Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၉. တတိယအနာဂတဘယသုတ္တံ

    9. Tatiyaanāgatabhayasuttaṃ

    ၇၉. ‘‘ပဉ္စိမာနိ , ဘိက္ခဝေ, အနာဂတဘယာနိ ဧတရဟိ အသမုပ္ပန္နာနိ အာယတိံ သမုပ္ပဇ္ဇိသ္သန္တိ။ တာနိ ဝော 1 ပဋိဗုဇ္ဈိတဗ္ဗာနိ ; ပဋိဗုဇ္ဈိတ္ဝာ စ တေသံ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    79. ‘‘Pañcimāni , bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo 2 paṭibujjhitabbāni ; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.

    ‘‘ကတမာနိ ပဉ္စ? ဘဝိသ္သန္တိ, ဘိက္ခဝေ, ဘိက္ခူ အနာဂတမဒ္ဓာနံ အဘာဝိတကာယာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ။ တေ အဘာဝိတကာယာ သမာနာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ အညေ ဥပသမ္ပာဒေသ္သန္တိ။ တေပိ 3 န သက္ခိသ္သန္တိ ဝိနေတုံ အဓိသီလေ အဓိစိတ္တေ အဓိပညာယ။ တေပိ ဘဝိသ္သန္တိ အဘာဝိတကာယာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ။ တေ အဘာဝိတကာယာ သမာနာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ အညေ ဥပသမ္ပာဒေသ္သန္တိ။ တေပိ 4 န သက္ခိသ္သန္တိ ဝိနေတုံ အဓိသီလေ အဓိစိတ္တေ အဓိပညာယ။ တေပိ ဘဝိသ္သန္တိ အဘာဝိတကာယာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ။ ဣတိ ခော, ဘိက္ခဝေ, ဓမ္မသန္ဒောသာ ဝိနယသန္ဒောသော; ဝိနယသန္ဒောသာ ဓမ္မသန္ဒောသော။ ဣဒံ, ဘိက္ခဝေ, ပဌမံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    ‘‘Katamāni pañca? Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi 5 na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi 6 na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘဝိသ္သန္တိ ဘိက္ခူ အနာဂတမဒ္ဓာနံ အဘာဝိတကာယာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ။ တေ အဘာဝိတကာယာ သမာနာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ အညေသံ နိသ္သယံ ဒသ္သန္တိ။ တေပိ န သက္ခိသ္သန္တိ ဝိနေတုံ အဓိသီလေ အဓိစိတ္တေ အဓိပညာယ ။ တေပိ ဘဝိသ္သန္တိ အဘာဝိတကာယာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ။ တေ အဘာဝိတကာယာ သမာနာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ အညေသံ နိသ္သယံ ဒသ္သန္တိ။ တေပိ န သက္ခိသ္သန္တိ ဝိနေတုံ အဓိသီလေ အဓိစိတ္တေ အဓိပညာယ။ တေပိ ဘဝိသ္သန္တိ အဘာဝိတကာယာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ။ ဣတိ ခော, ဘိက္ခဝေ, ဓမ္မသန္ဒောသာ ဝိနယသန္ဒောသော; ဝိနယသန္ဒောသာ ဓမ္မသန္ဒောသော။ ဣဒံ, ဘိက္ခဝေ, ဒုတိယံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    ‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti. Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya . Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti. Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘဝိသ္သန္တိ ဘိက္ခူ အနာဂတမဒ္ဓာနံ အဘာဝိတကာယာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ။ တေ အဘာဝိတကာယာ သမာနာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ အဘိဓမ္မကထံ ဝေဒလ္လကထံ ကထေန္တာ ကဏ္ဟဓမ္မံ ဩက္ကမမာနာ န ဗုဇ္ဈိသ္သန္တိ။ ဣတိ ခော, ဘိက္ခဝေ, ဓမ္မသန္ဒောသာ ဝိနယသန္ဒောသော; ဝိနယသန္ဒောသာ ဓမ္မသန္ဒောသော။ ဣဒံ, ဘိက္ခဝေ, တတိယံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    ‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā abhidhammakathaṃ vedallakathaṃ kathentā kaṇhadhammaṃ okkamamānā na bujjhissanti. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘဝိသ္သန္တိ ဘိက္ခူ အနာဂတမဒ္ဓာနံ အဘာဝိတကာယာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ။ တေ အဘာဝိတကာယာ သမာနာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ ယေ တေ သုတ္တန္တာ တထာဂတဘာသိတာ ဂမ္ဘီရာ ဂမ္ဘီရတ္ထာ လောကုတ္တရာ သုညတာပ္ပဋိသံယုတ္တာ, တေသု ဘညမာနေသု န သုသ္သူသိသ္သန္တိ, န သောတံ ဩဒဟိသ္သန္တိ, န အညာ စိတ္တံ ဥပဋ္ဌပေသ္သန္တိ, န စ တေ ဓမ္မေ ဥဂ္ဂဟေတဗ္ဗံ ပရိယာပုဏိတဗ္ဗံ မညိသ္သန္တိ။ ယေ ပန တေ သုတ္တန္တာ ကဝိတာ 7 ကာဝေယ္ယာ စိတ္တက္ခရာ စိတ္တဗ္ယဉ္ဇနာ ဗာဟိရကာ သာဝကဘာသိတာ, တေသု ဘညမာနေသု သုသ္သူသိသ္သန္တိ, သောတံ ဩဒဟိသ္သန္တိ, အညာ စိတ္တံ ဥပဋ္ဌပေသ္သန္တိ, တေ စ ဓမ္မေ ဥဂ္ဂဟေတဗ္ဗံ ပရိယာပုဏိတဗ္ဗံ မညိသ္သန္တိ။ ဣတိ ခော, ဘိက္ခဝေ, ဓမ္မသန္ဒောသာ ဝိနယသန္ဒောသော; ဝိနယသန္ဒောသာ ဓမ္မသန္ဒောသော။ ဣဒံ, ဘိက္ခဝေ, စတုတ္ထံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    ‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāppaṭisaṃyuttā, tesu bhaññamānesu na sussūsissanti, na sotaṃ odahissanti, na aññā cittaṃ upaṭṭhapessanti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Ye pana te suttantā kavitā 8 kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññā cittaṃ upaṭṭhapessanti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘဝိသ္သန္တိ ဘိက္ခူ အနာဂတမဒ္ဓာနံ အဘာဝိတကာယာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ ။ တေ အဘာဝိတကာယာ သမာနာ အဘာဝိတသီလာ အဘာဝိတစိတ္တာ အဘာဝိတပညာ ထေရာ ဘိက္ခူ ဗာဟုလိကာ 9 ဘဝိသ္သန္တိ သာထလိကာ ဩက္ကမနေ ပုဗ္ဗင္ဂမာ ပဝိဝေကေ နိက္ခိတ္တဓုရာ, န ဝီရိယံ အာရဘိသ္သန္တိ အပ္ပတ္တသ္သ ပတ္တိယာ အနဓိဂတသ္သ အဓိဂမာယ အသစ္ဆိကတသ္သ သစ္ဆိကိရိယာယ။ တေသံ ပစ္ဆိမာ ဇနတာ ဒိဋ္ဌာနုဂတိံ အာပဇ္ဇိသ္သတိ။ သာပိ ဘဝိသ္သတိ ဗာဟုလိကာ သာထလိကာ ဩက္ကမနေ ပုဗ္ဗင္ဂမာ ပဝိဝေကေ နိက္ခိတ္တဓုရာ, န ဝီရိယံ အာရဘိသ္သတိ အပ္ပတ္တသ္သ ပတ္တိယာ အနဓိဂတသ္သ အဓိဂမာယ အသစ္ဆိကတသ္သ သစ္ဆိကိရိယာယ။ ဣတိ ခော, ဘိက္ခဝေ, ဓမ္မသန္ဒောသာ ဝိနယသန္ဒောသော; ဝိနယသန္ဒောသာ ဓမ္မသန္ဒောသော။ ဣဒံ, ဘိက္ခဝေ, ပဉ္စမံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ ။ ‘‘ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စ အနာဂတဘယာနိ ဧတရဟိ အသမုပ္ပန္နာနိ အာယတိံ သမုပ္ပဇ္ဇိသ္သန္တိ။ တာနိ ဝော ပဋိဗုဇ္ဈိတဗ္ဗာနိ; ပဋိဗုဇ္ဈိတ္ဝာ စ တေသံ ပဟာနာယ ဝာယမိတဗ္ဗ’’န္တိ။ နဝမံ။

    ‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā . Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā therā bhikkhū bāhulikā 10 bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṃ ārabhissanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjissati. Sāpi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṃ ārabhissati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso. Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ . ‘‘Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabba’’nti. Navamaṃ.







    Footnotes:
    1. ခော (ကတ္ထစိ)
    2. kho (katthaci)
    3. တေ (သီ.)
    4. တေ (?)
    5. te (sī.)
    6. te (?)
    7. ကဝိကတာ (သီ. သ္ယာ. ကံ. ပီ., သံ. နိ. ၂.၂၂၉) ဋီကာ ဩလောကေတဗ္ဗာ
    8. kavikatā (sī. syā. kaṃ. pī., saṃ. ni. 2.229) ṭīkā oloketabbā
    9. ဗာဟုလ္လိကာ (သ္ယာ. ကံ.) အ. နိ. ၂.၄၉; ၃.၉၆
    10. bāhullikā (syā. kaṃ.) a. ni. 2.49; 3.96



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၉. တတိယအနာဂတဘယသုတ္တဝဏ္ဏနာ • 9. Tatiyaanāgatabhayasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၉. တတိယအနာဂတဘယသုတ္တဝဏ္ဏနာ • 9. Tatiyaanāgatabhayasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact