Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सत्तकवारवण्णना

    Sattakavāravaṇṇanā

    ३२७. सत्तकेसु छक्‍के वुत्तानियेव सत्तकवसेन योजेतब्बानीति छक्‍के वुत्तचुद्दसपरमानि द्विधा कत्वा द्विन्‍नं सत्तकानं वसेन योजेतब्बानि।

    327. Sattakesu chakke vuttāniyeva sattakavasena yojetabbānīti chakke vuttacuddasaparamāni dvidhā katvā dvinnaṃ sattakānaṃ vasena yojetabbāni.

    आपत्तिं जानातीति आपत्तिंयेव ‘‘आपत्ती’’ति जानाति। सेसपदेसुपि एसेव नयो। आभिचेतसिकानन्ति एत्थ (म॰ नि॰ अट्ठ॰ १.६६) अभिचेतोति पाकतिककामावचरचित्तेहि सुन्दरताय पटिपक्खतो विसुद्धत्ता च अभिक्‍कन्तं विसुद्धचित्तं वुच्‍चति, उपचारज्झानचित्तस्सेतं अधिवचनं। अभिचेतसि जातानि आभिचेतसिकानि, अभिचेतोसन्‍निस्सितानीति वा आभिचेतसिकानि। दिट्ठधम्मसुखविहारानन्ति दिट्ठधम्मे सुखविहारानं। दिट्ठधम्मोति पच्‍चक्खो अत्तभावो वुच्‍चति, तत्थ सुखविहारभूतानन्ति अत्थो। रूपावचरज्झानानमेतं अधिवचनं। तानि हि अप्पेत्वा निसिन्‍ना झायिनो इमस्मिञ्‍ञेव अत्तभावे असंकिलिट्ठं नेक्खम्मसुखं विन्दन्ति, तस्मा ‘‘दिट्ठधम्मसुखविहारानी’’ति वुच्‍चन्ति। निकामलाभीति निकामेन लाभी, अत्तनो इच्छावसेन लाभी, इच्छितिच्छितक्खणे समापज्‍जितुं समत्थोति वुत्तं होति। अकिच्छलाभीति सुखेनेव पच्‍चनीकधम्मे विक्खम्भेत्वा समापज्‍जितुं समत्थोति वुत्तं होति। अकसिरलाभीति अकसिरानं लाभी विपुलानं, यथापरिच्छेदेनेव वुट्ठातुं समत्थोति वुत्तं होति। एकच्‍चो हि लाभीयेव होति, न पन सक्‍कोति इच्छितिच्छितक्खणे समापज्‍जितुं। एकच्‍चो सक्‍कोति तथा समापज्‍जितुं, पारिपन्थिके पन किच्छेन विक्खम्भेति। एकच्‍चो तथा च समापज्‍जति, पारिपन्थिके च अकिच्छेनेव विक्खम्भेति, न सक्‍कोति कालमाननाळिकयन्तं विय यथापरिच्छेदेयेव वुट्ठातुं।

    Āpattiṃ jānātīti āpattiṃyeva ‘‘āpattī’’ti jānāti. Sesapadesupi eseva nayo. Ābhicetasikānanti ettha (ma. ni. aṭṭha. 1.66) abhicetoti pākatikakāmāvacaracittehi sundaratāya paṭipakkhato visuddhattā ca abhikkantaṃ visuddhacittaṃ vuccati, upacārajjhānacittassetaṃ adhivacanaṃ. Abhicetasi jātāni ābhicetasikāni, abhicetosannissitānīti vā ābhicetasikāni. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho. Rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiññeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā ‘‘diṭṭhadhammasukhavihārānī’’ti vuccanti. Nikāmalābhīti nikāmena lābhī, attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhetvā samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhīti akasirānaṃ lābhī vipulānaṃ, yathāparicchedeneva vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco sakkoti tathā samāpajjituṃ, pāripanthike pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati, pāripanthike ca akiccheneva vikkhambheti, na sakkoti kālamānanāḷikayantaṃ viya yathāparicchedeyeva vuṭṭhātuṃ.

    आसवानं खयाति अरहत्तमग्गेन सब्बकिलेसानं खया। अनासवन्ति आसवविरहितं। चेतोविमुत्तिं पञ्‍ञाविमुत्तिन्ति एत्थ चेतो-वचनेन अरहत्तफलसम्पयुत्तो समाधि, पञ्‍ञा-वचनेन तंसम्पयुत्ता च पञ्‍ञा वुत्ता। तत्थ च समाधि रागतो विमुत्तत्ता चेतोविमुत्ति, पञ्‍ञा अविज्‍जाय विमुत्तत्ता पञ्‍ञाविमुत्तीति वेदितब्बा। वुत्तञ्हेतं भगवता ‘‘यो हिस्स, भिक्खवे, समाधि, तदस्स समाधिन्द्रियं (सं॰ नि॰ ५.५२०)। या हिस्स, भिक्खवे, पञ्‍ञा, तदस्स पञ्‍ञिन्द्रियं (सं॰ नि॰ ५.५१६)। इति खो, भिक्खवे, रागविरागा चेतोविमुत्ति अविज्‍जाविरागा पञ्‍ञाविमुत्ती’’ति (अ॰ नि॰ २.३२)। अपिचेत्थ समथफलं चेतोविमुत्ति, विपस्सनाफलं पञ्‍ञाविमुत्तीति वेदितब्बाति। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। सयं अभिञ्‍ञा सच्छिकत्वाति अत्तनायेव पञ्‍ञाय पच्‍चक्खं कत्वा, अपरप्पच्‍चयेन ञत्वाति अत्थो। सुतमयञाणादिना विय परप्पच्‍चयतं नयग्गाहञ्‍च मुञ्‍चित्वा परतोघोसानुगतभावनाधिगमभूताय अत्तनोयेव पञ्‍ञाय पच्‍चक्खं कत्वा, न सयम्भूञाणभूतायाति अधिप्पायो। उपसम्पज्‍ज विहरतीति पापुणित्वा सम्पादेत्वा विहरति।

    Āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha ceto-vacanena arahattaphalasampayutto samādhi, paññā-vacanena taṃsampayuttā ca paññā vuttā. Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañhetaṃ bhagavatā ‘‘yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ (saṃ. ni. 5.520). Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ (saṃ. ni. 5.516). Iti kho, bhikkhave, rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttī’’ti (a. ni. 2.32). Apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbāti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Sutamayañāṇādinā viya parappaccayataṃ nayaggāhañca muñcitvā paratoghosānugatabhāvanādhigamabhūtāya attanoyeva paññāya paccakkhaṃ katvā, na sayambhūñāṇabhūtāyāti adhippāyo. Upasampajja viharatīti pāpuṇitvā sampādetvā viharati.

    सत्तकवारवण्णना निट्ठिता।

    Sattakavāravaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / ७. सत्तकवारो • 7. Sattakavāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / सत्तकवारवण्णना • Sattakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सत्तकवारवण्णना • Sattakavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / एकुत्तरिकनयो सत्तकवारवण्णना • Ekuttarikanayo sattakavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact