Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. ततियसङ्घादिसेससिक्खापदवण्णना

    3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

    ६९२. ततिये परिक्खेपं अतिक्‍कामेन्तियाति सकगामतो अञ्‍ञस्स गामस्स परिक्खेपं अतिक्‍कामेन्तिया। ‘‘गामन्तरं गच्छेय्या’’ति हि वचनतो अञ्‍ञस्स गामस्स परिक्खेपं अतिक्‍कामेन्तिया एव आपत्ति, न सकगामस्स। अञ्‍ञो हि गामो गामन्तरं। अपरिक्खित्तस्स गामस्स उपचारन्ति एत्थ उपचार-सद्देन घरूपचारतो पठमलेड्डुपातसङ्खातं परिक्खेपारहट्ठानं गहितं, न ततो दुतियलेड्डुपातसङ्खातो उपचारोति आह ‘‘परिक्खेपारहट्ठान’’न्ति। तेनेव पाळियं ‘‘उपचारं अतिक्‍कामेन्तिया’’ति वुत्तं। अञ्‍ञथा यथा विकालगामप्पविसनसिक्खापदे ‘‘परिक्खित्तस्स गामस्स परिक्खेपं अतिक्‍कमन्तस्स, अपरिक्खित्तस्स गामस्स उपचारं ओक्‍कमन्तस्सा’’ति (पाचि॰ ५१३) वुत्तं, एवमिधापि ‘‘परिक्खित्तस्स गामस्स परिक्खेपं अतिक्‍कामेन्तिया अपरिक्खित्तस्स गामस्स उपचारं ओक्‍कमन्तिया’’ति वदेय्य। सङ्खेपतो वुत्तमत्थं विभजित्वा दस्सेन्तो ‘‘अपिचेत्था’’तिआदिमाह। विहारस्स चतुगामसाधारणत्ताति इमिना ‘‘विहारतो एकं गामं गन्तुं वट्टती’’ति एत्थ कारणमाह। विहारस्स चतुगामसाधारणत्तायेव हि चतूसु गामेसु यंकिञ्‍चि एकं गामं गन्तुं वट्टति।

    692. Tatiye parikkhepaṃ atikkāmentiyāti sakagāmato aññassa gāmassa parikkhepaṃ atikkāmentiyā. ‘‘Gāmantaraṃ gaccheyyā’’ti hi vacanato aññassa gāmassa parikkhepaṃ atikkāmentiyā eva āpatti, na sakagāmassa. Añño hi gāmo gāmantaraṃ. Aparikkhittassa gāmassa upacāranti ettha upacāra-saddena gharūpacārato paṭhamaleḍḍupātasaṅkhātaṃ parikkhepārahaṭṭhānaṃ gahitaṃ, na tato dutiyaleḍḍupātasaṅkhāto upacāroti āha ‘‘parikkhepārahaṭṭhāna’’nti. Teneva pāḷiyaṃ ‘‘upacāraṃ atikkāmentiyā’’ti vuttaṃ. Aññathā yathā vikālagāmappavisanasikkhāpade ‘‘parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa gāmassa upacāraṃ okkamantassā’’ti (pāci. 513) vuttaṃ, evamidhāpi ‘‘parikkhittassa gāmassa parikkhepaṃ atikkāmentiyā aparikkhittassa gāmassa upacāraṃ okkamantiyā’’ti vadeyya. Saṅkhepato vuttamatthaṃ vibhajitvā dassento ‘‘apicetthā’’tiādimāha. Vihārassacatugāmasādhāraṇattāti iminā ‘‘vihārato ekaṃ gāmaṃ gantuṃ vaṭṭatī’’ti ettha kāraṇamāha. Vihārassa catugāmasādhāraṇattāyeva hi catūsu gāmesu yaṃkiñci ekaṃ gāmaṃ gantuṃ vaṭṭati.

    यत्थाति यस्सं नदियं। ‘‘पठमं पादं उत्तारेन्तिया आपत्ति थुल्‍लच्‍चयस्स, दुतियं पादं उत्तारेन्तिया आपत्ति सङ्घादिसेसस्सा’’ति वचनतो नदिं ओतरित्वा पदसा उत्तरन्तिया एव आपत्तीति आह ‘‘सेतुना गच्छति, अनापत्ती’’तिआदि। परतीरमेव अक्‍कमन्तिया अनापत्तीति नदिं अनोतरित्वा याननावादीसु अञ्‍ञतरेन गन्त्वा परतीरमेव अक्‍कमन्तिया अनापत्ति। उभयतीरेसु विचरन्ति, वट्टतीति इदं असतिपि नदीपारगमने उपरि वक्खमानस्स विनिच्छयस्स फलमत्तदस्सनत्थं वुत्तन्ति वेदितब्बं। ओरिमतीरमेव आगच्छति, आपत्तीति परतीरं गन्तुकामताय ओतिण्णत्ता वुत्तं। तमेव तीरन्ति तमेव ओरिमतीरं। अनापत्तीति परतीरं गन्तुकामताय अभावतो अनापत्ति।

    Yatthāti yassaṃ nadiyaṃ. ‘‘Paṭhamaṃ pādaṃ uttārentiyā āpatti thullaccayassa, dutiyaṃ pādaṃ uttārentiyā āpatti saṅghādisesassā’’ti vacanato nadiṃ otaritvā padasā uttarantiyā eva āpattīti āha ‘‘setunā gacchati, anāpattī’’tiādi. Paratīrameva akkamantiyā anāpattīti nadiṃ anotaritvā yānanāvādīsu aññatarena gantvā paratīrameva akkamantiyā anāpatti. Ubhayatīresu vicaranti, vaṭṭatīti idaṃ asatipi nadīpāragamane upari vakkhamānassa vinicchayassa phalamattadassanatthaṃ vuttanti veditabbaṃ. Orimatīrameva āgacchati, āpattīti paratīraṃ gantukāmatāya otiṇṇattā vuttaṃ. Tameva tīranti tameva orimatīraṃ. Anāpattīti paratīraṃ gantukāmatāya abhāvato anāpatti.

    तादिसे अरञ्‍ञेति ‘‘बहिइन्दखीला सब्बमेतं अरञ्‍ञ’’न्ति (विभ॰ ५२९) एवं वुत्तलक्खणे अरञ्‍ञे। अथ तादिसस्सेव अरञ्‍ञस्स गहितभावो कथं विञ्‍ञायतीति आह ‘‘तेनेवा’’तिआदि। इमिना हि अट्ठकथावचनेन ईदिसेपि गामसमीपे दस्सनूपचारे विजहिते सतिपि सवनूपचारे आपत्ति होतीति विञ्‍ञायति। मग्गमूळ्हा उच्‍चासद्दं करोन्तीति आह ‘‘मग्गमूळ्हसद्देन विया’’ति। सद्दायन्तियाति सद्दं करोन्तिया। पुरिमायोति पुरेतरं गच्छन्तियो। अञ्‍ञं मग्गं गण्हातीति मग्गमूळ्हत्ता, न ओहातुं, तस्मा द्विन्‍नम्पि अनापत्ति। सेसमेत्थ उत्तानमेव। अनन्तरायेन एकभावो, गामन्तरगमनादीसु अञ्‍ञतरतापज्‍जनं, आपदाय अभावोति इमानि पनेत्थ तीणि अङ्गानि।

    Tādise araññeti ‘‘bahiindakhīlā sabbametaṃ arañña’’nti (vibha. 529) evaṃ vuttalakkhaṇe araññe. Atha tādisasseva araññassa gahitabhāvo kathaṃ viññāyatīti āha ‘‘tenevā’’tiādi. Iminā hi aṭṭhakathāvacanena īdisepi gāmasamīpe dassanūpacāre vijahite satipi savanūpacāre āpatti hotīti viññāyati. Maggamūḷhā uccāsaddaṃ karontīti āha ‘‘maggamūḷhasaddena viyā’’ti. Saddāyantiyāti saddaṃ karontiyā. Purimāyoti puretaraṃ gacchantiyo. Aññaṃ maggaṃ gaṇhātīti maggamūḷhattā, na ohātuṃ, tasmā dvinnampi anāpatti. Sesamettha uttānameva. Anantarāyena ekabhāvo, gāmantaragamanādīsu aññataratāpajjanaṃ, āpadāya abhāvoti imāni panettha tīṇi aṅgāni.

    ततियसङ्घादिसेससिक्खापदवण्णना निट्ठिता।

    Tatiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / भिक्खुनीविभङ्ग • Bhikkhunīvibhaṅga / ३. ततियसङ्घादिसेससिक्खापदं • 3. Tatiyasaṅghādisesasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / भिक्खुनीविभङ्ग-अट्ठकथा • Bhikkhunīvibhaṅga-aṭṭhakathā / ३. ततियसङ्घादिसेससिक्खापदवण्णना • 3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ३. ततियसङ्घादिसेससिक्खापदवण्णना • 3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ३. ततियसङ्घादिसेससिक्खापदवण्णना • 3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ३. ततियसङ्घादिसेससिक्खापदं • 3. Tatiyasaṅghādisesasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact