Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. ဥပာဒာနပရိပဝတ္တသုတ္တံ

    4. Upādānaparipavattasuttaṃ

    ၅၆. သာဝတ္ထိနိဒာနံ ။ ‘‘ပဉ္စိမေ, ဘိက္ခဝေ, ဥပာဒာနက္ခန္ဓာ။ ကတမေ ပဉ္စ? ရူပုပာဒာနက္ခန္ဓော, ဝေဒနုပာဒာနက္ခန္ဓော , သညုပာဒာနက္ခန္ဓော, သင္ခာရုပာဒာနက္ခန္ဓော, ဝိညာဏုပာဒာနက္ခန္ဓော။ ယာဝကီဝဉ္စာဟံ, ဘိက္ခဝေ, ဣမေ ပဉ္စုပာဒာနက္ခန္ဓေ စတုပရိဝဋ္ဋံ ယထာဘူတံ နာဗ္ဘညာသိံ, နေဝ တာဝာဟံ, ဘိက္ခဝေ, သဒေဝကေ လောကေ သမာရကေ သဗ္ရဟ္မကေ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ အနုတ္တရံ သမ္မာသမ္ဗောဓိံ အဘိသမ္ဗုဒ္ဓောတိ ပစ္စညာသိံ။ ယတော စ ခ္ဝာဟံ, ဘိက္ခဝေ, ဣမေ ပဉ္စုပာဒာနက္ခန္ဓေ စတုပရိဝဋ္ဋံ ယထာဘူတံ အဗ္ဘညာသိံ , အထာဟံ, ဘိက္ခဝေ, သဒေဝကေ လောကေ။ပေ.။ သဒေဝမနုသ္သာယ အနုတ္တရံ သမ္မာသမ္ဗောဓိံ အဘိသမ္ဗုဒ္ဓောတိ ပစ္စညာသိံ’’။

    56. Sāvatthinidānaṃ . ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho , saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Yāvakīvañcāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Yato ca khvāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ abbhaññāsiṃ , athāhaṃ, bhikkhave, sadevake loke…pe… sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ’’.

    ‘‘ကထဉ္စ စတုပရိဝဋ္ဋံ? ရူပံ အဗ္ဘညာသိံ, ရူပသမုဒယံ အဗ္ဘညာသိံ, ရူပနိရောဓံ အဗ္ဘညာသိံ, ရူပနိရောဓဂာမိနိံ ပဋိပဒံ အဗ္ဘညာသိံ; ဝေဒနံ။ သညံ။ သင္ခာရေ။ ဝိညာဏံ အဗ္ဘညာသိံ, ဝိညာဏသမုဒယံ အဗ္ဘညာသိံ, ဝိညာဏနိရောဓံ အဗ္ဘညာသိံ, ဝိညာဏနိရောဓဂာမိနိံ ပဋိပဒံ အဗ္ဘညာသိံ။

    ‘‘Kathañca catuparivaṭṭaṃ? Rūpaṃ abbhaññāsiṃ, rūpasamudayaṃ abbhaññāsiṃ, rūpanirodhaṃ abbhaññāsiṃ, rūpanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ရူပံ? စတ္တာရော စ မဟာဘူတာ စတုန္နဉ္စ မဟာဘူတာနံ ဥပာဒာယ ရူပံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ရူပံ။ အာဟာရသမုဒယာ ရူပသမုဒယော; အာဟာရနိရောဓာ ရူပနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ရူပနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katamañca, bhikkhave, rūpaṃ? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati, bhikkhave, rūpaṃ. Āhārasamudayā rūpasamudayo; āhāranirodhā rūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ရူပံ အဘိညာယ, ဧဝံ ရူပသမုဒယံ အဘိညာယ, ဧဝံ ရူပနိရောဓံ အဘိညာယ, ဧဝံ ရူပနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ ရူပသ္သ နိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ပဋိပန္နာ, တေ သုပ္ပဋိပန္နာ။ ယေ သုပ္ပဋိပန္နာ, တေ ဣမသ္မိံ ဓမ္မဝိနယေ ဂာဓန္တိ။

    ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ရူပံ အဘိညာယ။ပေ.။ ဧဝံ ရူပနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ, ရူပသ္သ နိဗ္ဗိဒာ ဝိရာဂာ နိရောဓာ အနုပာဒာ ဝိမုတ္တာ တေ သုဝိမုတ္တာ။ ယေ သုဝိမုတ္တာ တေ ကေဝလိနော။ ယေ ကေဝလိနော ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya…pe… evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya, rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā. Ye suvimuttā te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဝေဒနာ? ဆယိမေ, ဘိက္ခဝေ, ဝေဒနာကာယာ – စက္ခုသမ္ဖသ္သဇာ ဝေဒနာ, သောတသမ္ဖသ္သဇာ ဝေဒနာ, ဃာနသမ္ဖသ္သဇာ ဝေဒနာ, ဇိဝ္ဟာသမ္ဖသ္သဇာ ဝေဒနာ, ကာယသမ္ဖသ္သဇာ ဝေဒနာ, မနောသမ္ဖသ္သဇာ ဝေဒနာ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဝေဒနာ။ ဖသ္သသမုဒယာ ဝေဒနာသမုဒယော; ဖသ္သနိရောဓာ ဝေဒနာနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဝေဒနာနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ဝေဒနံ အဘိညာယ, ဧဝံ ဝေဒနာသမုဒယံ အဘိညာယ, ဧဝံ ဝေဒနာနိရောဓံ အဘိညာယ, ဧဝံ ဝေဒနာနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ ဝေဒနာယ နိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ပဋိပန္နာ, တေ သုပ္ပဋိပန္နာ။ ယေ သုပ္ပဋိပန္နာ, တေ ဣမသ္မိံ ဓမ္မဝိနယေ ဂာဓန္တိ။

    ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

    ‘‘ယေ စ ခော ကေစိ , ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ဝေဒနံ အဘိညာယ။ပေ.။ ဧဝံ ဝေဒနာနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ။ပေ.။ ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယ။

    ‘‘Ye ca kho keci , bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya…pe… evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သညာ? ဆယိမေ, ဘိက္ခဝေ, သညာကာယာ – ရူပသညာ, သဒ္ဒသညာ, ဂန္ဓသညာ, ရသသညာ, ဖောဋ္ဌဗ္ဗသညာ, ဓမ္မသညာ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သညာ။ ဖသ္သသမုဒယာ သညာသမုဒယော; ဖသ္သနိရောဓာ သညာနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော သညာနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။ပေ.။ ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယ။

    ‘‘Katamā ca, bhikkhave, saññā? Chayime, bhikkhave, saññākāyā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā. Ayaṃ vuccati, bhikkhave, saññā. Phassasamudayā saññāsamudayo; phassanirodhā saññānirodho. Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, သင္ခာရာ? ဆယိမေ, ဘိက္ခဝေ, စေတနာကာယာ – ရူပသဉ္စေတနာ, သဒ္ဒသဉ္စေတနာ, ဂန္ဓသဉ္စေတနာ, ရသသဉ္စေတနာ, ဖောဋ္ဌဗ္ဗသဉ္စေတနာ, ဓမ္မသဉ္စေတနာ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, သင္ခာရာ။ ဖသ္သသမုဒယာ သင္ခာရသမုဒယော; ဖသ္သနိရောဓာ သင္ခာရနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော သင္ခာရနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katame ca, bhikkhave, saṅkhārā? Chayime, bhikkhave, cetanākāyā – rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā. Ime vuccanti, bhikkhave, saṅkhārā. Phassasamudayā saṅkhārasamudayo; phassanirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ သင္ခာရေ အဘိညာယ, ဧဝံ သင္ခာရသမုဒယံ အဘိညာယ, ဧဝံ သင္ခာရနိရောဓံ အဘိညာယ, ဧဝံ သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ သင္ခာရာနံ နိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ပဋိပန္နာ, တေ သုပ္ပဋိပန္နာ။ ယေ သုပ္ပဋိပန္နာ, တေ ဣမသ္မိံ ဓမ္မဝိနယေ ဂာဓန္တိ။

    ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ သင္ခာရေ အဘိညာယ, ဧဝံ သင္ခာရသမုဒယံ အဘိညာယ, ဧဝံ သင္ခာရနိရောဓံ အဘိညာယ, ဧဝံ သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ သင္ခာရာနံ နိဗ္ဗိဒာ ဝိရာဂာ နိရောဓာ အနုပာဒာ ဝိမုတ္တာ, တေ သုဝိမုတ္တာ။ ယေ သုဝိမုတ္တာ, တေ ကေဝလိနော။ ယေ ကေဝလိနော ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဝိညာဏံ? ဆယိမေ, ဘိက္ခဝေ, ဝိညာဏကာယာ – စက္ခုဝိညာဏံ, သောတဝိညာဏံ, ဃာနဝိညာဏံ, ဇိဝ္ဟာဝိညာဏံ, ကာယဝိညာဏံ, မနောဝိညာဏံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဝိညာဏံ။ နာမရူပသမုဒယာ ဝိညာဏသမုဒယော; နာမရူပနိရောဓာ ဝိညာဏနိရောဓော။ အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဝိညာဏနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo; nāmarūpanirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ဝိညာဏံ အဘိညာယ, ဧဝံ ဝိညာဏသမုဒယံ အဘိညာယ, ဧဝံ ဝိညာဏနိရောဓံ အဘိညာယ, ဧဝံ ဝိညာဏနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ ဝိညာဏသ္သ နိဗ္ဗိဒာယ ဝိရာဂာယ နိရောဓာယ ပဋိပန္နာ, တေ သုပ္ပဋိပန္နာ။ ယေ သုပ္ပဋိပန္နာ, တေ ဣမသ္မိံ ဓမ္မဝိနယေ ဂာဓန္တိ။

    ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဧဝံ ဝိညာဏံ အဘိညာယ, ဧဝံ ဝိညာဏသမုဒယံ အဘိညာယ, ဧဝံ ဝိညာဏနိရောဓံ အဘိညာယ, ဧဝံ ဝိညာဏနိရောဓဂာမိနိံ ပဋိပဒံ အဘိညာယ ဝိညာဏသ္သ နိဗ္ဗိဒာ ဝိရာဂာ နိရောဓာ အနုပာဒာ ဝိမုတ္တာ, တေ သုဝိမုတ္တာ။ ယေ သုဝိမုတ္တာ, တေ ကေဝလိနော။ ယေ ကေဝလိနော ဝဋ္ဋံ တေသံ နတ္ထိ ပညာပနာယာ’’တိ။ စတုတ္ထံ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāyā’’ti. Catutthaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၄. ဥပာဒာနပရိပဝတ္တသုတ္တဝဏ္ဏနာ • 4. Upādānaparipavattasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၄. ဥပာဒာနပရိပဝတ္တသုတ္တဝဏ္ဏနာ • 4. Upādānaparipavattasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact