Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဇ္ဈိမနိကာယ • Majjhimanikāya

    ၇. ဝီမံသကသုတ္တံ

    7. Vīmaṃsakasuttaṃ

    ၄၈၇. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ဘိက္ခဝော’’တိ။ ‘‘ဘဒန္တေ’’တိ တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ – ‘‘ဝီမံသကေန, ဘိက္ခဝေ, ဘိက္ခုနာ ပရသ္သ စေတောပရိယာယံ အဇာနန္တေန 1 တထာဂတေ သမန္နေသနာ ကာတဗ္ဗာ ‘သမ္မာသမ္ဗုဒ္ဓော ဝာ နော ဝာ’ ဣတိ ဝိညာဏာယာ’’တိ။ ‘‘ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ, ဘဂဝံနေတ္တိကာ ဘဂဝံပဋိသရဏာ; သာဓု ဝတ, ဘန္တေ, ဘဂဝန္တံယေဝ ပဋိဘာတု ဧတသ္သ ဘာသိတသ္သ အတ္ထော; ဘဂဝတော သုတ္ဝာ ဘိက္ခူ ဓာရေသ္သန္တီ’’တိ။ ‘‘တေန ဟိ, ဘိက္ခဝေ, သုဏာထ, သာဓုကံ မနသိ ကရောထ, ဘာသိသ္သာမီ’’တိ ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    487. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘vīmaṃsakena, bhikkhave, bhikkhunā parassa cetopariyāyaṃ ajānantena 2 tathāgate samannesanā kātabbā ‘sammāsambuddho vā no vā’ iti viññāṇāyā’’ti. ‘‘Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā bhagavaṃpaṭisaraṇā; sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho; bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī’’ti . ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ၄၈၈. ‘‘ဝီမံသကေန, ဘိက္ခဝေ, ဘိက္ခုနာ ပရသ္သ စေတောပရိယာယံ အဇာနန္တေန ဒ္ဝီသု ဓမ္မေသု တထာဂတော သမန္နေသိတဗ္ဗော စက္ခုသောတဝိညေယ္ယေသု ဓမ္မေသု – ‘ယေ သံကိလိဋ္ဌာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, သံဝိဇ္ဇန္တိ ဝာ တေ တထာဂတသ္သ နော ဝာ’တိ? တမေနံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ယေ သံကိလိဋ္ဌာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, န တေ တထာဂတသ္သ သံဝိဇ္ဇန္တီ’တိ။

    488. ‘‘Vīmaṃsakena, bhikkhave, bhikkhunā parassa cetopariyāyaṃ ajānantena dvīsu dhammesu tathāgato samannesitabbo cakkhusotaviññeyyesu dhammesu – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti.

    ‘‘ယတော နံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ယေ သံကိလိဋ္ဌာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, န တေ တထာဂတသ္သ သံဝိဇ္ဇန္တီ’တိ, တတော နံ ဥတ္တရိံ သမန္နေသတိ – ‘ယေ ဝီတိမိသ္သာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, သံဝိဇ္ဇန္တိ ဝာ တေ တထာဂတသ္သ နော ဝာ’တိ? တမေနံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ယေ ဝီတိမိသ္သာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, န တေ တထာဂတသ္သ သံဝိဇ္ဇန္တီ’တိ။

    ‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti, tato naṃ uttariṃ samannesati – ‘ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti.

    ‘‘ယတော နံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ယေ ဝီတိမိသ္သာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, န တေ တထာဂတသ္သ သံဝိဇ္ဇန္တီ’တိ, တတော နံ ဥတ္တရိံ သမန္နေသတိ – ‘ယေ ဝောဒာတာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, သံဝိဇ္ဇန္တိ ဝာ တေ တထာဂတသ္သ နော ဝာ’တိ? တမေနံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ယေ ဝောဒာတာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, သံဝိဇ္ဇန္တိ တေ တထာဂတသ္သာ’တိ။

    ‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti, tato naṃ uttariṃ samannesati – ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassā’ti.

    ‘‘ယတော နံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ယေ ဝောဒာတာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, သံဝိဇ္ဇန္တိ တေ တထာဂတသ္သာ’တိ, တတော နံ ဥတ္တရိံ သမန္နေသတိ – ‘ဒီဃရတ္တံ သမာပန္နော အယမာယသ္မာ ဣမံ ကုသလံ ဓမ္မံ, ဥဒာဟု ဣတ္တရသမာပန္နော’တိ? တမေနံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ဒီဃရတ္တံ သမာပန္နော အယမာယသ္မာ ဣမံ ကုသလံ ဓမ္မံ, နာယမာယသ္မာ ဣတ္တရသမာပန္နော’တိ။

    ‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassā’ti, tato naṃ uttariṃ samannesati – ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, udāhu ittarasamāpanno’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpanno’ti.

    ‘‘ယတော နံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ဒီဃရတ္တံ သမာပန္နော အယမာယသ္မာ ဣမံ ကုသလံ ဓမ္မံ, နာယမာယသ္မာ ဣတ္တရသမာပန္နော’တိ, တတော နံ ဥတ္တရိံ သမန္နေသတိ – ‘ဉတ္တဇ္ဈာပန္နော အယမာယသ္မာ ဘိက္ခု ယသပ္ပတ္တော, သံဝိဇ္ဇန္တသ္သ ဣဓေကစ္စေ အာဒီနဝာ’တိ? န တာဝ, ဘိက္ခဝေ, ဘိက္ခုနော ဣဓေကစ္စေ အာဒီနဝာ သံဝိဇ္ဇန္တိ ယာဝ န ဉတ္တဇ္ဈာပန္နော ဟောတိ ယသပ္ပတ္တော။ ယတော စ ခော, ဘိက္ခဝေ, ဘိက္ခု ဉတ္တဇ္ဈာပန္နော ဟောတိ ယသပ္ပတ္တော , အထသ္သ ဣဓေကစ္စေ အာဒီနဝာ သံဝိဇ္ဇန္တိ။ တမေနံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ဉတ္တဇ္ဈာပန္နော အယမာယသ္မာ ဘိက္ခု ယသပ္ပတ္တော, နာသ္သ ဣဓေကစ္စေ အာဒီနဝာ သံဝိဇ္ဇန္တီ’တိ။

    ‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpanno’ti, tato naṃ uttariṃ samannesati – ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, saṃvijjantassa idhekacce ādīnavā’ti? Na tāva, bhikkhave, bhikkhuno idhekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasappatto. Yato ca kho, bhikkhave, bhikkhu ñattajjhāpanno hoti yasappatto , athassa idhekacce ādīnavā saṃvijjanti. Tamenaṃ samannesamāno evaṃ jānāti – ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, nāssa idhekacce ādīnavā saṃvijjantī’ti.

    ‘‘ယတော နံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘ဉတ္တဇ္ဈာပန္နော အယမာယသ္မာ ဘိက္ခု ယသပ္ပတ္တော, နာသ္သ ဣဓေကစ္စေ အာဒီနဝာ သံဝိဇ္ဇန္တီ’တိ, တတော နံ ဥတ္တရိံ သမန္နေသတိ – ‘အဘယူပရတော အယမာယသ္မာ, နာယမာယသ္မာ ဘယူပရတော; ဝီတရာဂတ္တာ ကာမေ န သေဝတိ ခယာ ရာဂသ္သာ’တိ? တမေနံ သမန္နေသမာနော ဧဝံ ဇာနာတိ – ‘အဘယူပရတော အယမာယသ္မာ, နာယမာယသ္မာ ဘယူပရတော; ဝီတရာဂတ္တာ ကာမေ န သေဝတိ ခယာ ရာဂသ္သာ’တိ။ တဉ္စေ, ဘိက္ခဝေ, ဘိက္ခုံ ပရေ ဧဝံ ပုစ္ဆေယ္ယုံ – ‘ကေ ပနာယသ္မတော အာကာရာ, ကေ အန္ဝယာ, ယေနာယသ္မာ ဧဝံ ဝဒေသိ – အဘယူပရတော အယမာယသ္မာ, နာယမာယသ္မာ ဘယူပရတော; ဝီတရာဂတ္တာ ကာမေ န သေဝတိ ခယာ ရာဂသ္သာ’တိ။ သမ္မာ ဗ္ယာကရမာနော, ဘိက္ခဝေ, ဘိက္ခု ဧဝံ ဗ္ယာကရေယ္ယ – ‘တထာ ဟိ ပန အယမာယသ္မာ သင္ဃေ ဝာ ဝိဟရန္တော ဧကော ဝာ ဝိဟရန္တော, ယေ စ တတ္ထ သုဂတာ ယေ စ တတ္ထ ဒုဂ္ဂတာ, ယေ စ တတ္ထ ဂဏမနုသာသန္တိ, ယေ စ ဣဓေကစ္စေ အာမိသေသု သံဒိသ္သန္တိ, ယေ စ ဣဓေကစ္စေ အာမိသေန အနုပလိတ္တာ, နာယမာယသ္မာ တံ တေန အဝဇာနာတိ ။ သမ္မုခာ ခော ပန မေတံ ဘဂဝတော သုတံ သမ္မုခာ ပဋိဂ္ဂဟိတံ – အဘယူပရတောဟမသ္မိ, နာဟမသ္မိ ဘယူပရတော, ဝီတရာဂတ္တာ ကာမေ န သေဝာမိ ခယာ ရာဂသ္သာ’တိ။

    ‘‘Yato naṃ samannesamāno evaṃ jānāti – ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, nāssa idhekacce ādīnavā saṃvijjantī’ti, tato naṃ uttariṃ samannesati – ‘abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ti? Tamenaṃ samannesamāno evaṃ jānāti – ‘abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ti. Tañce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ – ‘ke panāyasmato ākārā, ke anvayā, yenāyasmā evaṃ vadesi – abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya – ‘tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto, ye ca tattha sugatā ye ca tattha duggatā, ye ca tattha gaṇamanusāsanti, ye ca idhekacce āmisesu saṃdissanti, ye ca idhekacce āmisena anupalittā, nāyamāyasmā taṃ tena avajānāti . Sammukhā kho pana metaṃ bhagavato sutaṃ sammukhā paṭiggahitaṃ – abhayūparatohamasmi, nāhamasmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassā’ti.

    ၄၈၉. ‘‘တတ္ရ , ဘိက္ခဝေ, တထာဂတောဝ ဥတ္တရိံ ပဋိပုစ္ဆိတဗ္ဗော – ‘ယေ သံကိလိဋ္ဌာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, သံဝိဇ္ဇန္တိ ဝာ တေ တထာဂတသ္သ နော ဝာ’တိ? ဗ္ယာကရမာနော, ဘိက္ခဝေ, တထာဂတော ဧဝံ ဗ္ယာကရေယ္ယ – ‘ယေ သံကိလိဋ္ဌာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, န တေ တထာဂတသ္သ သံဝိဇ္ဇန္တီ’’’တိ။

    489. ‘‘Tatra , bhikkhave, tathāgatova uttariṃ paṭipucchitabbo – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Byākaramāno, bhikkhave, tathāgato evaṃ byākareyya – ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’’’ti.

    ‘‘ယေ ဝီတိမိသ္သာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, သံဝိဇ္ဇန္တိ ဝာ တေ တထာဂတသ္သ နော ဝာတိ? ဗ္ယာကရမာနော, ဘိက္ခဝေ, တထာဂတော ဧဝံ ဗ္ယာကရေယ္ယ – ‘ယေ ဝီတိမိသ္သာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, န တေ တထာဂတသ္သ သံဝိဇ္ဇန္တီ’တိ။

    ‘‘Ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vāti? Byākaramāno, bhikkhave, tathāgato evaṃ byākareyya – ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti.

    ‘‘ယေ ဝောဒာတာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, သံဝိဇ္ဇန္တိ ဝာ တေ တထာဂတသ္သ နော ဝာတိ? ဗ္ယာကရမာနော, ဘိက္ခဝေ, တထာဂတော ဧဝံ ဗ္ယာကရေယ္ယ – ‘ယေ ဝောဒာတာ စက္ခုသောတဝိညေယ္ယာ ဓမ္မာ, သံဝိဇ္ဇန္တိ တေ တထာဂတသ္သ; ဧတံပထောဟမသ္မိ, ဧတံဂောစရော 3, နော စ တေန တမ္မယော’တိ။

    ‘‘Ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vāti? Byākaramāno, bhikkhave, tathāgato evaṃ byākareyya – ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassa; etaṃpathohamasmi, etaṃgocaro 4, no ca tena tammayo’ti.

    ‘‘ဧဝံဝာဒိံ ခော, ဘိက္ခဝေ, သတ္ထာရံ အရဟတိ သာဝကော ဥပသင္ကမိတုံ ဓမ္မသ္သဝနာယ။ တသ္သ သတ္ထာ ဓမ္မံ ဒေသေတိ ဥတ္တရုတ္တရိံ ပဏီတပဏီတံ ကဏ္ဟသုက္ကသပ္ပဋိဘာဂံ။ ယထာ ယထာ ခော, ဘိက္ခဝေ, ဘိက္ခုနော သတ္ထာ ဓမ္မံ ဒေသေတိ ဥတ္တရုတ္တရိံ ပဏီတပဏီတံ ကဏ္ဟသုက္ကသပ္ပဋိဘာဂံ တထာ တထာ သော တသ္မိံ ဓမ္မေ အဘိညာယ ဣဓေကစ္စံ ဓမ္မံ ဓမ္မေသု နိဋ္ဌံ ဂစ္ဆတိ, သတ္ထရိ ပသီဒတိ – ‘သမ္မာသမ္ဗုဒ္ဓော ဘဂဝာ, သ္ဝာက္ခာတော ဘဂဝတာ ဓမ္မော, သုပ္ပဋိပန္နော သင္ဃော’တိ။ တဉ္စေ, ဘိက္ခဝေ, ဘိက္ခုံ ပရေ ဧဝံ ပုစ္ဆေယ္ယုံ – ‘ကေ ပနာယသ္မတော အာကာရာ, ကေ အန္ဝယာ, ယေနာယသ္မာ ဧဝံ ဝဒေသိ – သမ္မာသမ္ဗုဒ္ဓော ဘဂဝာ , သ္ဝာက္ခာတော ဘဂဝတာ ဓမ္မော, သုပ္ပဋိပန္နော သင္ဃော’တိ? သမ္မာ ဗ္ယာကရမာနော, ဘိက္ခဝေ, ဘိက္ခု ဧဝံ ဗ္ယာကရေယ္ယ – ‘ဣဓာဟံ, အာဝုသော, ယေန ဘဂဝာ တေနုပသင္ကမိံ ဓမ္မသ္သဝနာယ။ တသ္သ မေ ဘဂဝာ ဓမ္မံ ဒေသေတိ ဥတ္တရုတ္တရိံ ပဏီတပဏီတံ ကဏ္ဟသုက္ကသပ္ပဋိဘာဂံ။ ယထာ ယထာ မေ, အာဝုသော , ဘဂဝာ ဓမ္မံ ဒေသေတိ ဥတ္တရုတ္တရိံ ပဏီတပဏီတံ ကဏ္ဟသုက္ကသပ္ပဋိဘာဂံ တထာ တထာဟံ တသ္မိံ ဓမ္မေ အဘိညာယ ဣဓေကစ္စံ ဓမ္မံ ဓမ္မေသု နိဋ္ဌမဂမံ, သတ္ထရိ ပသီဒိံ – သမ္မာသမ္ဗုဒ္ဓော ဘဂဝာ, သ္ဝာက္ခာတော ဘဂဝတာ, ဓမ္မော, သုပ္ပဋိပန္နော သင္ဃော’တိ။

    ‘‘Evaṃvādiṃ kho, bhikkhave, satthāraṃ arahati sāvako upasaṅkamituṃ dhammassavanāya. Tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā kho, bhikkhave, bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ tathā tathā so tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchati, satthari pasīdati – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno saṅgho’ti. Tañce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ – ‘ke panāyasmato ākārā, ke anvayā, yenāyasmā evaṃ vadesi – sammāsambuddho bhagavā , svākkhāto bhagavatā dhammo, suppaṭipanno saṅgho’ti? Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya – ‘idhāhaṃ, āvuso, yena bhagavā tenupasaṅkamiṃ dhammassavanāya. Tassa me bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me, āvuso , bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ tathā tathāhaṃ tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ, satthari pasīdiṃ – sammāsambuddho bhagavā, svākkhāto bhagavatā, dhammo, suppaṭipanno saṅgho’ti.

    ၄၉၀. ‘‘ယသ္သ ကသ္သစိ, ဘိက္ခဝေ, ဣမေဟိ အာကာရေဟိ ဣမေဟိ ပဒေဟိ ဣမေဟိ ဗ္ယဉ္ဇနေဟိ တထာဂတေ သဒ္ဓာ နိဝိဋ္ဌာ ဟောတိ မူလဇာတာ ပတိဋ္ဌိတာ, အယံ ဝုစ္စတိ, ဘိက္ခဝေ, အာကာရဝတီ သဒ္ဓာ ဒသ္သနမူလိကာ, ဒဠ္ဟာ; အသံဟာရိယာ သမဏေန ဝာ ဗ္ရာဟ္မဏေန ဝာ ဒေဝေန ဝာ မာရေန ဝာ ဗ္ရဟ္မုနာ ဝာ ကေနစိ ဝာ လောကသ္မိံ။ ဧဝံ ခော, ဘိက္ခဝေ, တထာဂတေ ဓမ္မသမန္နေသနာ ဟောတိ။ ဧဝဉ္စ ပန တထာဂတော ဓမ္မတာသုသမန္နိဋ္ဌော ဟောတီ’’တိ။

    490. ‘‘Yassa kassaci, bhikkhave, imehi ākārehi imehi padehi imehi byañjanehi tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccati, bhikkhave, ākāravatī saddhā dassanamūlikā, daḷhā; asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Evaṃ kho, bhikkhave, tathāgate dhammasamannesanā hoti. Evañca pana tathāgato dhammatāsusamanniṭṭho hotī’’ti.

    ဣဒမဝောစ ဘဂဝာ။ အတ္တမနာ တေ ဘိက္ခူ ဘဂဝတော ဘာသိတံ အဘိနန္ဒုန္တိ။

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    ဝီမံသကသုတ္တံ နိဋ္ဌိတံ သတ္တမံ။

    Vīmaṃsakasuttaṃ niṭṭhitaṃ sattamaṃ.







    Footnotes:
    1. အာဇာနန္တေန (ပီ. က.), အဇာနန္တေန ကိန္တိ (?)
    2. ājānantena (pī. ka.), ajānantena kinti (?)
    3. ဧတပထောဟမသ္မိ ဧတဂောစရော (သီ. သ္ယာ. ကံ. ပီ.)
    4. etapathohamasmi etagocaro (sī. syā. kaṃ. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / မဇ္ဈိမနိကာယ (အဋ္ဌကထာ) • Majjhimanikāya (aṭṭhakathā) / ၇. ဝီမံသကသုတ္တဝဏ္ဏနာ • 7. Vīmaṃsakasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / မဇ္ဈိမနိကာယ (ဋီကာ) • Majjhimanikāya (ṭīkā) / ၇. ဝီမံသကသုတ္တဝဏ္ဏနာ • 7. Vīmaṃsakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact