Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सेनासनग्गाहापकसम्मुतिकथावण्णना

    Senāsanaggāhāpakasammutikathāvaṇṇanā

    ३१८. पच्‍चयेनेव हि तं पटिजग्गनं लभिस्सतीति तस्मिं सेनासने महाथेरा तस्स पच्‍चयस्स कारणा अञ्‍ञत्थ अगन्त्वा वसन्तायेव नं पटिजग्गिस्सन्तीति अत्थो। उब्भण्डिका भविस्सन्तीति उक्खित्तभण्डा भविस्सन्ति, अत्तनो अत्तनो परिक्खारे गहेत्वा तत्थ तत्थ विचरिस्सन्तीति अत्थो। दीघसालाति चङ्कमनसाला। मण्डलमाळो उपट्ठानसाला। अनुदहतीति पीळेति। जम्बुदीपे पनाति अरियदेसे भिक्खू सन्धाय वुत्तं। ते किर तथा पञ्‍ञापेन्ति। न गोचरगामो घट्टेतब्बोति वुत्तमेवत्थं विभावेति ‘‘न तत्थ मनुस्सा वत्तब्बा’’तिआदिना। वितक्‍कं छिन्दित्वाति ‘‘इमिना नीहारेन गच्छन्तं दिस्वा निवारेत्वा पच्‍चये दस्सन्ती’’ति एवरूपं वितक्‍कं अनुप्पादेत्वा। तेसु चे एकोति तेसु मनुस्सेसु एको पण्डितपुरिसो। भण्डपटिच्छादनन्ति पटिच्छादनकभण्डं, सरीरपटिच्छादनं चीवरन्ति अत्थो।

    318.Paccayenevahi taṃ paṭijagganaṃ labhissatīti tasmiṃ senāsane mahātherā tassa paccayassa kāraṇā aññattha agantvā vasantāyeva naṃ paṭijaggissantīti attho. Ubbhaṇḍikā bhavissantīti ukkhittabhaṇḍā bhavissanti, attano attano parikkhāre gahetvā tattha tattha vicarissantīti attho. Dīghasālāti caṅkamanasālā. Maṇḍalamāḷo upaṭṭhānasālā. Anudahatīti pīḷeti. Jambudīpe panāti ariyadese bhikkhū sandhāya vuttaṃ. Te kira tathā paññāpenti. Na gocaragāmo ghaṭṭetabboti vuttamevatthaṃ vibhāveti ‘‘na tattha manussā vattabbā’’tiādinā. Vitakkaṃ chinditvāti ‘‘iminā nīhārena gacchantaṃ disvā nivāretvā paccaye dassantī’’ti evarūpaṃ vitakkaṃ anuppādetvā. Tesu ce ekoti tesu manussesu eko paṇḍitapuriso. Bhaṇḍapaṭicchādananti paṭicchādanakabhaṇḍaṃ, sarīrapaṭicchādanaṃ cīvaranti attho.

    पटिजग्गितब्बानीति सम्मज्‍जनादीहि पटिजग्गितब्बानि। मुण्डवेदिकायाति चेतियस्स हम्मियवेदिकाय। हम्मियवेदिकाति च चेतियस्स उपरि चतुरस्सवेदियो वुच्‍चति। पटिक्‍कम्माति विहारतो अपसक्‍कित्वा। उपनिक्खेपन्ति खेत्तं वा नाळिकेरादिआरामं वा कहापणादीनि वा आरामिकादीनं निय्यातेत्वा ‘‘इतो उप्पन्‍ना वड्ढि वस्सावासिकत्थाय होतू’’ति दिन्‍नं। वत्तं कत्वाति तस्मिं सेनासने कत्तब्बवत्तं कत्वा।

    Paṭijaggitabbānīti sammajjanādīhi paṭijaggitabbāni. Muṇḍavedikāyāti cetiyassa hammiyavedikāya. Hammiyavedikāti ca cetiyassa upari caturassavediyo vuccati. Paṭikkammāti vihārato apasakkitvā. Upanikkhepanti khettaṃ vā nāḷikerādiārāmaṃ vā kahāpaṇādīni vā ārāmikādīnaṃ niyyātetvā ‘‘ito uppannā vaḍḍhi vassāvāsikatthāya hotū’’ti dinnaṃ. Vattaṃ katvāti tasmiṃ senāsane kattabbavattaṃ katvā.

    पुग्गलवसेनेव कातब्बन्ति परतो वक्खमाननयेन ‘‘भिक्खू चीवरेन किलमन्ति, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्‍चती’’तिआदिना पुग्गलपरामासवसेनेव कातब्बं, ‘‘सङ्घो चीवरेन किलमती’’तिआदिना पन सङ्घपरामासवसेन न कातब्बं। चीवरपच्‍चयन्ति चीवरसङ्खातं पच्‍चयं। वुत्तन्ति महाअट्ठकथायंवुत्तं। कस्मा एवं वुत्तन्ति आह ‘‘एवञ्हि नवको वुड्ढतरस्स, वुड्ढो च नवकस्स गाहेस्सती’’ति, यस्मा अत्तनाव अत्तनो पापेतुं न सक्‍का, तस्मा द्वीसु सम्मतेसु नवको वुड्ढतरस्स, वुड्ढो च नवकस्साति उभो अञ्‍ञमञ्‍ञं गाहेस्सन्तीति अधिप्पायो। सम्मतसेनासनग्गाहापकस्स आणत्तिया अञ्‍ञेन गाहितेपि गाहो रुहतियेवाति वेदितब्बं। अट्ठपि सोळसपि जने सम्मन्‍नितुं वट्टतीति किं विसुं विसुं सम्मन्‍नितुं वट्टति, उदाहु एकतोति? एकतोपि वट्टति। निग्गहकम्ममेव हि सङ्घो सङ्घस्स न करोति, सम्मुतिदानं पन बहूनम्पि एकतो कातुं वट्टति, तेनेव सत्तसतिकक्खन्धके उब्बाहिकसम्मुतियं अट्ठपि जना एकतो सम्मताति।

    Puggalavaseneva kātabbanti parato vakkhamānanayena ‘‘bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī’’tiādinā puggalaparāmāsavaseneva kātabbaṃ, ‘‘saṅgho cīvarena kilamatī’’tiādinā pana saṅghaparāmāsavasena na kātabbaṃ. Cīvarapaccayanti cīvarasaṅkhātaṃ paccayaṃ. Vuttanti mahāaṭṭhakathāyaṃvuttaṃ. Kasmā evaṃ vuttanti āha ‘‘evañhi navako vuḍḍhatarassa, vuḍḍho ca navakassa gāhessatī’’ti, yasmā attanāva attano pāpetuṃ na sakkā, tasmā dvīsu sammatesu navako vuḍḍhatarassa, vuḍḍho ca navakassāti ubho aññamaññaṃ gāhessantīti adhippāyo. Sammatasenāsanaggāhāpakassa āṇattiyā aññena gāhitepi gāho ruhatiyevāti veditabbaṃ. Aṭṭhapi soḷasapi janesammannituṃ vaṭṭatīti kiṃ visuṃ visuṃ sammannituṃ vaṭṭati, udāhu ekatoti? Ekatopi vaṭṭati. Niggahakammameva hi saṅgho saṅghassa na karoti, sammutidānaṃ pana bahūnampi ekato kātuṃ vaṭṭati, teneva sattasatikakkhandhake ubbāhikasammutiyaṃ aṭṭhapi janā ekato sammatāti.

    मग्गोति मग्गे कतदीघसाला। पोक्खरणीति नहायन्तानं पोक्खरणियं कतसाला। रुक्खमूलादयो छन्‍ना कवाटबद्धाव सेनासनं। विजटेत्वाति वियोजेत्वा, विसुं विसुं कत्वाति अत्थो। आवासेसूति सेनासनेसु। पक्खिपित्वाति एत्थ पक्खिपनं नाम तेसु वसन्तानं इतो उप्पन्‍नवस्सावासिकदानं। पविसितब्बन्ति अञ्‍ञेहि भिक्खूहि तस्मिं महालाभे परिवेणे वसित्वा चेतिये वत्तं कत्वाव लाभो गहेतब्बोति अधिप्पायो।

    Maggoti magge katadīghasālā. Pokkharaṇīti nahāyantānaṃ pokkharaṇiyaṃ katasālā. Rukkhamūlādayo channā kavāṭabaddhāva senāsanaṃ. Vijaṭetvāti viyojetvā, visuṃ visuṃ katvāti attho. Āvāsesūti senāsanesu. Pakkhipitvāti ettha pakkhipanaṃ nāma tesu vasantānaṃ ito uppannavassāvāsikadānaṃ. Pavisitabbanti aññehi bhikkhūhi tasmiṃ mahālābhe pariveṇe vasitvā cetiye vattaṃ katvāva lābho gahetabboti adhippāyo.

    पच्‍चयं विस्सज्‍जेतीति चीवरपच्‍चयं नाधिवासेति। अयम्पीति तेन विस्सट्ठपच्‍चयोपि। उपनिबन्धित्वा गाहेतब्बन्ति ‘‘इमस्मिं रुक्खे वा मण्डपे वा वसित्वा चेतिये वत्तं कत्वा गण्हथा’’ति एवं उपनिबन्धित्वा गाहेतब्बं। ‘‘कत्थ नु खो वसिस्सामि, कत्थ वसन्तस्स फासु भविस्सति, कत्थ वा पच्‍चयो भविस्सती’’ति एवं उप्पन्‍नेन वितक्‍केन चरतीति वितक्‍कचारिको। अरञ्‍ञविहारेसु परिस्सयविजाननत्थं इच्छितब्बत्ता ‘‘पञ्‍च पञ्‍च उक्‍का कोट्टेतब्बा’’ति वुत्तं।

    Paccayaṃ vissajjetīti cīvarapaccayaṃ nādhivāseti. Ayampīti tena vissaṭṭhapaccayopi. Upanibandhitvā gāhetabbanti ‘‘imasmiṃ rukkhe vā maṇḍape vā vasitvā cetiye vattaṃ katvā gaṇhathā’’ti evaṃ upanibandhitvā gāhetabbaṃ. ‘‘Kattha nu kho vasissāmi, kattha vasantassa phāsu bhavissati, kattha vā paccayo bhavissatī’’ti evaṃ uppannena vitakkena caratīti vitakkacāriko. Araññavihāresu parissayavijānanatthaṃ icchitabbattā ‘‘pañca pañca ukkā koṭṭetabbā’’ti vuttaṃ.

    वत्तन्ति कतिकवत्तं। तिविधम्पीति परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि। सोधेत्वा पब्बाजेथाति भब्बे आचारकुलपुत्ते उपपरिक्खित्वा पब्बाजेथ। दसवत्थुककथा नाम अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्‍ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा।

    Vattanti katikavattaṃ. Tividhampīti pariyattipaṭipattipaṭivedhavasena tividhampi. Sodhetvā pabbājethāti bhabbe ācārakulaputte upaparikkhitvā pabbājetha. Dasavatthukakathā nāma appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā.

    विग्गहसंवत्तनिकवचनं विग्गाहिकं। चतुरारक्खं अहापेन्ताति बुद्धानुस्सति मेत्ता असुभं मरणस्सतीति इमं चतुरारक्खं अपरिहापेन्ता। दन्तकट्ठखादनवत्तं आचिक्खितब्बन्ति एत्थ दन्तकट्ठखादनवत्तं यो देवसिकं सङ्घमज्झे ओसरति, तेन सामणेरादीहि आहरित्वा भिक्खूनं यथासुखं परिभुञ्‍जनत्थाय दन्तकट्ठमाळके निक्खित्तेसु दन्तकट्ठेसु दिवसे दिवसे एकमेव दन्तकट्ठं गहेतब्बं। यो पन देवसिकं न ओसरति, पधानघरे वसित्वा धम्मस्सवने वा उपोसथग्गे वा दिस्सति, तेन पमाणं सल्‍लक्खेत्वा चत्तारि पञ्‍च दन्तकट्ठानि अत्तनो वसनट्ठाने ठपेत्वा खादितब्बानि। तेसु खीणेसु सचे पुनपि दन्तकट्ठमाळके बहूनि होन्तियेव, पुनपि आहरित्वा खादितब्बानि। यदि पन पमाणं असल्‍लक्खेत्वा आहरति, तेसु अखीणेसुयेव माळके खीयति, ततो केचि थेरा ‘‘येहि गहितानि, ते पटिहरन्तू’’ति वदेय्युं, केचि ‘‘खादन्तु, पुन सामणेरा आहरिस्सन्ती’’ति। तस्मा विवादपरिहारत्थं पमाणं सल्‍लक्खेतब्बं। गहणे पन दोसो नत्थि, मग्गं गच्छन्तेनपि एकं वा द्वे वा थविकाय पक्खिपित्वा गन्तब्बन्ति। भिक्खाचारवत्तं वत्तक्खन्धके पिण्डचारिकवत्ते आवि भविस्सति।

    Viggahasaṃvattanikavacanaṃ viggāhikaṃ. Caturārakkhaṃ ahāpentāti buddhānussati mettā asubhaṃ maraṇassatīti imaṃ caturārakkhaṃ aparihāpentā. Dantakaṭṭhakhādanavattaṃ ācikkhitabbanti ettha dantakaṭṭhakhādanavattaṃ yo devasikaṃ saṅghamajjhe osarati, tena sāmaṇerādīhi āharitvā bhikkhūnaṃ yathāsukhaṃ paribhuñjanatthāya dantakaṭṭhamāḷake nikkhittesu dantakaṭṭhesu divase divase ekameva dantakaṭṭhaṃ gahetabbaṃ. Yo pana devasikaṃ na osarati, padhānaghare vasitvā dhammassavane vā uposathagge vā dissati, tena pamāṇaṃ sallakkhetvā cattāri pañca dantakaṭṭhāni attano vasanaṭṭhāne ṭhapetvā khāditabbāni. Tesu khīṇesu sace punapi dantakaṭṭhamāḷake bahūni hontiyeva, punapi āharitvā khāditabbāni. Yadi pana pamāṇaṃ asallakkhetvā āharati, tesu akhīṇesuyeva māḷake khīyati, tato keci therā ‘‘yehi gahitāni, te paṭiharantū’’ti vadeyyuṃ, keci ‘‘khādantu, puna sāmaṇerā āharissantī’’ti. Tasmā vivādaparihāratthaṃ pamāṇaṃ sallakkhetabbaṃ. Gahaṇe pana doso natthi, maggaṃ gacchantenapi ekaṃ vā dve vā thavikāya pakkhipitvā gantabbanti. Bhikkhācāravattaṃ vattakkhandhake piṇḍacārikavatte āvi bhavissati.

    पत्तट्ठानेति वस्सग्गेन आगन्तुकभिक्खुनो पत्तट्ठाने। तेसं छिन्‍नवस्सत्ता ‘‘सादियन्तापि हि ते नेव वस्सावासिकस्स सामिनो’’ति वुत्तं, पठमंयेव कतिकाय कतत्ता खीयन्तापि च आवासिका नेव अदातुं लभन्तीति वुत्तं। भतिनिविट्ठन्ति भतिं कत्वा विय निविट्ठं परियिट्ठं। सङ्घिकं पन अपलोकनकम्मं कत्वा गाहितन्ति तत्रुप्पादं सन्धाय वुत्तं। पच्‍चयवसेन गाहितन्ति दायकानं वस्सावासिकपच्‍चयवसेन गाहितं सन्धाय वुत्तं। ‘‘इध, भिक्खवे, वस्संवुत्थो भिक्खु विब्भमति, सङ्घस्सेवेत’’न्ति (महाव॰ ३७४-३७५) वचनतो ‘‘गतट्ठाने…पे॰… सङ्घिकं होती’’ति वुत्तं। मनुस्सेति दायकमनुस्से। वरभागं सामणेरस्साति पठमभागस्स गाहितत्ता वुत्तं।

    Pattaṭṭhāneti vassaggena āgantukabhikkhuno pattaṭṭhāne. Tesaṃ chinnavassattā ‘‘sādiyantāpi hi te neva vassāvāsikassa sāmino’’ti vuttaṃ, paṭhamaṃyeva katikāya katattā khīyantāpi ca āvāsikā neva adātuṃ labhantīti vuttaṃ. Bhatiniviṭṭhanti bhatiṃ katvā viya niviṭṭhaṃ pariyiṭṭhaṃ. Saṅghikaṃ pana apalokanakammaṃ katvā gāhitanti tatruppādaṃ sandhāya vuttaṃ. Paccayavasena gāhitanti dāyakānaṃ vassāvāsikapaccayavasena gāhitaṃ sandhāya vuttaṃ. ‘‘Idha, bhikkhave, vassaṃvuttho bhikkhu vibbhamati, saṅghasseveta’’nti (mahāva. 374-375) vacanato ‘‘gataṭṭhāne…pe… saṅghikaṃ hotī’’ti vuttaṃ. Manusseti dāyakamanusse. Varabhāgaṃ sāmaṇerassāti paṭhamabhāgassa gāhitattā vuttaṃ.

    सेनासनग्गाहापकसम्मुतिकथावण्णना निट्ठिता।

    Senāsanaggāhāpakasammutikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / सेनासनग्गाहापकसम्मुति • Senāsanaggāhāpakasammuti

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / सेनासनग्गाहकथा • Senāsanaggāhakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सेनासनग्गाहकथावण्णना • Senāsanaggāhakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सेनासनग्गाहकथावण्णना • Senāsanaggāhakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / सेनासनग्गाहकथा • Senāsanaggāhakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact