Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १०. दसमवग्गो

    10. Dasamavaggo

    (१०२) ८. सीलं न चित्तानुपरिवत्तीतिकथा

    (102) 8. Sīlaṃ na cittānuparivattītikathā

    ५९५. सीलं न चित्तानुपरिवत्तीति? आमन्ता। रूपं… निब्बानं… चक्खायतनं…पे॰… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे॰… सीलं न चित्तानुपरिवत्तीति? आमन्ता। फस्सो न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰… सीलं न चित्तानुपरिवत्तीति? आमन्ता। वेदना…पे॰… सञ्‍ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे॰… पञ्‍ञा न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰…।

    595. Sīlaṃ na cittānuparivattīti? Āmantā. Rūpaṃ… nibbānaṃ… cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… sīlaṃ na cittānuparivattīti? Āmantā. Phasso na cittānuparivattīti? Na hevaṃ vattabbe…pe… sīlaṃ na cittānuparivattīti? Āmantā. Vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā na cittānuparivattīti? Na hevaṃ vattabbe…pe….

    फस्सो चित्तानुपरिवत्तीति? आमन्ता। सीलं चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰… वेदना…पे॰… सञ्‍ञा… चेतना … सद्धा… वीरियं… सति… समाधि…पे॰… पञ्‍ञा चित्तानुपरिवत्तीति? आमन्ता। सीलं चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰…।

    Phasso cittānuparivattīti? Āmantā. Sīlaṃ cittānuparivattīti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā… cetanā … saddhā… vīriyaṃ… sati… samādhi…pe… paññā cittānuparivattīti? Āmantā. Sīlaṃ cittānuparivattīti? Na hevaṃ vattabbe…pe….

    ५९६. सम्मावाचा न चित्तानुपरिवत्तीति? आमन्ता। सम्मादिट्ठि न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰… सम्मावाचा न चित्तानुपरिवत्तीति? आमन्ता। सम्मासङ्कप्पो… सम्मावायामो… सम्मासति…पे॰… सम्मासमाधि न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰…।

    596. Sammāvācā na cittānuparivattīti? Āmantā. Sammādiṭṭhi na cittānuparivattīti? Na hevaṃ vattabbe…pe… sammāvācā na cittānuparivattīti? Āmantā. Sammāsaṅkappo… sammāvāyāmo… sammāsati…pe… sammāsamādhi na cittānuparivattīti? Na hevaṃ vattabbe…pe….

    सम्माकम्मन्तो…पे॰… सम्माआजीवो न चित्तानुपरिवत्तीति? आमन्ता । सम्मादिट्ठि न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰… सम्माआजीवो न चित्तानुपरिवत्तीति ? आमन्ता। सम्मासङ्कप्पो… सम्मावायामो… सम्मासति…पे॰… सम्मासमाधि न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰…।

    Sammākammanto…pe… sammāājīvo na cittānuparivattīti? Āmantā . Sammādiṭṭhi na cittānuparivattīti? Na hevaṃ vattabbe…pe… sammāājīvo na cittānuparivattīti ? Āmantā. Sammāsaṅkappo… sammāvāyāmo… sammāsati…pe… sammāsamādhi na cittānuparivattīti? Na hevaṃ vattabbe…pe….

    सम्मादिट्ठि चित्तानुपरिवत्तीति? आमन्ता। सम्मावाचा चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰… सम्मादिट्ठि चित्तानुपरिवत्तीति? आमन्ता। सम्माकम्मन्तो…पे॰… सम्माआजीवो चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰…।

    Sammādiṭṭhi cittānuparivattīti? Āmantā. Sammāvācā cittānuparivattīti? Na hevaṃ vattabbe…pe… sammādiṭṭhi cittānuparivattīti? Āmantā. Sammākammanto…pe… sammāājīvo cittānuparivattīti? Na hevaṃ vattabbe…pe….

    सम्मासङ्कप्पो … सम्मावायामो… सम्मासति…पे॰… सम्मासमाधि चित्तानुपरिवत्तीति? आमन्ता। सम्मावाचा चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे॰… सम्मासमाधि चित्तानुपरिवत्तीति? आमन्ता। सम्माकम्मन्तो…पे॰… सम्माआजीवो चित्तानुपरिवत्तीति ? न हेवं वत्तब्बे…पे॰…।

    Sammāsaṅkappo … sammāvāyāmo… sammāsati…pe… sammāsamādhi cittānuparivattīti? Āmantā. Sammāvācā cittānuparivattīti? Na hevaṃ vattabbe…pe… sammāsamādhi cittānuparivattīti? Āmantā. Sammākammanto…pe… sammāājīvo cittānuparivattīti ? Na hevaṃ vattabbe…pe….

    ५९७. न वत्तब्बं – ‘‘सीलं न चित्तानुपरिवत्ती’’ति? आमन्ता। सीले उप्पज्‍जित्वा निरुद्धे दुस्सीलो होतीति? न हेवं वत्तब्बे। तेन हि सीलं न चित्तानुपरिवत्तीति।

    597. Na vattabbaṃ – ‘‘sīlaṃ na cittānuparivattī’’ti? Āmantā. Sīle uppajjitvā niruddhe dussīlo hotīti? Na hevaṃ vattabbe. Tena hi sīlaṃ na cittānuparivattīti.

    सीलं न चित्तानुपरिवत्तीतिकथा निट्ठिता।

    Sīlaṃ na cittānuparivattītikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. सीलं न चित्तानुपरिवत्तीतिकथावण्णना • 8. Sīlaṃ na cittānuparivattītikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact