Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၄. ဥပ္ပာဒာသုတ္တံ

    4. Uppādāsuttaṃ

    ၁၃၇. ‘‘ဥပ္ပာဒာ ဝာ, ဘိက္ခဝေ, တထာဂတာနံ အနုပ္ပာဒာ ဝာ တထာဂတာနံ, ဌိတာဝ သာ ဓာတု ဓမ္မဋ္ဌိတတာ ဓမ္မနိယာမတာ။ သဗ္ဗေ သင္ခာရာ အနိစ္စာ။ တံ တထာဂတော အဘိသမ္ဗုဇ္ဈတိ အဘိသမေတိ။ အဘိသမ္ဗုဇ္ဈိတ္ဝာ အဘိသမေတ္ဝာ အာစိက္ခတိ ဒေသေတိ ပညာပေတိ ပဋ္ဌပေတိ ဝိဝရတိ ဝိဘဇတိ ဥတ္တာနီကရောတိ – ‘သဗ္ဗေ သင္ခာရာ အနိစ္စာ’တိ။ ဥပ္ပာဒာ ဝာ, ဘိက္ခဝေ, တထာဂတာနံ အနုပ္ပာဒာ ဝာ တထာဂတာနံ ဌိတာဝ သာ ဓာတု ဓမ္မဋ္ဌိတတာ ဓမ္မနိယာမတာ။ သဗ္ဗေ သင္ခာရာ ဒုက္ခာ။ တံ တထာဂတော အဘိသမ္ဗုဇ္ဈတိ အဘိသမေတိ။ အဘိသမ္ဗုဇ္ဈိတ္ဝာ အဘိသမေတ္ဝာ အာစိက္ခတိ ဒေသေတိ ပညာပေတိ ပဋ္ဌပေတိ ဝိဝရတိ ဝိဘဇတိ ဥတ္တာနီကရောတိ – ‘သဗ္ဗေ သင္ခာရာ ဒုက္ခာ’တိ။ ဥပ္ပာဒာ ဝာ, ဘိက္ခဝေ, တထာဂတာနံ အနုပ္ပာဒာ ဝာ တထာဂတာနံ ဌိတာဝ သာ ဓာတု ဓမ္မဋ္ဌိတတာ ဓမ္မနိယာမတာ။ သဗ္ဗေ ဓမ္မာ အနတ္တာ။ တံ တထာဂတော အဘိသမ္ဗုဇ္ဈတိ အဘိသမေတိ။ အဘိသမ္ဗုဇ္ဈိတ္ဝာ အဘိသမေတ္ဝာ အာစိက္ခတိ ဒေသေတိ ပညာပေတိ ပဋ္ဌပေတိ ဝိဝရတိ ဝိဘဇတိ ဥတ္တာနီကရောတိ – ‘သဗ္ဗေ ဓမ္မာ အနတ္တာ’’’တိ။ စတုတ္ထံ။

    137. ‘‘Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā aniccā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – ‘sabbe saṅkhārā aniccā’ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā dukkhā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – ‘sabbe saṅkhārā dukkhā’ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe dhammā anattā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – ‘sabbe dhammā anattā’’’ti. Catutthaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၄. ဥပ္ပာဒာသုတ္တဝဏ္ဏနာ • 4. Uppādāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၄. ဥပ္ပာဒာသုတ္တဝဏ္ဏနာ • 4. Uppādāsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact