Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. သူကသုတ္တံ

    6. Sūkasuttaṃ

    ၁၅၄. ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, သာလိသူကံ ဝာ ယဝသူကံ ဝာ သမ္မာပဏိဟိတံ ဟတ္ထေန ဝာ ပာဒေန ဝာ အက္ကန္တံ ဟတ္ထံ ဝာ ပာဒံ ဝာ ဘိန္ဒိသ္သတိ လောဟိတံ ဝာ ဥပ္ပာဒေသ္သတီတိ – ဌာနမေတံ ဝိဇ္ဇတိ။ တံ ကိသ္သ ဟေတု? သမ္မာပဏိဟိတတ္တာ, ဘိက္ခဝေ, သူကသ္သ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘိက္ခု သမ္မာပဏိဟိတာယ ဒိဋ္ဌိယာ သမ္မာပဏိဟိတာယ မဂ္ဂဘာဝနာယ အဝိဇ္ဇံ ဘိန္ဒိသ္သတိ, ဝိဇ္ဇံ ဥပ္ပာဒေသ္သတိ, နိဗ္ဗာနံ သစ္ဆိကရိသ္သတီတိ – ဌာနမေတံ ဝိဇ္ဇတိ။ တံ ကိသ္သ ဟေတု? သမ္မာပဏိဟိတတ္တာ, ဘိက္ခဝေ, ဒိဋ္ဌိယာ။ ကထဉ္စ, ဘိက္ခဝေ, ဘိက္ခု သမ္မာပဏိဟိတာယ ဒိဋ္ဌိယာ သမ္မာပဏိဟိတာယ မဂ္ဂဘာဝနာယ အဝိဇ္ဇံ ဘိန္ဒတိ, ဝိဇ္ဇံ ဥပ္ပာဒေတိ, နိဗ္ဗာနံ သစ္ဆိကရောတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သမ္မာဒိဋ္ဌိံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ။ပေ.။ သမ္မာသမာဓိံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ပေ.။ ဧဝံ ခော, ဘိက္ခဝေ, ဘိက္ခု သမ္မာပဏိဟိတာယ ဒိဋ္ဌိယာ သမ္မာပဏိဟိတာယ မဂ္ဂဘာဝနာယ အဝိဇ္ဇံ ဘိန္ဒတိ, ဝိဇ္ဇံ ဥပ္ပာဒေတိ, နိဗ္ဗာနံ သစ္ဆိကရောတီ’’တိ။ ဆဋ္ဌံ။

    154. ‘‘Seyyathāpi, bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhindissati lohitaṃ vā uppādessatīti – ṭhānametaṃ vijjati. Taṃ kissa hetu? Sammāpaṇihitattā, bhikkhave, sūkassa. Evameva kho, bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindissati, vijjaṃ uppādessati, nibbānaṃ sacchikarissatīti – ṭhānametaṃ vijjati. Taṃ kissa hetu? Sammāpaṇihitattā, bhikkhave, diṭṭhiyā. Kathañca, bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati, vijjaṃ uppādeti, nibbānaṃ sacchikaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ…pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe… evaṃ kho, bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati, vijjaṃ uppādeti, nibbānaṃ sacchikarotī’’ti. Chaṭṭhaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact