Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    वस्सं अनुपगन्तब्बट्ठानकथावण्णना

    Vassaṃ anupagantabbaṭṭhānakathāvaṇṇanā

    २०४. सेय्यथापि पिसाचिल्‍लिकाति एत्थ पिसाचा एव पिसाचिल्‍लिका, पिसाचदारकातिपि वदन्ति। पविसनद्वारं योजेत्वाति सकवाटबद्धमेव योजेत्वा। पञ्‍चन्‍नं छदनानन्ति तिणपण्णइट्ठकसिलासुधासङ्खातानं पञ्‍चन्‍नं छदनानं। इदञ्‍च येभुय्येन वुत्तन्ति वेदितब्बं रुक्खादीसु पदरच्छदनायपि कुटिकाय वस्सूपगमनस्स वुत्तत्ता। न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बन्ति वचीभेदं कत्वा वस्सूपगमनं सन्धायेव पटिक्खेपो, न आलयकरणवसेन उपगमनं सन्धायाति वदन्ति। पाळियं पन अविसेसेन वुत्तत्ता अट्ठकथायञ्‍च दुतियपाराजिकसंवण्णनायं (पारा॰ अट्ठ॰ १.८४) ‘‘वस्सं उपगच्छन्तेन हि नालकपटिपदं पटिपन्‍नेनपि पञ्‍चन्‍नं छदनानं अञ्‍ञतरेन छन्‍नेयेव सद्वारबन्धे सेनासने उपगन्तब्बं। तस्मा वस्सकाले सचे सेनासनं लभति, इच्‍चेतं कुसलं। नो चे लभति, हत्थकम्मं परियेसित्वापि कातब्बं। हत्थकम्मं अलभन्तेन सामम्पि कातब्बं, न त्वेव असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति दळ्हं कत्वा वुत्तत्ता असेनासनिकस्स नावादिं विना अञ्‍ञत्थ आलयो न वट्टतीति अम्हाकं खन्ति। नावासत्थवजेसुयेव हि ‘‘अनुजानामि, भिक्खवे, नावाय वस्सं उपगन्तु’’न्तिआदिना सति असति वा सेनासने वस्सूपगमनस्स विसुं अनुञ्‍ञातत्ता ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति अयं पटिक्खेपो तत्थ न लब्भतीति असति सेनासने आलयवसेनपि नावादीसु उपगमनं वुत्तं। टङ्कितमञ्‍चो नाम दीघे मञ्‍चपादे मज्झे विज्झित्वा अटनियो पवेसेत्वा कतो मञ्‍चो। तस्स इदं उपरि इदं हेट्ठाति नत्थि, परिवत्तेत्वा अत्थतोपि तादिसोव होति, तं सुसाने देवट्ठाने च ठपेन्ति, चतुन्‍नं पासाणानं उपरि पासाणं अत्थरित्वा कतं गेहम्पि ‘‘टङ्कितमञ्‍चो’’ति वुच्‍चति।

    204.Seyyathāpipisācillikāti ettha pisācā eva pisācillikā, pisācadārakātipi vadanti. Pavisanadvāraṃ yojetvāti sakavāṭabaddhameva yojetvā. Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ chadanānaṃ. Idañca yebhuyyena vuttanti veditabbaṃ rukkhādīsu padaracchadanāyapi kuṭikāya vassūpagamanassa vuttattā. Na, bhikkhave, asenāsanikena vassaṃ upagantabbanti vacībhedaṃ katvā vassūpagamanaṃ sandhāyeva paṭikkhepo, na ālayakaraṇavasena upagamanaṃ sandhāyāti vadanti. Pāḷiyaṃ pana avisesena vuttattā aṭṭhakathāyañca dutiyapārājikasaṃvaṇṇanāyaṃ (pārā. aṭṭha. 1.84) ‘‘vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenapi pañcannaṃ chadanānaṃ aññatarena channeyeva sadvārabandhe senāsane upagantabbaṃ. Tasmā vassakāle sace senāsanaṃ labhati, iccetaṃ kusalaṃ. No ce labhati, hatthakammaṃ pariyesitvāpi kātabbaṃ. Hatthakammaṃ alabhantena sāmampi kātabbaṃ, na tveva asenāsanikena vassaṃ upagantabba’’nti daḷhaṃ katvā vuttattā asenāsanikassa nāvādiṃ vinā aññattha ālayo na vaṭṭatīti amhākaṃ khanti. Nāvāsatthavajesuyeva hi ‘‘anujānāmi, bhikkhave, nāvāya vassaṃ upagantu’’ntiādinā sati asati vā senāsane vassūpagamanassa visuṃ anuññātattā ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti ayaṃ paṭikkhepo tattha na labbhatīti asati senāsane ālayavasenapi nāvādīsu upagamanaṃ vuttaṃ. Ṭaṅkitamañco nāma dīghe mañcapāde majjhe vijjhitvā aṭaniyo pavesetvā kato mañco. Tassa idaṃ upari idaṃ heṭṭhāti natthi, parivattetvā atthatopi tādisova hoti, taṃ susāne devaṭṭhāne ca ṭhapenti, catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā kataṃ gehampi ‘‘ṭaṅkitamañco’’ti vuccati.

    वस्सं अनुपगन्तब्बट्ठानकथावण्णना निट्ठिता।

    Vassaṃ anupagantabbaṭṭhānakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ११६. वस्सं अनुपगन्तब्बट्ठानानि • 116. Vassaṃ anupagantabbaṭṭhānāni

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / वजादीसुवस्सूपगमनकथा • Vajādīsuvassūpagamanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / वजादीसु वस्सूपगमनकथावण्णना • Vajādīsu vassūpagamanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ११६. वस्सं अनुपगन्तब्बट्ठानकथा • 116. Vassaṃ anupagantabbaṭṭhānakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact