Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ७. विकालभोजनसिक्खापदवण्णना

    7. Vikālabhojanasikkhāpadavaṇṇanā

    २४७. सत्तमे अग्गसमज्‍जोति उत्तमं नच्‍चं। तं किर पब्बतमत्थके ठत्वा एकं देवतं उद्दिस्स करोन्ति। नटानं नाटकानि नटनाटकानि, सीताहरणादीनि। अपञ्‍ञत्ते सिक्खापदेति ऊनवीसतिवस्ससिक्खापदे अपञ्‍ञत्ते। अदंसूति ‘‘विहारं नेत्वा खादिस्सथा’’ति अदंसु।

    247. Sattame aggasamajjoti uttamaṃ naccaṃ. Taṃ kira pabbatamatthake ṭhatvā ekaṃ devataṃ uddissa karonti. Naṭānaṃ nāṭakāni naṭanāṭakāni, sītāharaṇādīni. Apaññatte sikkhāpadeti ūnavīsativassasikkhāpade apaññatte. Adaṃsūti ‘‘vihāraṃ netvā khādissathā’’ti adaṃsu.

    २४८-२४९. मूलकमूलादीनि उपदेसतोयेव वेदितब्बानि। न हि तानि परियायन्तरेन वुच्‍चमानानिपि सक्‍का विञ्‍ञातुं। परियायन्तरेपि हि वुच्‍चमाने तं तं नामं अजानन्तानं सम्मोहोयेव सिया, तस्मा तत्थ न किञ्‍चि वक्खाम। खादनीयत्थन्ति खादनीयेन कत्तब्बकिच्‍चं। नेव फरन्तीति न निप्फादेन्ति। तेसु तेसु जनपदेसूति एत्थ ‘‘एकस्मिं जनपदे आहारकिच्‍चं साधेन्तं सेसजनपदेसुपि न कप्पती’’ति वदन्ति। रुक्खवल्‍लिआदीनन्ति हेट्ठा वुत्तमेव सम्पिण्डेत्वा वुत्तं। अन्तोपथवीगतोति सालकल्याणीखन्धं सन्धाय वुत्तं। सब्बकप्पियानीति मूलखन्धतचपत्तादिवसेन सब्बसो कप्पियानि। तेसम्पि नामवसेन न सक्‍का परियन्तं दस्सेतुन्ति सम्बन्धो। अच्छिवादीनं अपरिपक्‍कानेव फलानि यावजीविकानीति दस्सेतुं ‘‘अपरिपक्‍कानी’’ति वुत्तं।

    248-249. Mūlakamūlādīni upadesatoyeva veditabbāni. Na hi tāni pariyāyantarena vuccamānānipi sakkā viññātuṃ. Pariyāyantarepi hi vuccamāne taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva siyā, tasmā tattha na kiñci vakkhāma. Khādanīyatthanti khādanīyena kattabbakiccaṃ. Neva pharantīti na nipphādenti. Tesu tesu janapadesūti ettha ‘‘ekasmiṃ janapade āhārakiccaṃ sādhentaṃ sesajanapadesupi na kappatī’’ti vadanti. Rukkhavalliādīnanti heṭṭhā vuttameva sampiṇḍetvā vuttaṃ. Antopathavīgatoti sālakalyāṇīkhandhaṃ sandhāya vuttaṃ. Sabbakappiyānīti mūlakhandhatacapattādivasena sabbaso kappiyāni. Tesampi nāmavasena na sakkā pariyantaṃ dassetunti sambandho. Acchivādīnaṃ aparipakkāneva phalāni yāvajīvikānīti dassetuṃ ‘‘aparipakkānī’’ti vuttaṃ.

    हरीतकादीनं अट्ठीनीति एत्थ मिञ्‍जं पटिच्छादेत्वा ठितकपालानि यावजीविकानीति आचरिया। मिञ्‍जम्पि यावजीविकन्ति एके। हिङ्गूति हिङ्गुरुक्खतो पग्घरितनिय्यासो। हिङ्गुजतुआदयोपि हिङ्गुविकतियो एव। तत्थ हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपत्तानि पचित्वा कतनिय्यासो, हिङ्गुसिपाटिकं नाम हिङ्गुपत्तानि पचित्वा कतनिय्यासो। ‘‘अञ्‍ञेन मिस्सेत्वा कतो’’तिपि वदन्ति। तकन्ति अग्गकोटिया निक्खन्तसिलेसो। तकपत्तिन्ति पत्ततो निक्खन्तसिलेसो। तकपण्णिन्ति पलासे भज्‍जित्वा कतसिलेसो। ‘‘दण्डतो निक्खन्तसिलेसो तिपि वदन्ति। सेसमेत्थ उत्तानमेव। विकालता, यावकालिकता, अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।

    Harītakādīnaṃ aṭṭhīnīti ettha miñjaṃ paṭicchādetvā ṭhitakapālāni yāvajīvikānīti ācariyā. Miñjampi yāvajīvikanti eke. Hiṅgūti hiṅgurukkhato paggharitaniyyāso. Hiṅgujatuādayopi hiṅguvikatiyo eva. Tattha hiṅgujatu nāma hiṅgurukkhassa daṇḍapattāni pacitvā kataniyyāso, hiṅgusipāṭikaṃ nāma hiṅgupattāni pacitvā kataniyyāso. ‘‘Aññena missetvā kato’’tipi vadanti. Takanti aggakoṭiyā nikkhantasileso. Takapattinti pattato nikkhantasileso. Takapaṇṇinti palāse bhajjitvā katasileso. ‘‘Daṇḍato nikkhantasileso tipi vadanti. Sesamettha uttānameva. Vikālatā, yāvakālikatā, ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

    विकालभोजनसिक्खापदवण्णना निट्ठिता।

    Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. भोजनवग्गो • 4. Bhojanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ७. विकालभोजनसिक्खापदवण्णना • 7. Vikālabhojanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ७. विकालभोजनसिक्खापदवण्णना • 7. Vikālabhojanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ७. विकालभोजनसिक्खापदवण्णना • 7. Vikālabhojanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ७. विकालभोजनसिक्खापदं • 7. Vikālabhojanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact