Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उपनन्दवत्थुकथावण्णना

    Upanandavatthukathāvaṇṇanā

    ३१९. यं तया तत्थ सेनासनं गहितं…पे॰… इध मुत्तं होतीति यं तया तत्थ गामकावासे पच्छा सेनासनं गहितं, तं ते गण्हन्तेनेव इध सावत्थियं पठमगहितसेनासनं मुत्तं होति। इध दानाहं …पे॰… तत्रापि मुत्तन्ति ‘‘इदानाहं, आवुसो, इमस्मिं गामकावासे गहितसेनासनं मुञ्‍चामी’’ति वदन्तेन तत्रापि गामकावासे गहितसेनासनं मुत्तं।

    319.Yaṃ tayā tattha senāsanaṃ gahitaṃ…pe… idha muttaṃ hotīti yaṃ tayā tattha gāmakāvāse pacchā senāsanaṃ gahitaṃ, taṃ te gaṇhanteneva idha sāvatthiyaṃ paṭhamagahitasenāsanaṃ muttaṃ hoti. Idha dānāhaṃ…pe… tatrāpi muttanti ‘‘idānāhaṃ, āvuso, imasmiṃ gāmakāvāse gahitasenāsanaṃ muñcāmī’’ti vadantena tatrāpi gāmakāvāse gahitasenāsanaṃ muttaṃ.

    ३२०. दीघासनं नाम मञ्‍चपीठविनिमुत्तं यं किञ्‍चि एकतो सुखं निसीदितुं पहोति। हत्थिम्हि नखो अस्साति हत्थिनखो। ‘‘पासादस्स नखो नाम हेट्ठिमपरिच्छेदो, सो च हत्थिकुम्भे पतिट्ठितो’’ति गण्ठिपदेसु वुत्तं। गिहिविकतनीहारेन लब्भन्तीति गिहिविकतनीहारेन परिभुञ्‍जितुं लब्भन्ति, तेहि अत्थरित्वा दिन्‍नानेव निसीदितुं लब्भन्ति, न सयं अत्थतानि अत्थरापितानि वा।

    320.Dīghāsanaṃ nāma mañcapīṭhavinimuttaṃ yaṃ kiñci ekato sukhaṃ nisīdituṃ pahoti. Hatthimhi nakho assāti hatthinakho. ‘‘Pāsādassa nakho nāma heṭṭhimaparicchedo, so ca hatthikumbhe patiṭṭhito’’ti gaṇṭhipadesu vuttaṃ. Gihivikatanīhārena labbhantīti gihivikatanīhārena paribhuñjituṃ labbhanti, tehi attharitvā dinnāneva nisīdituṃ labbhanti, na sayaṃ atthatāni attharāpitāni vā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / ३. ततियभाणवारो • 3. Tatiyabhāṇavāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / उपनन्दवत्थुकथा • Upanandavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपनन्दवत्थुकथावण्णना • Upanandavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपनन्दवत्थुकथावण्णना • Upanandavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / उपनन्दवत्थुकथा • Upanandavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact