Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    तिकवारवण्णना

    Tikavāravaṇṇanā

    ३२३. तिकेसु वचीसम्पयुत्तं कायकिरियं कत्वाति कायेन निपच्‍चकारं कत्वा। मुखालम्बरकरणादिभेदोति मुखभेरिवादनादिप्पभेदो। यस्स सिक्खापदस्स वीतिक्‍कमे कायसमुट्ठाना आपत्तियो, तं कायद्वारे पञ्‍ञत्तसिक्खापदं। उपघातेतीति विनासेति। न आदातब्बन्ति ‘‘इमस्मा विहारा परम्पि मा निक्खम, विनयधरानं वा सन्तिकं आगच्छ विनिच्छयं दातु’’न्ति वुत्ते तस्स वचनं न गहेतब्बन्ति अत्थो।

    323. Tikesu vacīsampayuttaṃ kāyakiriyaṃ katvāti kāyena nipaccakāraṃ katvā. Mukhālambarakaraṇādibhedoti mukhabherivādanādippabhedo. Yassa sikkhāpadassa vītikkame kāyasamuṭṭhānā āpattiyo, taṃ kāyadvāre paññattasikkhāpadaṃ. Upaghātetīti vināseti. Na ādātabbanti ‘‘imasmā vihārā parampi mā nikkhama, vinayadharānaṃ vā santikaṃ āgaccha vinicchayaṃ dātu’’nti vutte tassa vacanaṃ na gahetabbanti attho.

    अकुसलानि चेव मूलानि चाति अकोसल्‍लसम्भूतट्ठेन एकन्ताकुसलभावतो अकुसलानि, अत्तना सम्पयुत्तधम्मानं सुप्पतिट्ठितभावसाधनतो मूलानि, न अकुसलभावसाधनतो। न हि मूलतो अकुसलानं अकुसलभावो, कुसलादीनं वा कुसलादिभावो। तथा च सति मोमूहचित्तद्वयमोहस्स अकुसलभावो न सिया।

    Akusalāni ceva mūlāni cāti akosallasambhūtaṭṭhena ekantākusalabhāvato akusalāni, attanā sampayuttadhammānaṃ suppatiṭṭhitabhāvasādhanato mūlāni, na akusalabhāvasādhanato. Na hi mūlato akusalānaṃ akusalabhāvo, kusalādīnaṃ vā kusalādibhāvo. Tathā ca sati momūhacittadvayamohassa akusalabhāvo na siyā.

    दुट्ठु चरितानीति पच्‍चयतो सम्पयुत्तधम्मतो पवत्तिआकारतो च न सुट्ठु असम्मापवत्तितानि। विरूपानीति बीभच्छानि सम्पति आयतिञ्‍च अनिट्ठरूपत्ता। सुट्ठु चरितानीतिआदीसु वुत्तविपरियायेन अत्थो वेदितब्बो। द्वेपि चेते तिका पण्णत्तिया वा कम्मपथेहि वा कथेतब्बा। पण्णत्तिया ताव कायद्वारे पञ्‍ञत्तसिक्खापदस्स वीतिक्‍कमो कायदुच्‍चरितं, अवीतिक्‍कमो कायसुचरितं। वचीद्वारे पञ्‍ञत्तसिक्खापदस्स वीतिक्‍कमो वचीदुच्‍चरितं, अवीतिक्‍कमो वचीसुचरितं। उभयत्थ पञ्‍ञत्तसिक्खापदस्स वीतिक्‍कमो मनोदुच्‍चरितं मनोद्वारे पञ्‍ञत्तसिक्खापदस्स अभावतो। तयिदं द्वारद्वये अकिरियसमुट्ठानाय आपत्तिया वसेन वेदितब्बं। यथावुत्ताय आपत्तिया अवीतिक्‍कमोव मनोसुचरितं। अयं पण्णत्तिकथा

    Duṭṭhu caritānīti paccayato sampayuttadhammato pavattiākārato ca na suṭṭhu asammāpavattitāni. Virūpānīti bībhacchāni sampati āyatiñca aniṭṭharūpattā. Suṭṭhu caritānītiādīsu vuttavipariyāyena attho veditabbo. Dvepi cete tikā paṇṇattiyā vā kammapathehi vā kathetabbā. Paṇṇattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ, avītikkamo kāyasucaritaṃ. Vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, avītikkamo vacīsucaritaṃ. Ubhayattha paññattasikkhāpadassa vītikkamo manoduccaritaṃ manodvāre paññattasikkhāpadassa abhāvato. Tayidaṃ dvāradvaye akiriyasamuṭṭhānāya āpattiyā vasena veditabbaṃ. Yathāvuttāya āpattiyā avītikkamova manosucaritaṃ. Ayaṃ paṇṇattikathā.

    पाणातिपातादयो पन तिस्सो चेतना कायद्वारे वचीद्वारेपि उप्पन्‍ना कायदुच्‍चरितं द्वारन्तरे उप्पन्‍नस्सपि कम्मस्स सनामापरिच्‍चागतो येभुय्यवुत्तिया तब्बहुलवुत्तिया च। तेनाहु अट्ठकथाचरिया –

    Pāṇātipātādayo pana tisso cetanā kāyadvāre vacīdvārepi uppannā kāyaduccaritaṃ dvārantare uppannassapi kammassa sanāmāpariccāgato yebhuyyavuttiyā tabbahulavuttiyā ca. Tenāhu aṭṭhakathācariyā –

    ‘‘द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो।

    ‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

    तस्मा द्वारेहि कम्मानि, अञ्‍ञमञ्‍ञं ववत्थिता’’ति॥ (ध॰ स॰ अट्ठ॰ कामावचरकुसल द्वारकथा, कायकम्मद्वार)।

    Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. kāmāvacarakusala dvārakathā, kāyakammadvāra);

    तथा चतस्सो मुसावादादिचेतना कायद्वारेपि वचीद्वारेपि उप्पन्‍ना वचीदुच्‍चरितं, अभिज्झा ब्यापादो मिच्छादिट्ठीति तयो मनोकम्मभूताय चेतनाय सम्पयुत्तधम्मा मनोदुच्‍चरितं, कायवचीकम्मभूताय पन चेतनाय सम्पयुत्ता अभिज्झादयो तंतंपक्खिका वा होन्ति अब्बोहारिका वा। पाणातिपातादीहि विरमन्तस्स उप्पन्‍ना तिस्सो चेतनापि विरतियोपि कायसुचरितं कायिकस्स वीतिक्‍कमस्स अकरणवसेन पवत्तनतो। कायेन पन सिक्खापदानं समादियमाने सीलस्स कायसुचरितभावे वत्तब्बमेव नत्थि। मुसावादादीहि विरमन्तस्स चतस्सो चेतनापि विरतियोपि वचीसुचरितं वाचसिकस्स वीतिक्‍कमस्स अकरणवसेन पवत्तनतो। अनभिज्झा अब्यापादो सम्मादिट्ठीति तयो चेतनासम्पयुत्तधम्मा मनोसुचरितन्ति अयं कम्मपथकथा

    Tathā catasso musāvādādicetanā kāyadvārepi vacīdvārepi uppannā vacīduccaritaṃ, abhijjhā byāpādo micchādiṭṭhīti tayo manokammabhūtāya cetanāya sampayuttadhammā manoduccaritaṃ, kāyavacīkammabhūtāya pana cetanāya sampayuttā abhijjhādayo taṃtaṃpakkhikā vā honti abbohārikā vā. Pāṇātipātādīhi viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ kāyikassa vītikkamassa akaraṇavasena pavattanato. Kāyena pana sikkhāpadānaṃ samādiyamāne sīlassa kāyasucaritabhāve vattabbameva natthi. Musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ vācasikassa vītikkamassa akaraṇavasena pavattanato. Anabhijjhā abyāpādo sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā.

    तिकवारवण्णना निट्ठिता।

    Tikavāravaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / ३. तिकवारो • 3. Tikavāro

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / तिकवारवण्णना • Tikavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / तिकवारवण्णना • Tikavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / तिकवारवण्णना • Tikavāravaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / एकुत्तरिकनयो तिकवारवण्णना • Ekuttarikanayo tikavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact