Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उपज्झायवत्तकथावण्णना

    Upajjhāyavattakathāvaṇṇanā

    ६४. वज्‍जावज्‍जं उपनिज्झायतीति उपज्झायो, नत्थि उपज्झायो एतेसन्ति अनुपज्झायका। तेनाह ‘‘वज्‍जावज्‍जं उपनिज्झायकेन गरुना विरहिता’’ति। तत्थ वज्‍जावज्‍जन्ति खुद्दकं महन्तञ्‍च वज्‍जं। वुद्धिअत्थो हि अयमकारो ‘‘फलाफल’’न्तिआदीसु विय। उत्तिट्ठपत्तन्ति एत्थ उच्छिट्ठ-सद्दसमानत्थो उत्तिट्ठ-सद्दो। तेनेवाह ‘‘तस्मिञ्हि मनुस्सा उच्छिट्ठसञ्‍ञिनो, तस्मा उत्तिट्ठपत्तन्ति वुत्त’’न्ति। पिण्डाय चरणकपत्तन्ति इमिना पन पत्तस्स सरूपदस्सनमुखेन उच्छिट्ठकप्पनाय कारणं विभावितं। तस्मिन्ति तस्मिं पिण्डाय चरणकपत्ते।

    64. Vajjāvajjaṃ upanijjhāyatīti upajjhāyo, natthi upajjhāyo etesanti anupajjhāyakā. Tenāha ‘‘vajjāvajjaṃ upanijjhāyakena garunā virahitā’’ti. Tattha vajjāvajjanti khuddakaṃ mahantañca vajjaṃ. Vuddhiattho hi ayamakāro ‘‘phalāphala’’ntiādīsu viya. Uttiṭṭhapattanti ettha ucchiṭṭha-saddasamānattho uttiṭṭha-saddo. Tenevāha ‘‘tasmiñhi manussā ucchiṭṭhasaññino, tasmā uttiṭṭhapattanti vutta’’nti. Piṇḍāya caraṇakapattanti iminā pana pattassa sarūpadassanamukhena ucchiṭṭhakappanāya kāraṇaṃ vibhāvitaṃ. Tasminti tasmiṃ piṇḍāya caraṇakapatte.

    ६५. सगारवा सप्पतिस्साति एत्थ गरुभावो गारवं, पासाणच्छत्तं विय गरुकरणीयता। सह गारवेनाति सगारवा। गरुना किस्मिञ्‍चि वुत्ते गारववसेन पतिस्सवनं पतिस्सो, पतिस्सवभूतं तंसभागञ्‍च यंकिञ्‍चि गारवन्ति अत्थो। सह पतिस्सेनाति सप्पतिस्सा, ओवादं सम्पटिच्छन्ताति अत्थो । पतिस्सीयतीति वा पतिस्सो, गरुकातब्बो। तेन सह पतिस्सेनाति सप्पतिस्सा। अट्ठकथायं पन ब्यञ्‍जनविचारं अकत्वा अत्थमत्तमेव दस्सेतुं ‘‘गरुकभावञ्‍चेव जेट्ठकभावञ्‍च उपट्ठपेत्वा’’ति वुत्तं। साहूति साधु। लहूति अगरु, मम तुय्हं उपज्झायभावे भारियं नाम नत्थीति अत्थो। ओपायिकन्ति उपायपटिसंयुत्तं ते उपज्झायग्गहणं इमिना उपायेन त्वं मे इतो पट्ठाय भारो जातोसीति वुत्तं होति। पतिरूपन्ति अनुरूपं तव उपज्झायग्गहणन्ति अत्थो। पासादिकेनाति पसादावहेन कायवचीपयोगेन। सम्पादेहीति तिविधसिक्खं निप्फादेहीति अत्थो। कायेन वाति हत्थमुद्दादिं दस्सेन्तो कायेन वा विञ्‍ञापेति। गहितो तया…पे॰… विञ्‍ञापेतीति ‘‘साहू’’तिआदीसु एकं वदन्तोयेव इममत्थं विञ्‍ञापेतीति वुच्‍चति। तेनेवाह ‘‘इदमेव ही’’तिआदि। साधूति सम्पटिच्छनं सन्धायाति उपज्झायेन ‘‘साहू’’ति वुत्ते सद्धिविहारिकस्स ‘‘साधू’’ति सम्पटिच्छनवचनं सन्धाय। कस्मा नप्पमाणन्ति आह ‘‘आयाचनदानमत्तेन ही’’तिआदि, सद्धिविहारिकस्स ‘‘उपज्झायो मे, भन्ते, होही’’ति आयाचनमत्तेन, उपज्झायस्स च ‘‘साहू’’तिआदिना दानवचनमत्तेनाति अत्थो। न एत्थ सम्पटिच्छनं अङ्गन्ति सद्धिविहारिकस्स सम्पटिच्छनवचनं एत्थ उपज्झायग्गहणे अङ्गं न होति।

    65.Sagāravā sappatissāti ettha garubhāvo gāravaṃ, pāsāṇacchattaṃ viya garukaraṇīyatā. Saha gāravenāti sagāravā. Garunā kismiñci vutte gāravavasena patissavanaṃ patisso, patissavabhūtaṃ taṃsabhāgañca yaṃkiñci gāravanti attho. Saha patissenāti sappatissā, ovādaṃ sampaṭicchantāti attho . Patissīyatīti vā patisso, garukātabbo. Tena saha patissenāti sappatissā. Aṭṭhakathāyaṃ pana byañjanavicāraṃ akatvā atthamattameva dassetuṃ ‘‘garukabhāvañceva jeṭṭhakabhāvañca upaṭṭhapetvā’’ti vuttaṃ. Sāhūti sādhu. Lahūti agaru, mama tuyhaṃ upajjhāyabhāve bhāriyaṃ nāma natthīti attho. Opāyikanti upāyapaṭisaṃyuttaṃ te upajjhāyaggahaṇaṃ iminā upāyena tvaṃ me ito paṭṭhāya bhāro jātosīti vuttaṃ hoti. Patirūpanti anurūpaṃ tava upajjhāyaggahaṇanti attho. Pāsādikenāti pasādāvahena kāyavacīpayogena. Sampādehīti tividhasikkhaṃ nipphādehīti attho. Kāyena vāti hatthamuddādiṃ dassento kāyena vā viññāpeti. Gahito tayā…pe… viññāpetīti ‘‘sāhū’’tiādīsu ekaṃ vadantoyeva imamatthaṃ viññāpetīti vuccati. Tenevāha ‘‘idameva hī’’tiādi. Sādhūti sampaṭicchanaṃ sandhāyāti upajjhāyena ‘‘sāhū’’ti vutte saddhivihārikassa ‘‘sādhū’’ti sampaṭicchanavacanaṃ sandhāya. Kasmā nappamāṇanti āha ‘‘āyācanadānamattena hī’’tiādi, saddhivihārikassa ‘‘upajjhāyo me, bhante, hohī’’ti āyācanamattena, upajjhāyassa ca ‘‘sāhū’’tiādinā dānavacanamattenāti attho. Na ettha sampaṭicchanaṃ aṅganti saddhivihārikassa sampaṭicchanavacanaṃ ettha upajjhāyaggahaṇe aṅgaṃ na hoti.

    ६६. सम्मावत्तनाति सम्मापवत्ति। अस्साति सद्धिविहारिकस्स। तादिसमेव मुखधोवनोदकं दातब्बन्ति उतुम्हि सरीरसभावे च एकाकारे तादिसमेव दातब्बं। द्वे चीवरानीति पारुपनं सङ्घाटिञ्‍च सन्धाय वदति। यदि एवं ‘‘सङ्घाटियो’’ति कस्मा वुत्तन्ति आह ‘‘सब्बञ्हि चीवरं सङ्घटितत्ता सङ्घाटीति वुच्‍चती’’ति। पदवीतिहारेहीति एत्थ पदं वीतिहरति एत्थाति पदवीतिहारो, पदवीतिहरणट्ठानं दूतविलम्बितं अकत्वा समगमने द्विन्‍नं पदानं अन्तरे मुट्ठिरतनमत्तं। पदानं वा वीतिहरणं अभिमुखं हरित्वा निक्खेपो पदवीतिहारोति एवमेत्थ अत्थो दट्ठब्बो। इतो पट्ठायाति ‘‘न उपज्झायस्स भणमानस्सा’’ति एत्थ वुत्त -कारतो पट्ठाय। सब्बत्थ दुक्‍कटापत्ति वेदितब्बाति ‘‘ईदिसेसु गिलानोपि न मुच्‍चती’’ति दस्सनत्थं वुत्तं। अञ्‍ञम्पि हि यथावुत्तं उपज्झायवत्तं अनादरियेन अकरोन्तस्स अगिलानस्स वत्तभेदे सब्बत्थ दुक्‍कटमेव। तेनेव वक्खति ‘‘अगिलानेन हि सद्धिविहारिकेन सट्ठिवस्सेनपि सब्बं उपज्झायवत्तं कातब्बं, अनादरेन अकरोन्तस्स वत्तभेदे दुक्‍कटं। न-कारपटिसंयुत्तेसु पन पदेसु गिलानस्सपि पटिक्खित्तकिरियं करोन्तस्स दुक्‍कटमेवा’’ति (महाव॰ अट्ठ॰ ६४)। आपत्तिया आसन्‍नवाचन्ति आपत्तिजनकमेव वचनं सन्धाय वदति। याय हि वाचाय आपत्तिं आपज्‍जति, सा वाचा तस्सा आपत्तिया आसन्‍नाति वुच्‍चति।

    66.Sammāvattanāti sammāpavatti. Assāti saddhivihārikassa. Tādisameva mukhadhovanodakaṃ dātabbanti utumhi sarīrasabhāve ca ekākāre tādisameva dātabbaṃ. Dve cīvarānīti pārupanaṃ saṅghāṭiñca sandhāya vadati. Yadi evaṃ ‘‘saṅghāṭiyo’’ti kasmā vuttanti āha ‘‘sabbañhi cīvaraṃ saṅghaṭitattā saṅghāṭīti vuccatī’’ti. Padavītihārehīti ettha padaṃ vītiharati etthāti padavītihāro, padavītiharaṇaṭṭhānaṃ dūtavilambitaṃ akatvā samagamane dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Padānaṃ vā vītiharaṇaṃ abhimukhaṃ haritvā nikkhepo padavītihāroti evamettha attho daṭṭhabbo. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha vutta na-kārato paṭṭhāya. Sabbattha dukkaṭāpatti veditabbāti ‘‘īdisesu gilānopi na muccatī’’ti dassanatthaṃ vuttaṃ. Aññampi hi yathāvuttaṃ upajjhāyavattaṃ anādariyena akarontassa agilānassa vattabhede sabbattha dukkaṭameva. Teneva vakkhati ‘‘agilānena hi saddhivihārikena saṭṭhivassenapi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādarena akarontassa vattabhede dukkaṭaṃ. Na-kārapaṭisaṃyuttesu pana padesu gilānassapi paṭikkhittakiriyaṃ karontassa dukkaṭamevā’’ti (mahāva. aṭṭha. 64). Āpattiyā āsannavācanti āpattijanakameva vacanaṃ sandhāya vadati. Yāya hi vācāya āpattiṃ āpajjati, sā vācā tassā āpattiyā āsannāti vuccati.

    चीवरेन पत्तं वेठेत्वाति एत्थ ‘‘उत्तरासङ्गस्स एकेन कण्णेन वेठेत्वा’’ति गण्ठिपदेसु वुत्तं। गामेति गामपरियापन्‍ने तादिसे किस्मिञ्‍चि पदेसे। अन्तरघरेति अन्तोगेहे। पटिक्‍कमनेति आसनसालायं। तिक्खत्तुं पानीयेन पुच्छितब्बोति सम्बन्धो, आदिम्हि मज्झे अन्तेति एवं तिक्खत्तुं पुच्छितब्बोति अत्थो। उपकट्ठोति आसन्‍नो। धोतवालिकायाति निरजाय परिसुद्धवालिकाय। सचे पहोतीति वुत्तमेवत्थं विभावेति ‘‘न केनचि गेलञ्‍ञेन अभिभूतो होती’’ति। परिवेणं गन्त्वाति उपज्झायस्स परिवेणं गन्त्वा।

    Cīvarena pattaṃ veṭhetvāti ettha ‘‘uttarāsaṅgassa ekena kaṇṇena veṭhetvā’’ti gaṇṭhipadesu vuttaṃ. Gāmeti gāmapariyāpanne tādise kismiñci padese. Antaraghareti antogehe. Paṭikkamaneti āsanasālāyaṃ. Tikkhattuṃ pānīyena pucchitabboti sambandho, ādimhi majjhe anteti evaṃ tikkhattuṃ pucchitabboti attho. Upakaṭṭhoti āsanno. Dhotavālikāyāti nirajāya parisuddhavālikāya. Sace pahotīti vuttamevatthaṃ vibhāveti ‘‘na kenaci gelaññena abhibhūto hotī’’ti. Pariveṇaṃ gantvāti upajjhāyassa pariveṇaṃ gantvā.

    उपज्झायवत्तकथावण्णना निट्ठिता।

    Upajjhāyavattakathāvaṇṇanā niṭṭhitā.

    ६७. सद्धिविहारिकवत्तकथा उत्तानत्थायेव।

    67. Saddhivihārikavattakathā uttānatthāyeva.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi
    १५. उपज्झायवत्तकथा • 15. Upajjhāyavattakathā
    १६. सद्धिविहारिकवत्तकथा • 16. Saddhivihārikavattakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā
    उपज्झायवत्तकथा • Upajjhāyavattakathā
    सद्धिविहारिकवत्तकथा • Saddhivihārikavattakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपज्झायवत्तकथावण्णना • Upajjhāyavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā
    उपज्झायवत्तकथावण्णना • Upajjhāyavattakathāvaṇṇanā
    सद्धिविहारिकवत्तकथावण्णना • Saddhivihārikavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    १५. उपज्झायवत्तकथा • 15. Upajjhāyavattakathā
    १६. सद्धिविहारिकवत्तकथा • 16. Saddhivihārikavattakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact