Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १५. पन्‍नरसमवग्गो

    15. Pannarasamavaggo

    (१५३) ९. ततियसञ्‍ञावेदयितकथा

    (153) 9. Tatiyasaññāvedayitakathā

    ७३२. सञ्‍ञावेदयितनिरोधं समापन्‍नो कालं करेय्याति? आमन्ता। अत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स मारणन्तियो फस्सो, मारणन्तिया वेदना, मारणन्तिया सञ्‍ञा, मारणन्तिया चेतना , मारणन्तियं चित्तन्ति? न हेवं वत्तब्बे…पे॰… नत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स मारणन्तियो फस्सो, मारणन्तिया वेदना, मारणन्तिया सञ्‍ञा, मारणन्तिया चेतना, मारणन्तियं चित्तन्ति? आमन्ता। हञ्‍चि नत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स मारणन्तियो फस्सो, मारणन्तिया वेदना, मारणन्तिया सञ्‍ञा, मारणन्तिया चेतना, मारणन्तियं चित्तं, नो च वत रे वत्तब्बे – ‘‘सञ्‍ञावेदयितनिरोधं समापन्‍नो कालं करेय्या’’ति।

    732. Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā , māraṇantiyaṃ cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṃ cittanti? Āmantā. Hañci natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṃ cittaṃ, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā’’ti.

    सञ्‍ञावेदयितनिरोधं समापन्‍नो कालं करेय्याति? आमन्ता। अत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स फस्सो वेदना सञ्‍ञा चेतना चित्तन्ति? न हेवं वत्तब्बे…पे॰… नत्थि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स फस्सो वेदना सञ्‍ञा चेतना चित्तन्ति? आमन्ता। अफस्सकस्स कालं किरिया, अवेदनकस्स कालं किरिया…पे॰… अचित्तकस्स कालं किरियाति? न हेवं वत्तब्बे…पे॰… ननु सफस्सकस्स कालं किरिया…पे॰… सचित्तकस्स कालं किरियाति? आमन्ता। हञ्‍चि सफस्सकस्स कालं किरिया…पे॰… सचित्तकस्स कालं किरिया, नो च वत रे वत्तब्बे – ‘‘सञ्‍ञावेदयितनिरोधं समापन्‍नो कालं करेय्या’’ति।

    Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Āmantā. Aphassakassa kālaṃ kiriyā, avedanakassa kālaṃ kiriyā…pe… acittakassa kālaṃ kiriyāti? Na hevaṃ vattabbe…pe… nanu saphassakassa kālaṃ kiriyā…pe… sacittakassa kālaṃ kiriyāti? Āmantā. Hañci saphassakassa kālaṃ kiriyā…pe… sacittakassa kālaṃ kiriyā, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā’’ti.

    सञ्‍ञावेदयितनिरोधं समापन्‍नो कालं करेय्याति? आमन्ता। सञ्‍ञावेदयितनिरोधं समापन्‍नस्स काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? न हेवं वत्तब्बे…पे॰… सञ्‍ञावेदयितनिरोधं समापन्‍नस्स काये विसं न कमेय्य, सत्थं न कमेय्य, अग्गि न कमेय्याति? आमन्ता। हञ्‍चि सञ्‍ञावेदयितनिरोधं समापन्‍नस्स काये विसं न कमेय्य, सत्थं न कमेय्य, अग्गि न कमेय्य, नो च वत रे वत्तब्बे – ‘‘सञ्‍ञावेदयितनिरोधं समापन्‍नो कालं करेय्या’’ति।

    Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe… saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti? Āmantā. Hañci saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyya, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā’’ti.

    सञ्‍ञावेदयितनिरोधं समापन्‍नो कालं करेय्याति? आमन्ता। सञ्‍ञावेदयितनिरोधं समापन्‍नस्स काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? आमन्ता। न निरोधं समापन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Āmantā. Na nirodhaṃ samāpannoti? Na hevaṃ vattabbe…pe….

    ७३३. सञ्‍ञावेदयितनिरोधं समापन्‍नो न कालं करेय्याति? आमन्ता। अत्थि सो नियामो येन नियामेन नियतो सञ्‍ञावेदयितनिरोधं समापन्‍नो न कालं करेय्याति? नत्थि। हञ्‍चि नत्थि सो नियामो येन नियामेन नियतो सञ्‍ञावेदयितनिरोधं समापन्‍नो न कालं करेय्य, नो च वत रे वत्तब्बे – ‘‘सञ्‍ञावेदयितनिरोधं समापन्‍नो न कालं करेय्याति।

    733. Saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti? Āmantā. Atthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti? Natthi. Hañci natthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyya, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti.

    ७३४. चक्खुविञ्‍ञाणसमङ्गी न कालं करेय्याति? आमन्ता। अत्थि सो नियामो येन नियामेन नियतो चक्खुविञ्‍ञाणसमङ्गी न कालं करेय्याति? नत्थि। हञ्‍चि नत्थि सो नियामो येन नियामेन नियतो चक्खुविञ्‍ञाणसमङ्गी न कालं करेय्य, नो च वत रे वत्तब्बे – ‘‘चक्खुविञ्‍ञाणसमङ्गी न कालं करेय्या’’ति।

    734. Cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti? Āmantā. Atthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti? Natthi. Hañci natthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyya, no ca vata re vattabbe – ‘‘cakkhuviññāṇasamaṅgī na kālaṃ kareyyā’’ti.

    ततियसञ्‍ञावेदयितकथा निट्ठिता।

    Tatiyasaññāvedayitakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. ततियसञ्‍ञावेदयितकथावण्णना • 9. Tatiyasaññāvedayitakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. ततियसञ्‍ञावेदयितकथावण्णना • 9. Tatiyasaññāvedayitakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. ततियसञ्‍ञावेदयितकथावण्णना • 9. Tatiyasaññāvedayitakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact