Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ८. सन्‍निधिकारकसिक्खापदवण्णना

    8. Sannidhikārakasikkhāpadavaṇṇanā

    २५२-३. अट्ठमे तादिसन्ति असूपब्यञ्‍जनं। यंकिञ्‍चि यावकालिकं वा यामकालिकं वाति एत्थ ‘‘यामकालिक’’न्ति इमिना न केवलं यावकालिके एव सन्‍निधिपच्‍चया पाचित्तियं, अथ खो यामकालिकेपीति दस्सेति। ननु च यामकालिकं नेव खादनीयेसु अन्तोगधं, न भोजनीयेसु। तेनेव पदभाजनीये ‘‘खादनीयं नाम पञ्‍च भोजनानि यामकालिकं सत्ताहकालिकं यावजीविकं ठपेत्वा अवसेसं खादनीयं नाम। भोजनीयं नाम पञ्‍च भोजनानी’’ति वुत्तं, ‘‘यो पन भिक्खु सन्‍निधिकारकं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्‍जेय्य वा, पाचित्तिय’’न्ति च वुत्तं, तस्मा यामकालिके पाचित्तियेन भवितब्बन्ति कथं विञ्‍ञायतीति? वुच्‍चते – पदभाजने खादनीय-सद्दस्स अत्थदस्सनत्थं ‘‘यामकालिकं ठपेत्वा’’ति वुत्तं, न पन सन्‍निधिपच्‍चया अनापत्तिदस्सनत्थं। खादितब्बञ्हि यंकिञ्‍चि खादनीयन्ति अधिप्पेतं, न च यामकालिकेसु किञ्‍चि खादितब्बं अत्थि पातब्यभावतो। तस्मा किञ्‍चापि यामकालिकं खादनीयभोजनीयेहि न सङ्गहितं, तथापि अनापत्तिं दस्सेन्तेन ‘‘अनापत्ति यामकालिकं यामे निदहित्वा भुञ्‍जती’’ति वचनतो यामातिक्‍कमे सन्‍निधिपच्‍चया पाचित्तियेन भवितब्बन्ति विञ्‍ञायति। ‘‘यामकालिकेन, भिक्खवे, सत्ताहकालिकं यावजीविकं तदहुपटिग्गहितं यामे कप्पति, यामातिक्‍कन्ते न कप्पती’’ति (महाव॰ ३०५) इमिनापि चायमत्थो सिद्धो। तेनेव भगवतो अधिप्पायञ्‍ञूहि अट्ठकथाचरियेहि यामकालिके पाचित्तियमेव वुत्तं।

    252-3. Aṭṭhame tādisanti asūpabyañjanaṃ. Yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vāti ettha ‘‘yāmakālika’’nti iminā na kevalaṃ yāvakālike eva sannidhipaccayā pācittiyaṃ, atha kho yāmakālikepīti dasseti. Nanu ca yāmakālikaṃ neva khādanīyesu antogadhaṃ, na bhojanīyesu. Teneva padabhājanīye ‘‘khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma. Bhojanīyaṃ nāma pañca bhojanānī’’ti vuttaṃ, ‘‘yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’nti ca vuttaṃ, tasmā yāmakālike pācittiyena bhavitabbanti kathaṃ viññāyatīti? Vuccate – padabhājane khādanīya-saddassa atthadassanatthaṃ ‘‘yāmakālikaṃ ṭhapetvā’’ti vuttaṃ, na pana sannidhipaccayā anāpattidassanatthaṃ. Khāditabbañhi yaṃkiñci khādanīyanti adhippetaṃ, na ca yāmakālikesu kiñci khāditabbaṃ atthi pātabyabhāvato. Tasmā kiñcāpi yāmakālikaṃ khādanīyabhojanīyehi na saṅgahitaṃ, tathāpi anāpattiṃ dassentena ‘‘anāpatti yāmakālikaṃ yāme nidahitvā bhuñjatī’’ti vacanato yāmātikkame sannidhipaccayā pācittiyena bhavitabbanti viññāyati. ‘‘Yāmakālikena, bhikkhave, sattāhakālikaṃ yāvajīvikaṃ tadahupaṭiggahitaṃ yāme kappati, yāmātikkante na kappatī’’ti (mahāva. 305) imināpi cāyamattho siddho. Teneva bhagavato adhippāyaññūhi aṭṭhakathācariyehi yāmakālike pācittiyameva vuttaṃ.

    पटिग्गहणेति गहणमेव सन्धाय वुत्तं। पटिग्गहितमेव हि तं, पुन पटिग्गहणकिच्‍चं नत्थि। तेनेव ‘‘अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे’’ति वुत्तं। मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ सन्‍निधिकारकसिक्खापदवण्णना) पन ‘‘अज्झोहरिस्सामीति गण्हन्तस्स पटिग्गहणे’’इच्‍चेव वुत्तं। न्ति यं पत्तं। सन्दिस्सतीति यागुया उपरि सन्दिस्सति। तेलवण्णे पत्ते सतिपि निस्नेहभावे अङ्गुलिया घंसन्तस्स वण्णवसेनेव लेखा पञ्‍ञायति, तस्मा तत्थ अनापत्तीति दस्सनत्थं ‘‘सा अब्बोहारिका’’ति वुत्तं। सयं पटिग्गहेत्वा अपरिच्‍चत्तमेव हि दुतियदिवसे न वट्टतीति एत्थ पटिग्गहणे अनपेक्खविस्सज्‍जनेन अनुपसम्पन्‍नस्स निरपेक्खदानेन वा विजहितपटिग्गहणं परिच्‍चत्तमेव होतीति ‘‘अपरिच्‍चत्त’’न्ति इमिना उभयथापि अविजहितपटिग्गहणमेव वुत्तं। तस्मा यं परस्स परिच्‍चजित्वा अदिन्‍नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्‍जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टतीति वेदितब्बं।

    Paṭiggahaṇeti gahaṇameva sandhāya vuttaṃ. Paṭiggahitameva hi taṃ, puna paṭiggahaṇakiccaṃ natthi. Teneva ‘‘ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe’’ti vuttaṃ. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) pana ‘‘ajjhoharissāmīti gaṇhantassa paṭiggahaṇe’’icceva vuttaṃ. Yanti yaṃ pattaṃ. Sandissatīti yāguyā upari sandissati. Telavaṇṇe patte satipi nisnehabhāve aṅguliyā ghaṃsantassa vaṇṇavaseneva lekhā paññāyati, tasmā tattha anāpattīti dassanatthaṃ ‘‘sā abbohārikā’’ti vuttaṃ. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase na vaṭṭatīti ettha paṭiggahaṇe anapekkhavissajjanena anupasampannassa nirapekkhadānena vā vijahitapaṭiggahaṇaṃ pariccattameva hotīti ‘‘apariccatta’’nti iminā ubhayathāpi avijahitapaṭiggahaṇameva vuttaṃ. Tasmā yaṃ parassa pariccajitvā adinnampi sace paṭiggahaṇe nirapekkhavissajjanena vijahitapaṭiggahaṇaṃ hoti, tampi dutiyadivase vaṭṭatīti veditabbaṃ.

    यदि एवं ‘‘पत्तो दुद्धोतो होती’’तिआदीसु कस्मा आपत्ति वुत्ताति? ‘‘पटिग्गहणं अविस्सज्‍जेत्वाव सयं वा अञ्‍ञेन वा तुच्छं कत्वा न सम्मा धोवित्वा निट्ठापिते पत्ते लग्गम्पि अविजहितपटिग्गहणमेव होतीति तत्थ आपत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘सामणेरानं परिच्‍चजन्तीति इमस्मिं अधिकारे ठत्वा ‘अपरिच्‍चत्तमेवा’ति वुत्तत्ता अनुपसम्पन्‍नस्स परिच्‍चत्तमेव वट्टति, अपरिच्‍चत्तं न वट्टतीति आपन्‍नं, तस्मा निरालयभावेन पटिग्गहणे विजहितेपि अनुपसम्पन्‍नस्स अपरिच्‍चत्तं न वट्टती’’ति वदन्ति, तं युत्तं विय न दिस्सति। यदग्गेन हि पटिग्गहणं विजहति, तदग्गेन सन्‍निधिम्पि न करोति विजहितपटिग्गहणस्स अप्पटिग्गहितसदिसत्ता। पटिग्गहेत्वा निदहितेयेव च सन्‍निधिपच्‍चया आपत्ति वुत्ता। ‘‘पटिग्गहेत्वा एकरत्तं वीतिनामितस्सेतं अधिवचन’’न्ति हि वुत्तं।

    Yadi evaṃ ‘‘patto duddhoto hotī’’tiādīsu kasmā āpatti vuttāti? ‘‘Paṭiggahaṇaṃ avissajjetvāva sayaṃ vā aññena vā tucchaṃ katvā na sammā dhovitvā niṭṭhāpite patte laggampi avijahitapaṭiggahaṇameva hotīti tattha āpattī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘sāmaṇerānaṃ pariccajantīti imasmiṃ adhikāre ṭhatvā ‘apariccattamevā’ti vuttattā anupasampannassa pariccattameva vaṭṭati, apariccattaṃ na vaṭṭatīti āpannaṃ, tasmā nirālayabhāvena paṭiggahaṇe vijahitepi anupasampannassa apariccattaṃ na vaṭṭatī’’ti vadanti, taṃ yuttaṃ viya na dissati. Yadaggena hi paṭiggahaṇaṃ vijahati, tadaggena sannidhimpi na karoti vijahitapaṭiggahaṇassa appaṭiggahitasadisattā. Paṭiggahetvā nidahiteyeva ca sannidhipaccayā āpatti vuttā. ‘‘Paṭiggahetvā ekarattaṃ vītināmitassetaṃ adhivacana’’nti hi vuttaṃ.

    पाळियं ‘‘सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्‍कटस्सा’’तिआदिना सन्‍निहितेसु सत्ताहकालिकयावजीविकेसु पुरेभत्तम्पि आहारत्थाय अज्झोहरणेपि दुक्‍कटस्स वुत्तत्ता यामकालिकेपि आहारत्थाय अज्झोहरणे विसुं दुक्‍कटेनपि भवितब्बन्ति आह ‘‘आहारत्थाय अज्झोहरतो दुक्‍कटेन सद्धिं पाचित्तिय’’न्ति। पकतिआमिसेति ओदनादिकप्पियामिसे। यामकालिकं सति पच्‍चये सामिसेन मुखेन अज्झोहरतो द्वेति हिय्यो पटिग्गहितयामकालिकं अज्‍ज पुरेभत्तं सामिसेन मुखेन भुञ्‍जतो सन्‍निहितयामकालिकपच्‍चया एकं पाचित्तियं, सन्‍निहितेन संसट्ठआमिसपच्‍चया एकन्ति द्वे पाचित्तियानि। विकप्पद्वयेपीति सामिसेन निरामिसेनाति वुत्तविधानद्वये। दुक्‍कटं वड्ढतीति आहारत्थाय अज्झोहरणपच्‍चया दुक्‍कटं वड्ढति। थुल्‍लच्‍चयञ्‍च दुक्‍कटञ्‍च वड्ढतीति मनुस्समंसे थुल्‍लच्‍चयं, सेसअकप्पियमंसेसु दुक्‍कटं वड्ढति।

    Pāḷiyaṃ ‘‘sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassā’’tiādinā sannihitesu sattāhakālikayāvajīvikesu purebhattampi āhāratthāya ajjhoharaṇepi dukkaṭassa vuttattā yāmakālikepi āhāratthāya ajjhoharaṇe visuṃ dukkaṭenapi bhavitabbanti āha ‘‘āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiya’’nti. Pakatiāmiseti odanādikappiyāmise. Yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dveti hiyyo paṭiggahitayāmakālikaṃ ajja purebhattaṃ sāmisena mukhena bhuñjato sannihitayāmakālikapaccayā ekaṃ pācittiyaṃ, sannihitena saṃsaṭṭhaāmisapaccayā ekanti dve pācittiyāni. Vikappadvayepīti sāmisena nirāmisenāti vuttavidhānadvaye. Dukkaṭaṃ vaḍḍhatīti āhāratthāya ajjhoharaṇapaccayā dukkaṭaṃ vaḍḍhati. Thullaccayañca dukkaṭañca vaḍḍhatīti manussamaṃse thullaccayaṃ, sesaakappiyamaṃsesu dukkaṭaṃ vaḍḍhati.

    २५५. पटिग्गहणपच्‍चया ताव दुक्‍कटन्ति एत्थ सन्‍निहितत्ता पुरेभत्तम्पि दुक्‍कटमेव। सति पच्‍चये पन सन्‍निहितम्पि सत्ताहकालिकं यावजीविकं भेसज्‍जत्थाय गण्हन्तस्स परिभुञ्‍जन्तस्स च अनापत्तियेव। सेसमेत्थ उत्तानमेव। यावकालिकयामकालिकता, सन्‍निधिभावो, तस्स अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।

    255.Paṭiggahaṇapaccayā tāva dukkaṭanti ettha sannihitattā purebhattampi dukkaṭameva. Sati paccaye pana sannihitampi sattāhakālikaṃ yāvajīvikaṃ bhesajjatthāya gaṇhantassa paribhuñjantassa ca anāpattiyeva. Sesamettha uttānameva. Yāvakālikayāmakālikatā, sannidhibhāvo, tassa ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

    सन्‍निधिकारकसिक्खापदवण्णना निट्ठिता।

    Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. भोजनवग्गो • 4. Bhojanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ८. सन्‍निधिकारकसिक्खापदवण्णना • 8. Sannidhikārakasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ८. सन्‍निधिकारकसिक्खापदवण्णना • 8. Sannidhikārakasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ८. सन्‍निधिकारकसिक्खापदवण्णना • 8. Sannidhikārakasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ८. सन्‍निधिकारकसिक्खापदं • 8. Sannidhikārakasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact