Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सोणकुटिकण्णवत्थुकथावण्णना

    Soṇakuṭikaṇṇavatthukathāvaṇṇanā

    २५७. पपतके पब्बतेति एत्थ ‘‘पवत्ते पब्बते’’तिपि पठन्ति, पवत्तनामके पब्बतेति अत्थो। सोणो उपासकोतिआदीसु (उदा॰ अट्ठ॰ ४६) नामेन सोणो नाम, तीहि सरणगमनेहि उपासकत्तपटिवेदनेन उपासको, कोटिअग्घनकस्स कण्णपिळन्धनस्स धारणेन ‘‘कोटिकण्णो’’ति च वत्तब्बे ‘‘कुटिकण्णो’’ति एवं अभिञ्‍ञातो, न सुकुमारसोणोति अधिप्पायो। अयञ्हि आयस्मतो महाकच्‍चानस्स सन्तिके धम्मं सुत्वा सासने अभिप्पसन्‍नो सरणेसु च सीलेसु च पतिट्ठितो पपतके पब्बते छायूदकसम्पन्‍ने ठाने विहारं कारेत्वा थेरं तत्थ वसापेत्वा चतूहि पच्‍चयेहि उपट्ठाति। तेन वुत्तं ‘‘आयस्मतो महाकच्‍चानस्स उपट्ठाको होती’’ति।

    257.Papatake pabbateti ettha ‘‘pavatte pabbate’’tipi paṭhanti, pavattanāmake pabbateti attho. Soṇo upāsakotiādīsu (udā. aṭṭha. 46) nāmena soṇo nāma, tīhi saraṇagamanehi upāsakattapaṭivedanena upāsako, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena ‘‘koṭikaṇṇo’’ti ca vattabbe ‘‘kuṭikaṇṇo’’ti evaṃ abhiññāto, na sukumārasoṇoti adhippāyo. Ayañhi āyasmato mahākaccānassa santike dhammaṃ sutvā sāsane abhippasanno saraṇesu ca sīlesu ca patiṭṭhito papatake pabbate chāyūdakasampanne ṭhāne vihāraṃ kāretvā theraṃ tattha vasāpetvā catūhi paccayehi upaṭṭhāti. Tena vuttaṃ ‘‘āyasmato mahākaccānassa upaṭṭhāko hotī’’ti.

    सो कालेन कालं थेरस्स उपट्ठानं गच्छति, थेरो चस्स धम्मं देसेति, तेन संवेगबहुलो धम्मचरियायं उस्साहजातो विहरति। सो एकदा सत्थेन सद्धिं वाणिज्‍जत्थाय उज्‍जेनिं गच्छन्तो अन्तरामग्गे अटवियं सत्थे निविट्ठे रत्तियं जनसम्बाधभयेन एकमन्तं अपक्‍कम्म निद्दं उपगञ्छि। सत्थो पच्‍चूसवेलायं उट्ठाय गतो, न एकोपि सोणं पबोधेसि, सब्बे विस्सरित्वा अगमिंसु। सो पभाताय रत्तिया पबुज्झित्वा उट्ठाय कञ्‍चि अपस्सन्तो सत्थेन गतमग्गं गहेत्वा सीघं सीघं गच्छन्तो एकं वटरुक्खं उपगञ्छि। तत्थ अद्दस एकं महाकायं विरूपदस्सनं बीभच्छं पुरिसं अट्ठितो मुत्तानि अत्तनो मंसानि सयमेव खादन्तं, दिस्वान ‘‘कोसि त्व’’न्ति पुच्छि। पेतोस्मि, भन्तेति। कस्मा एवं करोसीति? अत्तनो पुब्बकम्मेनाति। किं पन तं कम्मन्ति? अहं पुब्बे भारुकच्छनगरवासी कूटवाणिजो हुत्वा परेसं सन्तकं वञ्‍चेत्वा खादिं, समणे च भिक्खाय उपगते ‘‘तुम्हाकं मंसं खादथा’’ति अक्‍कोसिं, तेन कम्मेन एतरहि इमं दुक्खं अनुभवामीति। तं सुत्वा सोणो अतिविय संवेगं पटिलभि।

    So kālena kālaṃ therassa upaṭṭhānaṃ gacchati, thero cassa dhammaṃ deseti, tena saṃvegabahulo dhammacariyāyaṃ ussāhajāto viharati. So ekadā satthena saddhiṃ vāṇijjatthāya ujjeniṃ gacchanto antarāmagge aṭaviyaṃ satthe niviṭṭhe rattiyaṃ janasambādhabhayena ekamantaṃ apakkamma niddaṃ upagañchi. Sattho paccūsavelāyaṃ uṭṭhāya gato, na ekopi soṇaṃ pabodhesi, sabbe vissaritvā agamiṃsu. So pabhātāya rattiyā pabujjhitvā uṭṭhāya kañci apassanto satthena gatamaggaṃ gahetvā sīghaṃ sīghaṃ gacchanto ekaṃ vaṭarukkhaṃ upagañchi. Tattha addasa ekaṃ mahākāyaṃ virūpadassanaṃ bībhacchaṃ purisaṃ aṭṭhito muttāni attano maṃsāni sayameva khādantaṃ, disvāna ‘‘kosi tva’’nti pucchi. Petosmi, bhanteti. Kasmā evaṃ karosīti? Attano pubbakammenāti. Kiṃ pana taṃ kammanti? Ahaṃ pubbe bhārukacchanagaravāsī kūṭavāṇijo hutvā paresaṃ santakaṃ vañcetvā khādiṃ, samaṇe ca bhikkhāya upagate ‘‘tumhākaṃ maṃsaṃ khādathā’’ti akkosiṃ, tena kammena etarahi imaṃ dukkhaṃ anubhavāmīti. Taṃ sutvā soṇo ativiya saṃvegaṃ paṭilabhi.

    ततो परं गच्छन्तो मुखतो पग्घरितकाळलोहिते द्वे पेतदारके पस्सित्वा तथेव पुच्छि, तेपिस्स अत्तनो कम्मं कथेसुं। ते किर भारुकच्छनगरे दारककाले गन्धवाणिज्‍जाय जीविकं कप्पेन्ता अत्तनो मातरि खीणासवे निमन्तेत्वा भोजेन्तिया गेहं गन्त्वा ‘‘अम्हाकं सन्तकं कस्मा समणानं देसि, तया दिन्‍नं भोजनं भुञ्‍जनकसमणानं मुखतो काळलोहितं पग्घरतू’’ति अक्‍कोसिंसु। ते तेन कम्मेन निरये पच्‍चित्वा तस्स विपाकावसेसेन पेतयोनियं निब्बत्तित्वा तदा इमं दुक्खं अनुभवन्ति। तम्पि सुत्वा सोणो अतिविय संवेगजातो अहोसि।

    Tato paraṃ gacchanto mukhato paggharitakāḷalohite dve petadārake passitvā tatheva pucchi, tepissa attano kammaṃ kathesuṃ. Te kira bhārukacchanagare dārakakāle gandhavāṇijjāya jīvikaṃ kappentā attano mātari khīṇāsave nimantetvā bhojentiyā gehaṃ gantvā ‘‘amhākaṃ santakaṃ kasmā samaṇānaṃ desi, tayā dinnaṃ bhojanaṃ bhuñjanakasamaṇānaṃ mukhato kāḷalohitaṃ paggharatū’’ti akkosiṃsu. Te tena kammena niraye paccitvā tassa vipākāvasesena petayoniyaṃ nibbattitvā tadā imaṃ dukkhaṃ anubhavanti. Tampi sutvā soṇo ativiya saṃvegajāto ahosi.

    सो उज्‍जेनिं गन्त्वा तं करणीयं तीरेत्वा कुररघरं पच्‍चागतो थेरं उपसङ्कमित्वा कतपटिसन्थारो तमत्थं आरोचेसि। थेरोपिस्स पवत्तिनिवत्तीसु आदीनवानिसंसे विभावेन्तो धम्मं देसेसि। सो थेरं वन्दित्वा गेहं गतो सायमासं भुञ्‍जित्वा सयनं उपगतो थोकंयेव निद्दायित्वा पबुज्झित्वा सयनतले निसज्‍ज यथासुतं धम्मं पच्‍चवेक्खितुं आरद्धो। तस्स तं धम्मं पच्‍चवेक्खतो ते च पेतत्तभावे अनुस्सरतो संसारदुक्खं अतिविय भयानकं हुत्वा उपट्ठासि, पब्बज्‍जाय चित्तं नमि। सो विभाताय रत्तिया सरीरपटिजग्गनं कत्वा थेरं उपगन्त्वा अत्तनो अज्झासयं आरोचेत्वा पब्बज्‍जं याचि। तेन वुत्तं ‘‘अथ खो सोणो उपासको…पे॰… पब्बाजेतु मं, भन्ते, अय्यो महाकच्‍चानो’’ति।

    So ujjeniṃ gantvā taṃ karaṇīyaṃ tīretvā kuraragharaṃ paccāgato theraṃ upasaṅkamitvā katapaṭisanthāro tamatthaṃ ārocesi. Theropissa pavattinivattīsu ādīnavānisaṃse vibhāvento dhammaṃ desesi. So theraṃ vanditvā gehaṃ gato sāyamāsaṃ bhuñjitvā sayanaṃ upagato thokaṃyeva niddāyitvā pabujjhitvā sayanatale nisajja yathāsutaṃ dhammaṃ paccavekkhituṃ āraddho. Tassa taṃ dhammaṃ paccavekkhato te ca petattabhāve anussarato saṃsāradukkhaṃ ativiya bhayānakaṃ hutvā upaṭṭhāsi, pabbajjāya cittaṃ nami. So vibhātāya rattiyā sarīrapaṭijagganaṃ katvā theraṃ upagantvā attano ajjhāsayaṃ ārocetvā pabbajjaṃ yāci. Tena vuttaṃ ‘‘atha kho soṇo upāsako…pe… pabbājetu maṃ, bhante, ayyo mahākaccāno’’ti.

    तत्थ यथा यथातिआदिपदानं अयं सङ्खेपत्थो – येन येन आकारेन अय्यो महाकच्‍चानो धम्मं देसेति आचिक्खति पञ्‍ञपेति पट्ठपेति विवरति विभजति उत्तानिं करोति पकासेति, तेन तेन मे उपपरिक्खतो एवं होति ‘‘यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं, एकदिवसम्पि किलेसमलेन अमलीनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं, इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे॰… चरितु’’न्ति।

    Tattha yathā yathātiādipadānaṃ ayaṃ saṅkhepattho – yena yena ākārena ayyo mahākaccāno dhammaṃ deseti ācikkhati paññapeti paṭṭhapeti vivarati vibhajati uttāniṃ karoti pakāseti, tena tena me upaparikkhato evaṃ hoti ‘‘yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, ekadivasampi kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… caritu’’nti.

    एवं अत्तनो परिवितक्‍कितं सोणो उपासको थेरस्स आरोचेत्वा तं पटिपज्‍जितुकामो ‘‘इच्छामहं भन्ते’’तिआदिमाह। थेरो पन ‘‘न तावस्स ञाणं परिपाकं गत’’न्ति उपधारेत्वा ञाणपरिपाकं आगमयमानो ‘‘दुक्‍करं खो’’तिआदिना पब्बज्‍जाछन्दं निवारेसि। तत्थ एकसेय्यन्ति अदुतियसेय्यं। एत्थ च सेय्यासीसेन ‘‘एको तिट्ठति, एको गच्छति, एको निसीदती’’तिआदिना नयेन वुत्तं चतूसु इरियापथेसु कायविवेकं दीपेति, न एकिका हुत्वा सयनमत्तं। एकभत्तन्ति ‘‘एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना’’ति (दी॰ नि॰ १.१०, १९४; म॰ नि॰ १.२९३ अ॰ नि॰ ३.७१) एवं वुत्तं विकालभोजना विरतिं सन्धाय वदति। ब्रह्मचरियन्ति मेथुनविरतिब्रह्मचरियं, सिक्खत्तयानुयोगसङ्खातं सासनब्रह्मचरियं वा। इङ्घाति चोदनत्थे निपातो। तत्थेवाति गेहेयेव। बुद्धानं सासनं अनुयुञ्‍जाति निच्‍चसीलउपोसथसीलनियमादिभेदं पञ्‍चङ्गं अट्ठङ्गं दसङ्गञ्‍च सीलं तदनुरूपञ्‍च समाधिपञ्‍ञाभावनं अनुयुञ्‍ज। एतञ्हि उपासकेन पुब्बभागे अनुयुञ्‍जितब्बं बुद्धसासनं नाम। तेनाह ‘‘कालयुत्तं एकसेय्यं एकभत्तं ब्रह्मचरिय’’न्ति।

    Evaṃ attano parivitakkitaṃ soṇo upāsako therassa ārocetvā taṃ paṭipajjitukāmo ‘‘icchāmahaṃ bhante’’tiādimāha. Thero pana ‘‘na tāvassa ñāṇaṃ paripākaṃ gata’’nti upadhāretvā ñāṇaparipākaṃ āgamayamāno ‘‘dukkaraṃ kho’’tiādinā pabbajjāchandaṃ nivāresi. Tattha ekaseyyanti adutiyaseyyaṃ. Ettha ca seyyāsīsena ‘‘eko tiṭṭhati, eko gacchati, eko nisīdatī’’tiādinā nayena vuttaṃ catūsu iriyāpathesu kāyavivekaṃ dīpeti, na ekikā hutvā sayanamattaṃ. Ekabhattanti ‘‘ekabhattiko hoti rattūparato virato vikālabhojanā’’ti (dī. ni. 1.10, 194; ma. ni. 1.293 a. ni. 3.71) evaṃ vuttaṃ vikālabhojanā viratiṃ sandhāya vadati. Brahmacariyanti methunaviratibrahmacariyaṃ, sikkhattayānuyogasaṅkhātaṃ sāsanabrahmacariyaṃ vā. Iṅghāti codanatthe nipāto. Tatthevāti geheyeva. Buddhānaṃ sāsanaṃ anuyuñjāti niccasīlauposathasīlaniyamādibhedaṃ pañcaṅgaṃ aṭṭhaṅgaṃ dasaṅgañca sīlaṃ tadanurūpañca samādhipaññābhāvanaṃ anuyuñja. Etañhi upāsakena pubbabhāge anuyuñjitabbaṃ buddhasāsanaṃ nāma. Tenāha ‘‘kālayuttaṃ ekaseyyaṃ ekabhattaṃ brahmacariya’’nti.

    तत्थ कालयुत्तन्ति चातुद्दसीपञ्‍चद्दसीअट्ठमीपाटिहारिकपक्खसङ्खातेन कालेन युत्तं, यथावुत्तकाले वा तुय्हं अनुयुञ्‍जन्तस्स युत्तं पतिरूपं सक्‍कुणेय्यं, न सब्बकालं सब्बन्ति अधिप्पायो । सब्बमेतं ञाणस्स अपरिपक्‍कत्ता तस्स कामानं दुप्पहानताय सम्मा पटिपत्तियं योग्यं कारापेतुं वदति, न पब्बज्‍जाछन्दं निवारेतुं। पब्बज्‍जाभिसङ्खारोति पब्बजितुं आरम्भो उस्साहो। पटिप्पस्सम्भीति इन्द्रियानं अपरिपक्‍कत्ता संवेगस्स च नातितिक्खभावतो वूपसमि। किञ्‍चापि पटिप्पस्सम्भि, थेरेन वुत्तविधिं पन अनुतिट्ठन्तो कालेन कालं थेरं उपसङ्कमित्वा पयिरुपासन्तो धम्मं सुणाति। तस्स वुत्तनयेनेव दुतियम्पि पब्बज्‍जाय चित्तं उप्पज्‍जि, थेरस्स च आरोचेसि, दुतियम्पि थेरो पटिक्खिपि। ततियवारे पन ञाणस्स परिपक्‍कभावं ञत्वा ‘‘इदानि नं पब्बाजेतुं कालो’’ति थेरो पब्बाजेसि, पब्बजितञ्‍च तं तीणि संवच्छरानि अतिक्‍कमित्वा गणं परियेसित्वा उपसम्पादेसि। तं सन्धाय वुत्तं ‘‘दुतियम्पि खो सोणो…पे॰… उपसम्पादेसी’’ति।

    Tattha kālayuttanti cātuddasīpañcaddasīaṭṭhamīpāṭihārikapakkhasaṅkhātena kālena yuttaṃ, yathāvuttakāle vā tuyhaṃ anuyuñjantassa yuttaṃ patirūpaṃ sakkuṇeyyaṃ, na sabbakālaṃ sabbanti adhippāyo . Sabbametaṃ ñāṇassa aparipakkattā tassa kāmānaṃ duppahānatāya sammā paṭipattiyaṃ yogyaṃ kārāpetuṃ vadati, na pabbajjāchandaṃ nivāretuṃ. Pabbajjābhisaṅkhāroti pabbajituṃ ārambho ussāho. Paṭippassambhīti indriyānaṃ aparipakkattā saṃvegassa ca nātitikkhabhāvato vūpasami. Kiñcāpi paṭippassambhi, therena vuttavidhiṃ pana anutiṭṭhanto kālena kālaṃ theraṃ upasaṅkamitvā payirupāsanto dhammaṃ suṇāti. Tassa vuttanayeneva dutiyampi pabbajjāya cittaṃ uppajji, therassa ca ārocesi, dutiyampi thero paṭikkhipi. Tatiyavāre pana ñāṇassa paripakkabhāvaṃ ñatvā ‘‘idāni naṃ pabbājetuṃ kālo’’ti thero pabbājesi, pabbajitañca taṃ tīṇi saṃvaccharāni atikkamitvā gaṇaṃ pariyesitvā upasampādesi. Taṃ sandhāya vuttaṃ ‘‘dutiyampi kho soṇo…pe… upasampādesī’’ti.

    तत्थ अप्पभिक्खुकोति कतिपयभिक्खुको। तदा किर भिक्खू येभुय्येन मज्झिमदेसेयेव वसिंसु, तस्मा तत्थ कतिपया एव अहेसुं । ते च एकस्मिं गामे एको, एकस्मिं निगमे द्वेति एवं विसुं विसुं वसिंसु। किच्छेनाति दुक्खेन। कसिरेनाति आयासेन। ततो ततोति तस्मा तस्मा गामनिगमादितो। थेरेन हि कतिपये भिक्खू आनेत्वा अञ्‍ञेसु आनीयमानेसु पुब्बे आनीता केनचिदेव करणीयेन पक्‍कमिंसु, कञ्‍चि कालं आगमेत्वा पुन तेसु आनीयमानेसु इतरे पक्‍कमिंसु। एवं पुनप्पुनं आनयनेन सन्‍निपातो चिरेनेव अहोसि। थेरोपि तदा एकविहारी अहोसि। तेन वुत्तं ‘‘तिण्णं वस्सानं…पे॰… सन्‍निपातापेत्वा’’ति।

    Tattha appabhikkhukoti katipayabhikkhuko. Tadā kira bhikkhū yebhuyyena majjhimadeseyeva vasiṃsu, tasmā tattha katipayā eva ahesuṃ . Te ca ekasmiṃ gāme eko, ekasmiṃ nigame dveti evaṃ visuṃ visuṃ vasiṃsu. Kicchenāti dukkhena. Kasirenāti āyāsena. Tato tatoti tasmā tasmā gāmanigamādito. Therena hi katipaye bhikkhū ānetvā aññesu ānīyamānesu pubbe ānītā kenacideva karaṇīyena pakkamiṃsu, kañci kālaṃ āgametvā puna tesu ānīyamānesu itare pakkamiṃsu. Evaṃ punappunaṃ ānayanena sannipāto cireneva ahosi. Theropi tadā ekavihārī ahosi. Tena vuttaṃ ‘‘tiṇṇaṃ vassānaṃ…pe… sannipātāpetvā’’ti.

    वस्संवुत्थस्साति वस्सं उपगन्त्वा वुसितवतो। एदिसो च एदिसो चाति एवरूपो च एवरूपो च। ‘‘एवरूपाय नाम रूपकायसम्पत्तिया समन्‍नागतो, एवरूपाय धम्मकायसम्पत्तिया समन्‍नागतो’’ति सुतोयेव मे सो भगवा। न च मया सम्मुखा दिट्ठोति एत्थ पन पुथुज्‍जनसद्धाय एव आयस्मा सोणो भगवन्तं दट्ठुकामो अहोसि। अपरभागे पन सत्थारा सद्धिं एकगन्धकुटियं वसित्वा पच्‍चूससमयं अज्झिट्ठो सोळस अट्ठकवग्गियानि सत्थु सम्मुखा अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसा समन्‍नाहरित्वा अत्थधम्मपटिसंवेदी हुत्वा भणन्तो धम्मुपसञ्हितपामोज्‍जादिमुखेन समाहितो सरभञ्‍ञपरियोसाने विपस्सनं पट्ठपेत्वा सङ्खारे सम्मसन्तो अनुपुब्बेन अरहत्तं पापुणि। एतदत्थमेव हिस्स भगवता अत्तना सद्धिं एकगन्धकुटियं वासो आणत्तोति वदन्ति।

    Vassaṃvutthassāti vassaṃ upagantvā vusitavato. Ediso ca ediso cāti evarūpo ca evarūpo ca. ‘‘Evarūpāya nāma rūpakāyasampattiyā samannāgato, evarūpāya dhammakāyasampattiyā samannāgato’’ti sutoyeva me so bhagavā. Na ca mayā sammukhā diṭṭhoti ettha pana puthujjanasaddhāya eva āyasmā soṇo bhagavantaṃ daṭṭhukāmo ahosi. Aparabhāge pana satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā paccūsasamayaṃ ajjhiṭṭho soḷasa aṭṭhakavaggiyāni satthu sammukhā aṭṭhiṃ katvā manasi katvā sabbaṃ cetasā samannāharitvā atthadhammapaṭisaṃvedī hutvā bhaṇanto dhammupasañhitapāmojjādimukhena samāhito sarabhaññapariyosāne vipassanaṃ paṭṭhapetvā saṅkhāre sammasanto anupubbena arahattaṃ pāpuṇi. Etadatthameva hissa bhagavatā attanā saddhiṃ ekagandhakuṭiyaṃ vāso āṇattoti vadanti.

    केचि पनाहु ‘‘न च मया सम्मुखा दिट्ठोति इदं रूपकायदस्सनमेव सन्धाय वुत्तं। आयस्मा हि सोणो पब्बजित्वा थेरस्स सन्तिके कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो अनुपसम्पन्‍नोव सोतापन्‍नो हुत्वा उपसम्पज्‍जित्वा ‘उपासकापि सोतापन्‍ना होन्ति, अहम्पि सोतापन्‍नो, किमेत्थ चित्त’न्ति उपरिमग्गत्थाय विपस्सनं वड्ढेत्वा अन्तोवस्सेयेव छळभिञ्‍ञो हुत्वा विसुद्धिपवारणाय पवारेसि। अरियसच्‍चदस्सनेन भगवतो धम्मकायो दिट्ठो नाम होति। वुत्तञ्हेतं ‘यो खो, वक्‍कलि, धम्मं पस्सति, सो मं पस्सती’ति (सं॰ नि॰ ३.८७)। तस्मास्स धम्मकायदस्सनं पगेव सिद्धं, पवारेत्वा पन रूपकायं दट्ठुकामो अहोसी’’ति।

    Keci panāhu ‘‘na ca mayā sammukhā diṭṭhoti idaṃ rūpakāyadassanameva sandhāya vuttaṃ. Āyasmā hi soṇo pabbajitvā therassa santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto anupasampannova sotāpanno hutvā upasampajjitvā ‘upāsakāpi sotāpannā honti, ahampi sotāpanno, kimettha citta’nti uparimaggatthāya vipassanaṃ vaḍḍhetvā antovasseyeva chaḷabhiñño hutvā visuddhipavāraṇāya pavāresi. Ariyasaccadassanena bhagavato dhammakāyo diṭṭho nāma hoti. Vuttañhetaṃ ‘yo kho, vakkali, dhammaṃ passati, so maṃ passatī’ti (saṃ. ni. 3.87). Tasmāssa dhammakāyadassanaṃ pageva siddhaṃ, pavāretvā pana rūpakāyaṃ daṭṭhukāmo ahosī’’ti.

    पासादिकन्तिआदिपदानं अत्थो अट्ठकथायमेव वुत्तो। तत्थ विसूकायिकविप्फन्दितानन्ति पटिपक्खभूतानं दिट्ठिचित्तविप्फन्दितानन्ति अत्थो। पासादिकन्ति (उदा॰ अट्ठ॰ १०) वा द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्‍जनब्यामप्पभाकेतुमालालङ्कताय समन्तपासादिकाय अत्तनो सरीरप्पभाय सम्पत्तिया रूपकायदस्सनब्यावटस्स जनस्स सब्बभागतो पसादावहं। पसादनीयन्ति दसबलचतुवेसारज्‍जछअसाधारणञाणअट्ठारसआवेणिकबुद्धधम्मप्पभुतिअपरिमाणगुणगणसमन्‍नागताय धम्मकायसम्पत्तिया परिक्खकजनस्स पसादनीयं पसीदितब्बयुत्तं पसादकं वा। सन्तिन्द्रियन्ति चक्खादिपञ्‍चिन्द्रियलोलताविगमेन वूपसन्तपञ्‍चिन्द्रियं। सन्तमानसन्ति छट्ठस्स मनिन्द्रियस्स निब्बिसेवनभावूपगमनेन वूपसन्तमानसं। उत्तमदमथसमथं अनुप्पत्तन्ति लोकुत्तरपञ्‍ञाविमुत्तिचेतोविमुत्तिसङ्खातं उत्तमं दमथं समथञ्‍च अनुप्पत्वा अधिगन्त्वा ठितं। दन्तन्ति सुपरिसुद्धकायसमाचारताय हत्थपादकुक्‍कुच्‍चाभावतो दवादिअभावतो च कायेन दन्तं। गुत्तन्ति सुपरिसुद्धवचीसमाचारताय निरत्थकवाचाभावतो रवादिअभावतो च वाचाय गुत्तं। यतिन्द्रियन्ति सुपरिसुद्धमनोसमाचारताय अरियिद्धियोगेन अब्यावटअप्पटिसङ्खुपेक्खाभावतो च मनिन्द्रियवसेन यतिन्द्रियं। नागन्ति छन्दादिवसेन अगमनतो, पहीनानं रागादिकिलेसानं अपुनागमनतो अपच्‍चागमनतो कस्सचिपि आगुस्स सब्बथापि अकरणतो, पुनब्भवस्स च अगमनतोति इमेहि कारणेहि नागं। एत्थ च ‘‘पासादिक’’न्ति इमिना रूपकायेन भगवतो पमाणभूततं दीपेति, ‘‘पसादनीय’’न्ति इमिना धम्मकायेन। ‘‘सन्तिन्द्रिय’’न्तिआदिना सेसेहि पमाणभूततं दीपेति, तेन चतुप्पमाणिके लोकसन्‍निवासे अनवसेसतो सत्तानं भगवतो पमाणभावो पकासितोति वेदितब्बो। एकविहारेति एकगन्धकुटियं। गन्धकुटि हि इध ‘‘विहारो’’ति अधिप्पेतो। वत्थुन्ति वसितुं।

    Pāsādikantiādipadānaṃ attho aṭṭhakathāyameva vutto. Tattha visūkāyikavipphanditānanti paṭipakkhabhūtānaṃ diṭṭhicittavipphanditānanti attho. Pāsādikanti (udā. aṭṭha. 10) vā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrappabhāya sampattiyā rūpakāyadassanabyāvaṭassa janassa sabbabhāgato pasādāvahaṃ. Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasaāveṇikabuddhadhammappabhutiaparimāṇaguṇagaṇasamannāgatāya dhammakāyasampattiyā parikkhakajanassa pasādanīyaṃ pasīditabbayuttaṃ pasādakaṃ vā. Santindriyanti cakkhādipañcindriyalolatāvigamena vūpasantapañcindriyaṃ. Santamānasanti chaṭṭhassa manindriyassa nibbisevanabhāvūpagamanena vūpasantamānasaṃ. Uttamadamathasamathaṃ anuppattanti lokuttarapaññāvimutticetovimuttisaṅkhātaṃ uttamaṃ damathaṃ samathañca anuppatvā adhigantvā ṭhitaṃ. Dantanti suparisuddhakāyasamācāratāya hatthapādakukkuccābhāvato davādiabhāvato ca kāyena dantaṃ. Guttanti suparisuddhavacīsamācāratāya niratthakavācābhāvato ravādiabhāvato ca vācāya guttaṃ. Yatindriyanti suparisuddhamanosamācāratāya ariyiddhiyogena abyāvaṭaappaṭisaṅkhupekkhābhāvato ca manindriyavasena yatindriyaṃ. Nāganti chandādivasena agamanato, pahīnānaṃ rāgādikilesānaṃ apunāgamanato apaccāgamanato kassacipi āgussa sabbathāpi akaraṇato, punabbhavassa ca agamanatoti imehi kāraṇehi nāgaṃ. Ettha ca ‘‘pāsādika’’nti iminā rūpakāyena bhagavato pamāṇabhūtataṃ dīpeti, ‘‘pasādanīya’’nti iminā dhammakāyena. ‘‘Santindriya’’ntiādinā sesehi pamāṇabhūtataṃ dīpeti, tena catuppamāṇike lokasannivāse anavasesato sattānaṃ bhagavato pamāṇabhāvo pakāsitoti veditabbo. Ekavihāreti ekagandhakuṭiyaṃ. Gandhakuṭi hi idha ‘‘vihāro’’ti adhippeto. Vatthunti vasituṃ.

    २५८. अज्झोकासे वीतिनामेत्वाति (उदा॰ अट्ठ॰ ४६) अज्झोकासे निसज्‍जाय वीतिनामेत्वा। ‘‘यस्मा भगवा आयस्मतो सोणस्स समापत्तिसमापज्‍जनेन पटिसन्थारं करोन्तो सावकसाधारणा सब्बा समापत्तियो अनुलोमपटिलोमं समापज्‍जन्तो बहुदेव रत्तिं अज्झोकासे निसज्‍जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि, तस्मा आयस्मापि सोणो भगवतो अधिप्पायं ञत्वा तदनुरूपं सब्बा ता समापत्तियो समापज्‍जन्तो बहुदेव रत्तिं अज्झोकासे निसज्‍जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसी’’ति केचि वदन्ति। पविसित्वा च भगवता अनुञ्‍ञातो चीवरं तिरोकरणीयं कत्वापि भगवतो पादपस्से निसज्‍जाय वीतिनामेसि। अज्झेसीति आणापेसि। पटिभातु तं भिक्खु धम्मो भासितुन्ति भिक्खु तुय्हं धम्मो भासितुं उपट्ठातु ञाणमुखं आगच्छतु, यथासुतं यथापरियत्तं धम्मं भणाहीति अत्थो।

    258.Ajjhokāse vītināmetvāti (udā. aṭṭha. 46) ajjhokāse nisajjāya vītināmetvā. ‘‘Yasmā bhagavā āyasmato soṇassa samāpattisamāpajjanena paṭisanthāraṃ karonto sāvakasādhāraṇā sabbā samāpattiyo anulomapaṭilomaṃ samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi, tasmā āyasmāpi soṇo bhagavato adhippāyaṃ ñatvā tadanurūpaṃ sabbā tā samāpattiyo samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisī’’ti keci vadanti. Pavisitvā ca bhagavatā anuññāto cīvaraṃ tirokaraṇīyaṃ katvāpi bhagavato pādapasse nisajjāya vītināmesi. Ajjhesīti āṇāpesi. Paṭibhātu taṃ bhikkhu dhammo bhāsitunti bhikkhu tuyhaṃ dhammo bhāsituṃ upaṭṭhātu ñāṇamukhaṃ āgacchatu, yathāsutaṃ yathāpariyattaṃ dhammaṃ bhaṇāhīti attho.

    सब्बानेव अट्ठकवग्गिकानीति अट्ठकवग्गभूतानि कामसुत्तादीनि (महानि॰ १) सोळस सुत्तानि। सरेन अभासीति सुत्तुस्सारणसरेन अभासि, सरभञ्‍ञवसेन कथेसीति अत्थो। सरभञ्‍ञपरियोसानेति उस्सारणावसाने। सुग्गहितानीति सम्मा उग्गहितानि। सुमनसिकतानीति सुट्ठु मनसि कतानि। एकच्‍चो उग्गहणकाले सम्मा उग्गहेत्वापि पच्छा सज्झायादिवसेन मनसिकरणकाले ब्यञ्‍जनानि वा मिच्छा रोपेति, पदपच्‍चाभट्ठं वा करोति, न एवमयं। इमिना पन सम्मदेव यथुग्गहितं मनसि कतानि। तेन वुत्तं ‘‘सुमनसिकतानीति सुट्ठु मनसि कतानी’’ति। सूपधारितानीति अत्थतोपि सुट्ठु उपधारितानि। अत्थे हि सुट्ठु उपधारिते सक्‍का पाळि सम्मा उस्सारेतुं। कल्याणियापि वाचाय समन्‍नागतोति सिथिलधनितादीनं यथाविधानं वचनेन परिमण्डलपदब्यञ्‍जनाय पोरिया वाचाय समन्‍नागतो। विस्सट्ठायाति विमुत्ताय। एतेनस्स विमुत्तवादितं दस्सेति। अनेलगलायाति एलं वुच्‍चति दोसो, तं न पग्घरतीति अनेलगला, ताय निद्दोसायाति अत्थो। अथ वा अनेलगलायाति अनेलाय च अगलाय च, निद्दोसाय अगलितपदब्यञ्‍जनाय अपरिहीनपदब्यञ्‍जनायाति अत्थो। तथा हि नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कल्याणवाक्‍करणानं यदिदं सोणो कुटिकण्णो’’ति (अ॰ नि॰ १.१९८, २०६) एतदग्गे ठपेसि। अत्थस्स विञ्‍ञापनियाति यथाधिप्पेतं अत्थं ञापेतुं समत्थाय।

    Sabbāneva aṭṭhakavaggikānīti aṭṭhakavaggabhūtāni kāmasuttādīni (mahāni. 1) soḷasa suttāni. Sarena abhāsīti suttussāraṇasarena abhāsi, sarabhaññavasena kathesīti attho. Sarabhaññapariyosāneti ussāraṇāvasāne. Suggahitānīti sammā uggahitāni. Sumanasikatānīti suṭṭhu manasi katāni. Ekacco uggahaṇakāle sammā uggahetvāpi pacchā sajjhāyādivasena manasikaraṇakāle byañjanāni vā micchā ropeti, padapaccābhaṭṭhaṃ vā karoti, na evamayaṃ. Iminā pana sammadeva yathuggahitaṃ manasi katāni. Tena vuttaṃ ‘‘sumanasikatānīti suṭṭhu manasi katānī’’ti. Sūpadhāritānīti atthatopi suṭṭhu upadhāritāni. Atthe hi suṭṭhu upadhārite sakkā pāḷi sammā ussāretuṃ. Kalyāṇiyāpi vācāya samannāgatoti sithiladhanitādīnaṃ yathāvidhānaṃ vacanena parimaṇḍalapadabyañjanāya poriyā vācāya samannāgato. Vissaṭṭhāyāti vimuttāya. Etenassa vimuttavāditaṃ dasseti. Anelagalāyāti elaṃ vuccati doso, taṃ na paggharatīti anelagalā, tāya niddosāyāti attho. Atha vā anelagalāyāti anelāya ca agalāya ca, niddosāya agalitapadabyañjanāya aparihīnapadabyañjanāyāti attho. Tathā hi naṃ bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kalyāṇavākkaraṇānaṃ yadidaṃ soṇo kuṭikaṇṇo’’ti (a. ni. 1.198, 206) etadagge ṭhapesi. Atthassa viññāpaniyāti yathādhippetaṃ atthaṃ ñāpetuṃ samatthāya.

    कतिवस्सोति सो किर मज्झिमवयस्स ततिये कोट्ठासे ठितो आकप्पसम्पन्‍नो च परेसं चिरतरपब्बजितो विय खायति। तं सन्धाय भगवा पुच्छीति केचि, तं अकारणं। एवं सन्तं समाधिसुखं अनुभवितुं युत्तो, एत्तकं कालं कस्मा पमादं आपन्‍नोसीति पन अनुयुञ्‍जितुं सत्था ‘‘कतिवस्सोसी’’ति तं पुच्छि। तेनेवाह ‘‘किस्स पन त्वं भिक्खु एवं चिरं अकासी’’ति। तत्थ किस्साति किंकारणा। एवं चिरं अकासीति एवं चिरायि, केन कारणेन एवं चिरकालं पब्बज्‍जं अनुपगन्त्वा अगारमज्झे वसीति अत्थो। चिरं दिट्ठो मेति चिरेन चिरकालेन मया दिट्ठो। कामेसूति वत्थुकामेसु किलेसकामेसु च। आदीनवोति दोसो। अपिचाति कामेसु आदीनवे केनचि पकारेन दिट्ठेपि न तावाहं घरावासतो निक्खमितुं असक्खिं। कस्मा? सम्बाधो घरावासो, उच्‍चावचेहि किच्‍चकरणीयेहि समुपब्यूळ्हो अगारियभावो। तेनेवाह ‘‘बहुकिच्‍चो बहुकरणीयो’’ति।

    Kativassoti so kira majjhimavayassa tatiye koṭṭhāse ṭhito ākappasampanno ca paresaṃ ciratarapabbajito viya khāyati. Taṃ sandhāya bhagavā pucchīti keci, taṃ akāraṇaṃ. Evaṃ santaṃ samādhisukhaṃ anubhavituṃ yutto, ettakaṃ kālaṃ kasmā pamādaṃ āpannosīti pana anuyuñjituṃ satthā ‘‘kativassosī’’ti taṃ pucchi. Tenevāha ‘‘kissa pana tvaṃ bhikkhu evaṃ ciraṃ akāsī’’ti. Tattha kissāti kiṃkāraṇā. Evaṃ ciraṃ akāsīti evaṃ cirāyi, kena kāraṇena evaṃ cirakālaṃ pabbajjaṃ anupagantvā agāramajjhe vasīti attho. Ciraṃ diṭṭho meti cirena cirakālena mayā diṭṭho. Kāmesūti vatthukāmesu kilesakāmesu ca. Ādīnavoti doso. Apicāti kāmesu ādīnave kenaci pakārena diṭṭhepi na tāvāhaṃ gharāvāsato nikkhamituṃ asakkhiṃ. Kasmā? Sambādho gharāvāso, uccāvacehi kiccakaraṇīyehi samupabyūḷho agāriyabhāvo. Tenevāha ‘‘bahukicco bahukaraṇīyo’’ti.

    एतमत्थं विदित्वाति कामेसु यथाभूतं आदीनवदस्सिनो चित्तं चिरायित्वापि घरावासे न पक्खन्दति, अञ्‍ञदत्थु पदुमपलासे उदकबिन्दु विय विनिवत्ततियेवाति एतमत्थं सब्बाकारतो विदित्वा। इमं उदानन्ति पवत्तिं निवत्तिञ्‍च सम्मदेव जानन्तो पवत्तियं तंनिमित्ते च न कदाचिपि रमतीति इदमत्थदीपकं इमं उदानं उदानेसि।

    Etamatthaṃ viditvāti kāmesu yathābhūtaṃ ādīnavadassino cittaṃ cirāyitvāpi gharāvāse na pakkhandati, aññadatthu padumapalāse udakabindu viya vinivattatiyevāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti pavattiṃ nivattiñca sammadeva jānanto pavattiyaṃ taṃnimitte ca na kadācipi ramatīti idamatthadīpakaṃ imaṃ udānaṃ udānesi.

    तत्थ दिस्वा आदीनवं लोकेति सब्बस्मिम्पि सङ्खारलोके ‘‘अनिच्‍चो दुक्खो विपरिणामधम्मो’’तिआदीनवं दोसं पञ्‍ञाचक्खुना पस्सित्वा। एतेन विपस्सनाचारो कथितो। ञत्वा धम्मं निरूपधिन्ति सब्बूपधिपटिनिस्सग्गत्ता निरुपधिं निब्बानधम्मं यथाभूतं ञत्वा, निस्सरणविवेकासङ्खतामतसभावतो मग्गञाणेन पटिविज्झित्वा। ‘‘दिस्वा ञत्वा’’ति इमेसं पदानं ‘‘घतं पिवित्वा बलं होति, सीहं दिस्वा भयं होति, पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’तिआदीसु (म॰ नि॰ १.२७१) विय हेतुअत्थता दट्ठब्बा। अरियो न रमती पापेति किलेसेहि आरकत्ता अरियो सप्पुरिसो अणुमत्तेपि पापे न रमति। कस्मा? पापे न रमती सुचीति सुविसुद्धकायसमाचारादिताय सुचि सुद्धपुग्गलो राजहंसो विय उच्‍चारट्ठाने पापे संकिलिट्ठधम्मे न रमति नाभिनन्दति। ‘‘पापो न रमती सुचि’’न्तिपि पाठो, तस्सत्थो – पापो पुग्गलो सुचिं अनवज्‍जं वोदानधम्मं न रमति, अञ्‍ञदत्थु गामसूकरादयो विय उच्‍चारट्ठानं असुचिं संकिलेसधम्मंयेव रमतीति पटिपक्खतो देसनं परिवत्तेति।

    Tattha disvā ādīnavaṃ loketi sabbasmimpi saṅkhāraloke ‘‘anicco dukkho vipariṇāmadhammo’’tiādīnavaṃ dosaṃ paññācakkhunā passitvā. Etena vipassanācāro kathito. Ñatvā dhammaṃ nirūpadhinti sabbūpadhipaṭinissaggattā nirupadhiṃ nibbānadhammaṃ yathābhūtaṃ ñatvā, nissaraṇavivekāsaṅkhatāmatasabhāvato maggañāṇena paṭivijjhitvā. ‘‘Disvā ñatvā’’ti imesaṃ padānaṃ ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hoti, paññāya cassa disvā āsavā parikkhīṇā hontī’’tiādīsu (ma. ni. 1.271) viya hetuatthatā daṭṭhabbā. Ariyo na ramatī pāpeti kilesehi ārakattā ariyo sappuriso aṇumattepi pāpe na ramati. Kasmā? Pāpe na ramatī sucīti suvisuddhakāyasamācārāditāya suci suddhapuggalo rājahaṃso viya uccāraṭṭhāne pāpe saṃkiliṭṭhadhamme na ramati nābhinandati. ‘‘Pāpo na ramatī suci’’ntipi pāṭho, tassattho – pāpo puggalo suciṃ anavajjaṃ vodānadhammaṃ na ramati, aññadatthu gāmasūkarādayo viya uccāraṭṭhānaṃ asuciṃ saṃkilesadhammaṃyeva ramatīti paṭipakkhato desanaṃ parivatteti.

    सोणकुटिकण्णवत्थुकथावण्णना निट्ठिता।

    Soṇakuṭikaṇṇavatthukathāvaṇṇanā niṭṭhitā.

    २५९. काळसीहोति काळमुखवानरजाति। सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्‍ञेय्यमेवाति।

    259.Kāḷasīhoti kāḷamukhavānarajāti. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyamevāti.

    चम्मक्खन्धकवण्णना निट्ठिता।

    Cammakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / सब्बचम्मपटिक्खेपादिकथा • Sabbacammapaṭikkhepādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सब्बचम्मपटिक्खेपादिकथावण्णना • Sabbacammapaṭikkhepādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / गिहिविकतानुञ्‍ञातादिकथावण्णना • Gihivikatānuññātādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १५७. सोणकुटिकण्णवत्थुकथा • 157. Soṇakuṭikaṇṇavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact