Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၉. တဏ္ဟုပ္ပာဒသုတ္တံ

    9. Taṇhuppādasuttaṃ

    . ‘‘စတ္တာရောမေ , ဘိက္ခဝေ, တဏ္ဟုပ္ပာဒာ ယတ္ထ ဘိက္ခုနော တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ။ ကတမေ စတ္တာရော? စီဝရဟေတု ဝာ, ဘိက္ခဝေ, ဘိက္ခုနော တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ; ပိဏ္ဍပာတဟေတု ဝာ, ဘိက္ခဝေ, ဘိက္ခုနော တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ; သေနာသနဟေတု ဝာ, ဘိက္ခဝေ, ဘိက္ခုနော တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ; ဣတိဘဝာဘဝဟေတု ဝာ, ဘိက္ခဝေ, ဘိက္ခုနော တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတိ။ ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော တဏ္ဟုပ္ပာဒာ ယတ္ထ ဘိက္ခုနော တဏ္ဟာ ဥပ္ပဇ္ဇမာနာ ဥပ္ပဇ္ဇတီ’’တိ။

    9. ‘‘Cattārome , bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī’’ti.

    ‘‘တဏ္ဟာ ဒုတိယော ပုရိသော၊ ဒီဃမဒ္ဓာန သံသရံ။

    ‘‘Taṇhā dutiyo puriso, dīghamaddhāna saṃsaraṃ;

    ဣတ္ထဘာဝညထာဘာဝံ၊ သံသာရံ နာတိဝတ္တတိ။

    Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

    ‘‘ဧဝမာဒီနဝံ ဉတ္ဝာ၊ တဏ္ဟံ ဒုက္ခသ္သ သမ္ဘဝံ။

    ‘‘Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

    ဝီတတဏ္ဟော အနာဒာနော၊ သတော ဘိက္ခု ပရိဗ္ဗဇေ’’တိ 1။ နဝမံ။

    Vītataṇho anādāno, sato bhikkhu paribbaje’’ti 2. navamaṃ;







    Footnotes:
    1. ဣတိဝု. ၁၅၊ ၁၀၅
    2. itivu. 15, 105



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၉. တဏ္ဟုပ္ပာဒသုတ္တဝဏ္ဏနာ • 9. Taṇhuppādasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၉. တဏ္ဟုပ္ပာဒသုတ္တဝဏ္ဏနာ • 9. Taṇhuppādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact