Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उरुवेलपाटिहारियकथावण्णना

    Uruvelapāṭihāriyakathāvaṇṇanā

    ३७-३८. उरुवेलकस्सपवत्थुम्हि जटिलोति जटाधरो। जटा अस्स अत्थीति हि जटिलो। नेतीति नायको, सामं विनेति अत्तनो लद्धिं सिक्खापेतीति विनायको। सचे ते कस्सप अगरूति कस्सप सचे तुय्हं भारियं अफासुकं किञ्‍चि नत्थि। अग्यागारेति अग्गिसालायं। उभिन्‍नं सजोतिभूतानन्ति उभोसु सजोतिभूतेसु पज्‍जलितेसु। यत्र हि नामाति यो नाम।

    37-38. Uruvelakassapavatthumhi jaṭiloti jaṭādharo. Jaṭā assa atthīti hi jaṭilo. Netīti nāyako, sāmaṃ vineti attano laddhiṃ sikkhāpetīti vināyako. Sace te kassapa agarūti kassapa sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi. Agyāgāreti aggisālāyaṃ. Ubhinnaṃ sajotibhūtānanti ubhosu sajotibhūtesu pajjalitesu. Yatra hi nāmāti yo nāma.

    ३९. अज्‍जण्होति अज्‍ज एकदिवसं। अग्गिसालम्हीति अग्यागारे। सुमनमनसोति सुन्दरचित्तसङ्खातमनो। तेजोधातूसु कुसलोति तेजोकसिणसमापत्तीसु कुसलो। उदिच्छरेति उल्‍लोकेसुं, परिवारेसुन्ति वा अत्थो। पत्तम्हि ओदहित्वाति पत्ते पक्खिपित्वा। धुवभत्तेनाति निच्‍चभत्तेन।

    39.Ajjaṇhoti ajja ekadivasaṃ. Aggisālamhīti agyāgāre. Sumanamanasoti sundaracittasaṅkhātamano. Tejodhātūsu kusaloti tejokasiṇasamāpattīsu kusalo. Udicchareti ullokesuṃ, parivāresunti vā attho. Pattamhi odahitvāti patte pakkhipitvā. Dhuvabhattenāti niccabhattena.

    ४०. अभिक्‍कन्ताय रत्तियाति एत्थ अभिक्‍कन्त-सद्दो खये वत्तति, तेन परिक्खीणायरत्तियाति अत्थो। एते हि चत्तारो महाराजानो मज्झिमयामसमनन्तरे आगता। नियामो किरेस देवतानं, यदिदं बुद्धानं वा बुद्धसावकानं वा उपट्ठानं आगच्छन्ता मज्झिमयामसमनन्तरे आगच्छन्ति। अभिक्‍कन्तवण्णाति अभिरूपछविवण्णा, इट्ठवण्णा मनापवण्णाति वुत्तं होति। देवता हि मनुस्सलोकं आगच्छमाना पकतिवण्णं पकतिइद्धिं जहित्वा ओळारिकं अत्तभावं कत्वा अतिरेकवण्णवत्थालङ्कारकायादीहि ओभासं मुञ्‍चमानादिवसेन च दिब्बं इद्धानुभावञ्‍च निम्मिनित्वा नटसमज्‍जादीनि गच्छन्ता मनुस्सा विय अभिसङ्खतेन कायेन आगच्छन्ति। तत्थ कामावचरा अनभिसङ्खतेनपि आगन्तुं सक्‍कोन्ति ओळारिकरूपत्ता। तथा हि ते कबळीकाराहारभक्खा, रूपावचरा पन अनभिसङ्खतेन कायेन आगन्तुं न सक्‍कोन्ति सुखुमतररूपत्ता। तेसञ्हि अतिसुखुमोव अत्तभावो, न तेन इरियापथकप्पनं होति। तस्मा ब्रह्मलोकेपि ब्रह्मानो येभुय्येन निम्मितरूपेनेव पवत्तन्ति। मूलपटिसन्धिरूपञ्हि नेसं अतिविय सुखुममहारूपं, केवलं तं चित्तुप्पादस्स निस्सयाधिट्ठानभूतं सण्ठानवन्तं हुत्वा तिट्ठति।

    40.Abhikkantāya rattiyāti ettha abhikkanta-saddo khaye vattati, tena parikkhīṇāyarattiyāti attho. Ete hi cattāro mahārājāno majjhimayāmasamanantare āgatā. Niyāmo kiresa devatānaṃ, yadidaṃ buddhānaṃ vā buddhasāvakānaṃ vā upaṭṭhānaṃ āgacchantā majjhimayāmasamanantare āgacchanti. Abhikkantavaṇṇāti abhirūpachavivaṇṇā, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ jahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇavatthālaṅkārakāyādīhi obhāsaṃ muñcamānādivasena ca dibbaṃ iddhānubhāvañca nimminitvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Tattha kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti oḷārikarūpattā. Tathā hi te kabaḷīkārāhārabhakkhā, rūpāvacarā pana anabhisaṅkhatena kāyena āgantuṃ na sakkonti sukhumatararūpattā. Tesañhi atisukhumova attabhāvo, na tena iriyāpathakappanaṃ hoti. Tasmā brahmalokepi brahmāno yebhuyyena nimmitarūpeneva pavattanti. Mūlapaṭisandhirūpañhi nesaṃ ativiya sukhumamahārūpaṃ, kevalaṃ taṃ cittuppādassa nissayādhiṭṭhānabhūtaṃ saṇṭhānavantaṃ hutvā tiṭṭhati.

    केवलकप्पन्ति एत्थ केवल-सद्दस्स अनवसेसत्तं अत्थो, कप्प-सद्दस्स समन्तभावो, तस्मा केवलकप्पं वनसण्डन्ति अनवसेसं समन्ततो वनसण्डन्ति अत्थो। अनवसेसं फरितुं समत्थस्सपि हि ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बसो फरतीति दस्सेतुं समन्तत्थो कप्प-सद्दो गहितो। अथ वा ईसं असमत्थं केवलकप्पं। भगवतो पभाय अनोभासितमेव हि पदेसं देवता अत्तनो पभाय ओभासेन्ति। न हि भगवतो पभा कायचि पभाय अभिभूयति, सूरियादीनम्पि पन पभं सा अभिभुय्य तिट्ठतीति। ओभासेत्वाति वत्थालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दो विय सूरियो विय च एकोभासं एकपज्‍जोतं करित्वाति अत्थो। देवतानञ्हि सरीराभा दसद्वादसयोजनमत्तट्ठानं ततो भिय्योपि फरित्वा तिट्ठति, तथा वत्थाभरणादीसु समुट्ठिता पभा। चतुद्दिसाति चतूसु दिसासु। यत्र हि नामाति यं नाम।

    Kevalakappanti ettha kevala-saddassa anavasesattaṃ attho, kappa-saddassa samantabhāvo, tasmā kevalakappaṃ vanasaṇḍanti anavasesaṃ samantato vanasaṇḍanti attho. Anavasesaṃ pharituṃ samatthassapi hi obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbaso pharatīti dassetuṃ samantattho kappa-saddo gahito. Atha vā īsaṃ asamatthaṃ kevalakappaṃ. Bhagavato pabhāya anobhāsitameva hi padesaṃ devatā attano pabhāya obhāsenti. Na hi bhagavato pabhā kāyaci pabhāya abhibhūyati, sūriyādīnampi pana pabhaṃ sā abhibhuyya tiṭṭhatīti. Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, cando viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Devatānañhi sarīrābhā dasadvādasayojanamattaṭṭhānaṃ tato bhiyyopi pharitvā tiṭṭhati, tathā vatthābharaṇādīsu samuṭṭhitā pabhā. Catuddisāti catūsu disāsu. Yatra hi nāmāti yaṃ nāma.

    ४३. अङ्गमगधाति उभो अङ्गमगधरट्ठवासिनो। इद्धिपाटिहारियन्ति इद्धिभूतं पाटिहारियं, न आदेसनानुसासनीपाटिहारियन्ति अत्थो। तिविधञ्हि पाटिहारियं इद्धिपाटिहारियं आदेसनापाटिहारियं अनुसासनीपाटिहारियन्ति। तत्थ ‘‘इध भिक्खु एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति आविभावं तिरोभाव’’न्तिआदिनयप्पवत्तं (दी॰ नि॰ १.२३८-२३९; म॰ नि॰ १.१४७; सं॰ नि॰ २.७०; ५.८३४) इद्धिविधमेव इद्धिपाटिहारियं। ‘‘इध भिक्खु परसत्तानं परपुग्गलानं चित्तम्पि आदिसति, चेतसिकम्पि आदिसति, वितक्‍कितम्पि आदिसति, विचारितम्पि आदिसति ‘एवम्पि ते मनो, इत्थम्पि ते मनो’’’तिआदिनयप्पवत्तं (पटि॰ म॰ ३.३०) परस्स चित्तं ञत्वा कथनं आदेसनापाटिहारियं। ‘‘इध भिक्खु एवमनुसासति ‘एवं वितक्‍केथ, मा एवं वितक्‍कयित्थ, एवं मनसि करोथ, मा एवं मानसा करित्थ, इदं पजहथ, इदं उपसम्पज्‍ज विहरथा’’’ति (पटि॰ म॰ ३.३०) एवमादिनयप्पवत्ता सावकानं बुद्धानञ्‍च सब्बकालं देसेतब्बधम्मदेसना अनुसासनीपाटिहारियं

    43.Aṅgamagadhāti ubho aṅgamagadharaṭṭhavāsino. Iddhipāṭihāriyanti iddhibhūtaṃ pāṭihāriyaṃ, na ādesanānusāsanīpāṭihāriyanti attho. Tividhañhi pāṭihāriyaṃ iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyanti. Tattha ‘‘idha bhikkhu ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāva’’ntiādinayappavattaṃ (dī. ni. 1.238-239; ma. ni. 1.147; saṃ. ni. 2.70; 5.834) iddhividhameva iddhipāṭihāriyaṃ. ‘‘Idha bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati ‘evampi te mano, itthampi te mano’’’tiādinayappavattaṃ (paṭi. ma. 3.30) parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ. ‘‘Idha bhikkhu evamanusāsati ‘evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasi karotha, mā evaṃ mānasā karittha, idaṃ pajahatha, idaṃ upasampajja viharathā’’’ti (paṭi. ma. 3.30) evamādinayappavattā sāvakānaṃ buddhānañca sabbakālaṃ desetabbadhammadesanā anusāsanīpāṭihāriyaṃ.

    तत्थ (उदा॰ अट्ठ॰ १) पाटिहारियपदस्स वचनत्थं पटिपक्खहरणतो रागादिकिलेसापनयनतो पाटिहारियन्ति वदन्ति। भगवतो पन पटिपक्खा रागादयो न सन्ति ये हरितब्बा, पुथुज्‍जनानम्पि विगतूपक्‍किलेसे अट्ठगुणसमन्‍नागते चित्ते हतपटिपक्खे इद्धिविधं वत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्‍का इध पाटिहारियन्ति वत्तुं। सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो पाटिहारियन्ति वुत्तं, एवं सति युत्तमेतं। अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं। ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति। पटीति वा अयं सद्दो पच्छाति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्‍ञो आगञ्छि ब्राह्मणो’’तिआदीसु (चूळनि॰ वत्थुगाथा ४) विय, तस्मा समाहिते चित्ते विगतूपक्‍किलेसेन कतकिच्‍चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं, अत्तनो वा उपक्‍किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं, इद्धिआदेसनानुसासनियो च विगतूपक्‍किलेसेन कतकिच्‍चेन सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्‍किलेसेसु परसत्तानं उपक्‍किलेसहरणानि होन्तीति पटिहारियानि भवन्ति, पटिहारियमेव पाटिहारियं। पटिहारिये वा इद्धिआदेसनानुसासनीसमुदाये भवं एकेकं पाटिहारियन्ति वुच्‍चति। पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं निमित्तभूते, ततो वा आगतन्ति पाटिहारियं। स्वातनायाति स्वे दातब्बस्स अत्थाय।

    Tattha (udā. aṭṭha. 1) pāṭihāriyapadassa vacanatthaṃ paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriyanti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ vattati, tasmā tattha pavattavohārena ca na sakkā idha pāṭihāriyanti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato pāṭihāriyanti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. Paṭīti vā ayaṃ saddo pacchāti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilesena katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanīsamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Svātanāyāti sve dātabbassa atthāya.

    ४४. पंसुकूलं उप्पन्‍नं होतीति परियेसमानस्स पटिलाभवसेन उप्पन्‍नं होति। विचित्तपाटिहारियदस्सनत्थाव सा परियेसना। यस्मा पाणिना फुट्ठमत्ते सा पोक्खरणी निम्मिता अहोसि, तस्मा वुत्तं ‘‘पाणिना पोक्खरणिं खणित्वा’’ति।

    44.Paṃsukūlaṃuppannaṃ hotīti pariyesamānassa paṭilābhavasena uppannaṃ hoti. Vicittapāṭihāriyadassanatthāva sā pariyesanā. Yasmā pāṇinā phuṭṭhamatte sā pokkharaṇī nimmitā ahosi, tasmā vuttaṃ ‘‘pāṇinā pokkharaṇiṃ khaṇitvā’’ti.

    ४६-४९. जटिलाति तापसा। ते हि जटाधारिताय इध ‘‘जटिला’’ति वुत्ता। अन्तरट्ठकासु हिमपातसमयेति हेमन्तस्स उतुनो अब्भन्तरभूते माघमासस्स अवसाने चतस्सो, फग्गुणमासस्स आदिम्हि चतस्सोति एवं उभिन्‍नमन्तरे अट्ठरत्तीसु हिमपतनकाले। नेरञ्‍जराय उम्मुज्‍जन्तीति केचि तस्मिं तित्थसम्मते उदके पठमं निमुग्गसकलसरीरा ततो उम्मुज्‍जन्ता वुट्ठहन्ति उप्पिलवन्ति। निमुज्‍जन्तीति ससीसं उदके ओसीदन्ति। उम्मुज्‍जननिमुज्‍जनम्पि करोन्तीति पुनप्पुनं उम्मुज्‍जननिमुज्‍जनानिपि करोन्ति। तत्थ हि केचि ‘‘एकुम्मुज्‍जनेनेव पापसुद्धि होती’’ति एवंदिट्ठिका, ते उम्मुज्‍जनमेव कत्वा गच्छन्ति। उम्मुज्‍जनं पन निमुज्‍जनमन्तरेन नत्थीति अविनाभावतो निमुज्‍जनम्पि ते करोन्तियेव। येपि ‘‘एकनिमुज्‍जनेनेव पापसुद्धि होती’’ति एवंदिट्ठिका, तेपि एकवारमेव निमुज्‍जित्वा वुत्तनयेनेव अविनाभावतो उम्मुज्‍जनम्पि कत्वा पक्‍कमन्ति। अपरे ‘‘पुनप्पुनं उम्मुज्‍जननिमुज्‍जनानि कत्वा नहाते पापसुद्धि होती’’ति एवंदिट्ठिका, ते कालेन कालं उम्मुज्‍जननिमुज्‍जनानि करोन्ति। ते सब्बेपि सन्धाय वुत्तं ‘‘उम्मुज्‍जन्तिपि निमुज्‍जन्तिपि उम्मुज्‍जननिमुज्‍जनम्पि करोन्ती’’ति। एत्थ च किञ्‍चापि निमुज्‍जनपुब्बकं उम्मुज्‍जनं, निमुज्‍जनमेव पन करोन्ता कतिपया, उम्मुज्‍जनं तदुभयञ्‍च करोन्ता बहूति तेसं येभुय्यभावदस्सनत्थं उम्मुज्‍जनं पठमं वुत्तं।

    46-49.Jaṭilāti tāpasā. Te hi jaṭādhāritāya idha ‘‘jaṭilā’’ti vuttā. Antaraṭṭhakāsu himapātasamayeti hemantassa utuno abbhantarabhūte māghamāsassa avasāne catasso, phagguṇamāsassa ādimhi catassoti evaṃ ubhinnamantare aṭṭharattīsu himapatanakāle. Nerañjarāya ummujjantīti keci tasmiṃ titthasammate udake paṭhamaṃ nimuggasakalasarīrā tato ummujjantā vuṭṭhahanti uppilavanti. Nimujjantīti sasīsaṃ udake osīdanti. Ummujjananimujjanampi karontīti punappunaṃ ummujjananimujjanānipi karonti. Tattha hi keci ‘‘ekummujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te ummujjanameva katvā gacchanti. Ummujjanaṃ pana nimujjanamantarena natthīti avinābhāvato nimujjanampi te karontiyeva. Yepi ‘‘ekanimujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, tepi ekavārameva nimujjitvā vuttanayeneva avinābhāvato ummujjanampi katvā pakkamanti. Apare ‘‘punappunaṃ ummujjananimujjanāni katvā nahāte pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te kālena kālaṃ ummujjananimujjanāni karonti. Te sabbepi sandhāya vuttaṃ ‘‘ummujjantipi nimujjantipi ummujjananimujjanampi karontī’’ti. Ettha ca kiñcāpi nimujjanapubbakaṃ ummujjanaṃ, nimujjanameva pana karontā katipayā, ummujjanaṃ tadubhayañca karontā bahūti tesaṃ yebhuyyabhāvadassanatthaṃ ummujjanaṃ paṭhamaṃ vuttaṃ.

    ५०-५१. उदकवाहकोति उदकोघो। रेणुहतायाति रजोगताय, रजोकिण्णायाति वुत्तं होति। नेव च खो त्वं कस्सप अरहाति एतेन तदा कस्सपस्स असेक्खभावं पटिक्खिपति, नापि अरहत्तमग्गसमापन्‍नोति एतेन सेक्खभावं। उभयेनपिस्स अनरियभावमेव दीपेति। सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्ससि अरहत्तमग्गं वा समापन्‍नोति इमिना पनस्स कल्याणपुथुज्‍जनभावम्पि पटिक्खिपति। तत्थ पटिपदाति सीलविसुद्धिआदयो छ विसुद्धियो। पटिपज्‍जति एताय अरियमग्गोति पटिपदा। अस्ससीति भवेय्यासि। चिरपटिकाति चिरकालतो पट्ठाय, नागदमनतो पट्ठायाति अत्थो। खारिकाजमिस्सन्ति एत्थ खारीति अरणीकमण्डलुसूचिआदयो तापसपरिक्खारा, तं हरणकाजं खारिकाजं। अग्गिहुतमिस्सन्ति दब्बिआदिअग्गिपूजोपकरणं।

    50-51.Udakavāhakoti udakogho. Reṇuhatāyāti rajogatāya, rajokiṇṇāyāti vuttaṃ hoti. Neva ca kho tvaṃ kassapa arahāti etena tadā kassapassa asekkhabhāvaṃ paṭikkhipati, nāpi arahattamaggasamāpannoti etena sekkhabhāvaṃ. Ubhayenapissa anariyabhāvameva dīpeti. Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assasi arahattamaggaṃ vā samāpannoti iminā panassa kalyāṇaputhujjanabhāvampi paṭikkhipati. Tattha paṭipadāti sīlavisuddhiādayo cha visuddhiyo. Paṭipajjati etāya ariyamaggoti paṭipadā. Assasīti bhaveyyāsi. Cirapaṭikāti cirakālato paṭṭhāya, nāgadamanato paṭṭhāyāti attho. Khārikājamissanti ettha khārīti araṇīkamaṇḍalusūciādayo tāpasaparikkhārā, taṃ haraṇakājaṃ khārikājaṃ. Aggihutamissanti dabbiādiaggipūjopakaraṇaṃ.

    ५२-५३. उपसग्गोति उपद्दवो। इदानि अड्ढुड्ढानि पाटिहारियसहस्सानि एकतो गणेत्वा दस्सेतुं ‘‘भगवतो अधिट्ठानेन पञ्‍च कट्ठसतानि न फालियिंसू’’तिआदि आरद्धं। नागदमनादीनि पन सोळस पाटिहारियानि इध न गणितानि, तेहि सद्धिं सोळसातिरेकअड्ढुड्ढपाटिहारियसहस्सानीति वेदितब्बं।

    52-53.Upasaggoti upaddavo. Idāni aḍḍhuḍḍhāni pāṭihāriyasahassāni ekato gaṇetvā dassetuṃ ‘‘bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsū’’tiādi āraddhaṃ. Nāgadamanādīni pana soḷasa pāṭihāriyāni idha na gaṇitāni, tehi saddhiṃ soḷasātirekaaḍḍhuḍḍhapāṭihāriyasahassānīti veditabbaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १२. उरुवेलपाटिहारियकथा • 12. Uruvelapāṭihāriyakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / उरुवेलपाटिहारियकथा • Uruvelapāṭihāriyakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उरुवेलपाटिहारियकथावण्णना • Uruvelapāṭihāriyakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उरुवेलपाटिहारियकथावण्णना • Uruvelapāṭihāriyakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १२. उरुवेलपाटिहारियकथा • 12. Uruvelapāṭihāriyakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact