालभोजनादिना सभागवत्थुना लहुकापत्तिं आपज्‍जति, एवरूपा ‘‘वत्थुसभागा’’ति वुच्‍चन्ति। एतासु हि अविज्‍जमानासु विसभागासु विज्‍जमानासुपि पत्तकल्‍लं होतियेव।

    Uposathoti tīsu uposathadivasesu aññataradivaso. Tasmiñhi sati idaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, nāsati. Yathāha ‘‘na ca, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 183). Yāvatikā ca bhikkhū kammappattāti yattakā bhikkhū tassa uposathakammassa pattā yuttā anurūpā sabbantimena paricchedena cattāro bhikkhū pakatattā, te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā. Sabhāgāpattiyo ca na vijjantīti ettha yaṃ sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, evarūpā ‘‘vatthusabhāgā’’ti vuccanti. Etāsu hi avijjamānāsu visabhāgāsu vijjamānāsupi pattakallaṃ hotiyeva.

    वज्‍जनीया च पुग्गला तस्मिं न होन्तीति ‘‘न, भिक्खवे, सगहट्ठाय परिसाया’’ति (महाव॰ १५४) वचनतो गहट्ठो, ‘‘न, भिक्खवे, भिक्खुनिया निसिन्‍नपरिसाय पातिमोक्खं उद्दिसितब्ब’’न्तिआदिना (महाव॰ १८३) नयेन वुत्ता भिक्खुनी सिक्खमाना सामणेरो सामणेरी सिक्खापच्‍चक्खातको अन्तिमवत्थुअज्झापन्‍नको आपत्तिया अदस्सने उक्खित्तको आपत्तिया अप्पटिकम्मे उक्खित्तको पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पण्डको थेय्यसंवासको तित्थियपक्‍कन्तको तिरच्छानगतो मातुघातको पितुघातको अरहन्तघातको भिक्खुनीदूसको सङ्घभेदको लोहितुप्पादको उभतोब्यञ्‍जनकोति इमे वीसति चाति एकवीसति पुग्गला वज्‍जनीया नाम, ते हत्थपासतो बहिकरणवसेन वज्‍जेतब्बा। एतेसु हि तिविधे उक्खित्तके सति उपोसथं करोन्तो सङ्घो पाचित्तियं आपज्‍जति, सेसेसु दुक्‍कटं। एत्थ च तिरच्छानगतोति यस्स उपसम्पदा पटिक्खित्ता, सोव अधिप्पेतो, तित्थिया गहट्ठेनेव सङ्गहिता। एतेपि हि वज्‍जनीया। एवं पत्तकल्‍लं इमेहि चतूहि अङ्गेहि सङ्गहितन्ति वेदितब्बं।

    Vajjanīyā ca puggalā tasmiṃ na hontīti ‘‘na, bhikkhave, sagahaṭṭhāya parisāyā’’ti (mahāva. 154) vacanato gahaṭṭho, ‘‘na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba’’ntiādinā (mahāva. 183) nayena vuttā bhikkhunī sikkhamānā sāmaṇero sāmaṇerī sikkhāpaccakkhātako antimavatthuajjhāpannako āpattiyā adassane ukkhittako āpattiyā appaṭikamme ukkhittako pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṇḍako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako bhikkhunīdūsako saṅghabhedako lohituppādako ubhatobyañjanakoti ime vīsati cāti ekavīsati puggalā vajjanīyā nāma, te hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati, sesesu dukkaṭaṃ. Ettha ca tiracchānagatoti yassa upasampadā paṭikkhittā, sova adhippeto, titthiyā gahaṭṭheneva saṅgahitā. Etepi hi vajjanīyā. Evaṃ pattakallaṃ imehi catūhi aṅgehi saṅgahitanti veditabbaṃ.

    अज्‍ज मे उपोसथो पन्‍नरसोतिपीति पि-सद्देन पाळियं आगतनयेनेव ‘‘अज्‍ज मे उपोसथो’’तिपि वत्तुं वट्टतीति दीपेति। मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ निदानवण्णना) पन ‘‘अज्‍ज मे उपोसथो चातुद्दसोति वा पन्‍नरसोति वा वत्वा अधिट्ठामीति वत्तब्ब’’न्ति वुत्तं।

    Ajja me uposatho pannarasotipīti pi-saddena pāḷiyaṃ āgatanayeneva ‘‘ajja me uposatho’’tipi vattuṃ vaṭṭatīti dīpeti. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) pana ‘‘ajja me uposatho cātuddasoti vā pannarasoti vā vatvā adhiṭṭhāmīti vattabba’’nti vuttaṃ.

    सङ्घुपोसथादिकथावण्णना निट्ठिता।

    Saṅghuposathādikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ९१. सङ्घुपोसथादिप्पभेदं • 91. Saṅghuposathādippabhedaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / सङ्घुपोसथादिकथा • Saṅghuposathādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / छन्ददानकथादिवण्णना • Chandadānakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ९१. सङ्घुपोसथादिकथा • 91. Saṅghuposathādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact