Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    विनीतवत्थुवण्णना

    Vinītavatthuvaṇṇanā

    २२३. सेक्खभूमियन्ति इमिना झानभूमिम्पि सङ्गण्हाति। तिण्णं विवेकानन्ति कायचित्तउपधिविवेकानं।

    223.Sekkhabhūmiyanti iminā jhānabhūmimpi saṅgaṇhāti. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ.

    पिण्डाय चरणस्स भोजनपरियोसानत्ता वुत्तं ‘‘याव भोजनपरियोसान’’न्ति। भुत्वा आगच्छन्तस्सपि पुन वुत्तनयेनेव सम्भावनिच्छाय चीवरसण्ठपनादीनि करोन्तस्स दुक्‍कटमेव।

    Piṇḍāya caraṇassa bhojanapariyosānattā vuttaṃ ‘‘yāva bhojanapariyosāna’’nti. Bhutvā āgacchantassapi puna vuttanayeneva sambhāvanicchāya cīvarasaṇṭhapanādīni karontassa dukkaṭameva.

    २२५. आराधनीयो, आवुसो, धम्मो आरद्धवीरियेनाति वत्थुद्वयं एकसदिसम्पि द्वीहि भिक्खूहि विसुं विसुं आरोचितत्ता भगवता विनिच्छिनितं सब्बम्पि विनीतवत्थूसु आरोपेतब्बन्ति पाळियं आरोपितं।

    225.Ārādhanīyo, āvuso, dhammo āraddhavīriyenāti vatthudvayaṃ ekasadisampi dvīhi bhikkhūhi visuṃ visuṃ ārocitattā bhagavatā vinicchinitaṃ sabbampi vinītavatthūsu āropetabbanti pāḷiyaṃ āropitaṃ.

    २२६. पसादभञ्‍ञन्ति केवलं पसादमत्तेन भणनं, न पन ‘‘सभावतो एते अरहन्तोयेवा’’ति चिन्तेत्वा। तेनेवेत्थ अनापत्ति वुत्ता। यदि पन ‘‘एते सभावतो अरहन्तोयेवा’’ति मञ्‍ञमानो ‘‘आयन्तु भोन्तो अरहन्तो’’तिआदीनि वदति, न सम्पटिच्छितब्बं।

    226.Pasādabhaññanti kevalaṃ pasādamattena bhaṇanaṃ, na pana ‘‘sabhāvato ete arahantoyevā’’ti cintetvā. Tenevettha anāpatti vuttā. Yadi pana ‘‘ete sabhāvato arahantoyevā’’ti maññamāno ‘‘āyantu bhonto arahanto’’tiādīni vadati, na sampaṭicchitabbaṃ.

    २२७. पदसा गमनं सन्धाय कतिकाय कतत्ता ‘‘यानेन वा’’तिआदिमाह। तत्थ विज्‍जामयिद्धिं सन्धाय ‘‘इद्धिया’’ति वुत्तं। अञ्‍ञमञ्‍ञं रक्खन्तीति ‘‘यो इमम्हा आवासा पठमं पक्‍कमिस्सति, तं मयं ‘अरहा’ति जानिस्सामा’’ति एवं कतिकाय कतत्ता अपुब्बाचरिमं असुद्धचित्तेन गच्छन्तापि सह निक्खन्तभावतो अञ्‍ञमञ्‍ञं रक्खन्ति। केचि पन ‘‘हत्थपासं अविजहित्वा अञ्‍ञमञ्‍ञस्स हत्थं गण्हन्तो विय गच्छन्तोपि ‘उट्ठेथ गच्छाम, एथ गच्छामा’ति एवं संविदहित्वा गमने पुब्बापरं गच्छन्तोपि नापज्‍जती’’ति वदन्ति। एतं पन अधम्मिकं कतिकवत्तन्ति ‘‘इध अरहन्तोयेव वसन्तूति यदि भिक्खू कतिकं करोन्ति, एतं अधम्मिकं कतिकवत्त’’न्ति चूळगण्ठिपदे वुत्तं। हेट्ठा वुत्तं पन सब्बम्पि कतिकवत्तं सन्धाय एतं वुत्तन्ति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं। नानावेरज्‍जकाति नानाजनपदवासिनो। सङ्घलाभोति यथावुड्ढं अत्तनो पापुणनकोट्ठासो। अयञ्‍च पटिक्खेपो इमिनाव नीहारेन बहिसीमट्ठानं अविसेसेन सङ्घलाभस्स सामिभावापादनं सन्धाय कतो। विसेसतो पन बहिसीमट्ठानम्पि परिच्छिन्दित्वा एकेककोट्ठासतो ‘‘एत्तकं दातुं, ईदिसं वा दातुं, एत्तकानं वा दातुं, ईदिसस्स वा दातुं रुच्‍चति सङ्घस्सा’’ति अपलोकनकम्मं कत्वा दातुं वट्टति।

    227. Padasā gamanaṃ sandhāya katikāya katattā ‘‘yānena vā’’tiādimāha. Tattha vijjāmayiddhiṃ sandhāya ‘‘iddhiyā’’ti vuttaṃ. Aññamaññaṃ rakkhantīti ‘‘yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ ‘arahā’ti jānissāmā’’ti evaṃ katikāya katattā apubbācarimaṃ asuddhacittena gacchantāpi saha nikkhantabhāvato aññamaññaṃ rakkhanti. Keci pana ‘‘hatthapāsaṃ avijahitvā aññamaññassa hatthaṃ gaṇhanto viya gacchantopi ‘uṭṭhetha gacchāma, etha gacchāmā’ti evaṃ saṃvidahitvā gamane pubbāparaṃ gacchantopi nāpajjatī’’ti vadanti. Etaṃ pana adhammikaṃ katikavattanti ‘‘idha arahantoyeva vasantūti yadi bhikkhū katikaṃ karonti, etaṃ adhammikaṃ katikavatta’’nti cūḷagaṇṭhipade vuttaṃ. Heṭṭhā vuttaṃ pana sabbampi katikavattaṃ sandhāya etaṃ vuttanti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Nānāverajjakāti nānājanapadavāsino. Saṅghalābhoti yathāvuḍḍhaṃ attano pāpuṇanakoṭṭhāso. Ayañca paṭikkhepo imināva nīhārena bahisīmaṭṭhānaṃ avisesena saṅghalābhassa sāmibhāvāpādanaṃ sandhāya kato. Visesato pana bahisīmaṭṭhānampi paricchinditvā ekekakoṭṭhāsato ‘‘ettakaṃ dātuṃ, īdisaṃ vā dātuṃ, ettakānaṃ vā dātuṃ, īdisassa vā dātuṃ ruccati saṅghassā’’ti apalokanakammaṃ katvā dātuṃ vaṭṭati.

    २२८. आयस्मा च लक्खणोतिआदीसु को पनायस्मा लक्खणो, कस्मा चस्स लक्खणोति नामं अहोसि, को चायस्मा महामोग्गल्‍लानो, कस्मा च सितं पात्वाकासीति तं सब्बं पकासेतुं ‘‘य्वाय’’न्तिआदि आरद्धं। लक्खणसम्पन्‍नेनाति पुरिसलक्खणसम्पन्‍नेन। ब्रह्मसमेनाति ब्रह्मत्तभावसमेन। ईसकं हसितं सितन्ति वुच्‍चतीति आह ‘‘मन्दहसित’’न्ति। अट्ठिकसङ्खलिकन्ति नयिदं अविञ्‍ञाणकं अट्ठिसङ्खलिकमत्तं, अथ खो एको पेतोति आह ‘‘पेतलोके निब्बत्तं सत्त’’न्ति। एते अत्तभावाति पेतत्तभावा। न आपाथं आगच्छन्तीति देवत्तभावा विय पकतिया आपाथं न आगच्छन्ति। तेसं पन रुचिया आपाथं आगच्छेय्युं। मनुस्सानं दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना करुणाति आह ‘‘कारुञ्‍ञे कत्तब्बे’’ति। अत्तनो च सम्पत्तिं बुद्धञाणस्स च सम्पत्तिन्ति पच्‍चेकं सम्पत्ति-सद्दो योजेतब्बो। तदुभयं विभावेतुं ‘‘तञ्ही’’तिआदि वुत्तं। तत्थ ‘‘अत्तनो च सम्पत्तिं अनुस्सरित्वा सितं पात्वाकासी’’ति पदं आनेत्वा सम्बन्धितब्बं। धम्मधातूति सब्बञ्‍ञुतञ्‍ञाणं सन्धाय वदति, धम्मधातूति वा धम्मानं सभावो। उपपत्तीति जाति। उपपत्तिसीसेन हि तथारूपं अत्तभावं वदति। दुस्सद्धापया होन्ति, तदस्स तेसं दीघरत्तं अहिताय दुक्खाय। दुस्सद्धापयाति इदञ्‍च न लक्खणत्थेरं सन्धाय वुत्तं, ये पन सुणन्ति ‘‘एवं किर वुत्त’’न्ति, ते सन्धाय। अथ लक्खणत्थेरो कस्मा न अद्दस, किमस्स दिब्बचक्खु नत्थीति? नो नत्थि, महामोग्गल्‍लानो पन आवज्‍जेन्तो अद्दस, इतरो अनावज्‍जनेन न अद्दस।

    228.Āyasmā ca lakkhaṇotiādīsu ko panāyasmā lakkhaṇo, kasmā cassa lakkhaṇoti nāmaṃ ahosi, ko cāyasmā mahāmoggallāno, kasmā ca sitaṃ pātvākāsīti taṃ sabbaṃ pakāsetuṃ ‘‘yvāya’’ntiādi āraddhaṃ. Lakkhaṇasampannenāti purisalakkhaṇasampannena. Brahmasamenāti brahmattabhāvasamena. Īsakaṃ hasitaṃ sitanti vuccatīti āha ‘‘mandahasita’’nti. Aṭṭhikasaṅkhalikanti nayidaṃ aviññāṇakaṃ aṭṭhisaṅkhalikamattaṃ, atha kho eko petoti āha ‘‘petaloke nibbattaṃ satta’’nti. Ete attabhāvāti petattabhāvā. Na āpāthaṃ āgacchantīti devattabhāvā viya pakatiyā āpāthaṃ na āgacchanti. Tesaṃ pana ruciyā āpāthaṃ āgaccheyyuṃ. Manussānaṃ dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā karuṇāti āha ‘‘kāruññe kattabbe’’ti. Attano ca sampattiṃ buddhañāṇassa ca sampattinti paccekaṃ sampatti-saddo yojetabbo. Tadubhayaṃ vibhāvetuṃ ‘‘tañhī’’tiādi vuttaṃ. Tattha ‘‘attano ca sampattiṃ anussaritvā sitaṃ pātvākāsī’’ti padaṃ ānetvā sambandhitabbaṃ. Dhammadhātūti sabbaññutaññāṇaṃ sandhāya vadati, dhammadhātūti vā dhammānaṃ sabhāvo. Upapattīti jāti. Upapattisīsena hi tathārūpaṃ attabhāvaṃ vadati. Dussaddhāpayā honti, tadassa tesaṃ dīgharattaṃ ahitāya dukkhāya. Dussaddhāpayāti idañca na lakkhaṇattheraṃ sandhāya vuttaṃ, ye pana suṇanti ‘‘evaṃ kira vutta’’nti, te sandhāya. Atha lakkhaṇatthero kasmā na addasa, kimassa dibbacakkhu natthīti? No natthi, mahāmoggallāno pana āvajjento addasa, itaro anāvajjanena na addasa.

    वितुडेन्तीति विनिविज्झित्वा डेन्ति, असिधारूपमेहि तिखिणेहि लोहतुण्डकेहि विज्झित्वा विज्झित्वा इतो चितो च गच्छन्तीति अत्थो। तेनाह ‘‘विनिविज्झित्वा गच्छन्ती’’ति। ‘‘वितुदन्ती’’ति वा पाठो। फासुळन्तरिकाहीति भुम्मत्थे निस्सक्‍कवचनं। लोहतुण्डकेहीति लोहसलाकासदिसेहि, काळलोहमयेहेव वा तुण्डकेहि। पसादुस्सदाति इमिना अट्ठिसङ्घातमत्तं हुत्वा पञ्‍ञायमानानम्पि कायप्पसादस्स बलवभावं दस्सेति। पक्‍कगण्डसदिसाति इमिना पन अतिविय मुदुसभावतं दस्सेति। अच्छरियं वताति गरहनच्छरियं नामेतं।

    Vituḍentīti vinivijjhitvā ḍenti, asidhārūpamehi tikhiṇehi lohatuṇḍakehi vijjhitvā vijjhitvā ito cito ca gacchantīti attho. Tenāha ‘‘vinivijjhitvā gacchantī’’ti. ‘‘Vitudantī’’ti vā pāṭho. Phāsuḷantarikāhīti bhummatthe nissakkavacanaṃ. Lohatuṇḍakehīti lohasalākāsadisehi, kāḷalohamayeheva vā tuṇḍakehi. Pasādussadāti iminā aṭṭhisaṅghātamattaṃ hutvā paññāyamānānampi kāyappasādassa balavabhāvaṃ dasseti. Pakkagaṇḍasadisāti iminā pana ativiya mudusabhāvataṃ dasseti. Acchariyaṃ vatāti garahanacchariyaṃ nāmetaṃ.

    चक्खुभूताति सम्पत्तदिब्बचक्खुका, लोकस्स चक्खुभूताति एवं वा एत्थ अत्थो दट्ठब्बो। यत्राति हेतुअत्थे निपातोति आह ‘‘यत्राति कारणवचन’’न्ति। अप्पमाणे सत्तनिकाये, ते च खो विभागेन कामभवादिभेदे भवे, निरयादिभेदा गतियो, नानत्तकायनानत्तसञ्‍ञीआदिविञ्‍ञाणट्ठितियो, तथारूपे सत्तावासे च सब्बञ्‍ञुतञ्‍ञाणञ्‍च मे उपनेतुं पच्‍चक्खं करोन्तेन।

    Cakkhubhūtāti sampattadibbacakkhukā, lokassa cakkhubhūtāti evaṃ vā ettha attho daṭṭhabbo. Yatrāti hetuatthe nipātoti āha ‘‘yatrāti kāraṇavacana’’nti. Appamāṇe sattanikāye, te ca kho vibhāgena kāmabhavādibhede bhave, nirayādibhedā gatiyo, nānattakāyanānattasaññīādiviññāṇaṭṭhitiyo, tathārūpe sattāvāse ca sabbaññutaññāṇañca me upanetuṃ paccakkhaṃ karontena.

    गोघातकोति गुन्‍नं अभिण्हं हननको। तेनाह ‘‘वधित्वा वधित्वा’’ति। तस्साति गुन्‍नं हननकम्मस्स। अपरापरियकम्मस्साति अपरापरियवेदनीयकम्मस्स। बलवता गोघातककम्मेन विपाके दीयमाने अलद्धोकासं अपरापरियवेदनीयं, तस्मिं विपक्‍कविपाके इदानि लद्धोकासं ‘‘अवसेसकम्म’’न्ति वुत्तं। कम्मसभागतायाति कम्मस्स सभागभावेन सदिसभावेन। आरम्मणसभागतायाति आरम्मणस्स सभागभावेन सदिसभावेन। यादिसे हि आरम्मणे पुब्बे तं कम्मं तस्स च विपाको पवत्तो, तादिसेयेव आरम्मणे इदं कम्मं इमस्स विपाको च पवत्तोति कत्वा वुत्तं ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति। भवति हि तंसदिसेपि तब्बोहारो यथा सो एव तित्तिरो, तानियेव ओसधानीति। यस्मा कम्मसरिक्खकविसये ‘‘कम्मं वा कम्मनिमित्तं वा’’ति द्वयमेव वुत्तं, यस्मा च गतिनिमित्तं विय कम्मं कम्मनिमित्तञ्‍च कम्मतो भिन्‍नं विसुं हुत्वा न तिट्ठति, तस्मा सरिक्खकविपाकदानस्स कारणभावतो यत्थ कम्मसरिक्खकेन विपाकेन भवितब्बं, तत्थ कम्मं वा कम्मनिमित्तं वा गहेत्वा पटिसन्धि होतीति वदन्ति। तेनेवाह – ‘‘तस्स किर…पे॰… निमित्तं अहोसी’’ति। तत्थ निमित्तं अहोसीति पुब्बे कतूपचितस्स पेतूपपत्तिनिब्बत्तनवसेन कतोकासस्स तस्स कम्मस्स निमित्तभूतं इदानि तथा उपट्ठहन्तं तस्स विपाकस्स निमित्तं आरम्मणं अहोसि। सोति गोघातको। अट्ठिकसङ्खलिकपेतो जातो कम्मसरिक्खकविपाकवसेन।

    Goghātakoti gunnaṃ abhiṇhaṃ hananako. Tenāha ‘‘vadhitvā vadhitvā’’ti. Tassāti gunnaṃ hananakammassa. Aparāpariyakammassāti aparāpariyavedanīyakammassa. Balavatā goghātakakammena vipāke dīyamāne aladdhokāsaṃ aparāpariyavedanīyaṃ, tasmiṃ vipakkavipāke idāni laddhokāsaṃ ‘‘avasesakamma’’nti vuttaṃ. Kammasabhāgatāyāti kammassa sabhāgabhāvena sadisabhāvena. Ārammaṇasabhāgatāyāti ārammaṇassa sabhāgabhāvena sadisabhāvena. Yādise hi ārammaṇe pubbe taṃ kammaṃ tassa ca vipāko pavatto, tādiseyeva ārammaṇe idaṃ kammaṃ imassa vipāko ca pavattoti katvā vuttaṃ ‘‘tasseva kammassa vipākāvasesenā’’ti. Bhavati hi taṃsadisepi tabbohāro yathā so eva tittiro, tāniyeva osadhānīti. Yasmā kammasarikkhakavisaye ‘‘kammaṃ vā kammanimittaṃ vā’’ti dvayameva vuttaṃ, yasmā ca gatinimittaṃ viya kammaṃ kammanimittañca kammato bhinnaṃ visuṃ hutvā na tiṭṭhati, tasmā sarikkhakavipākadānassa kāraṇabhāvato yattha kammasarikkhakena vipākena bhavitabbaṃ, tattha kammaṃ vā kammanimittaṃ vā gahetvā paṭisandhi hotīti vadanti. Tenevāha – ‘‘tassa kira…pe… nimittaṃ ahosī’’ti. Tattha nimittaṃ ahosīti pubbe katūpacitassa petūpapattinibbattanavasena katokāsassa tassa kammassa nimittabhūtaṃ idāni tathā upaṭṭhahantaṃ tassa vipākassa nimittaṃ ārammaṇaṃ ahosi. Soti goghātako. Aṭṭhikasaṅkhalikapeto jāto kammasarikkhakavipākavasena.

    २२९. पेसियो कत्वाति गाविं वधित्वा वधित्वा गोमंसं फालेत्वा पेसियो कत्वा। सुक्खापेत्वाति कालन्तरं ठपनत्थं सुक्खापेत्वा। सुक्खापितमंसपेसीनञ्हि वल्‍लूरसमञ्‍ञाति। निप्पक्खचम्मेति विगतपक्खचम्मे। उरब्भे हन्तीति ओरब्भिकोएळकेति अजे। निवापपुट्ठेति अत्तना दिन्‍ननिवापेन पोसिते असिना वधित्वा वधित्वा विक्‍किणन्तो। एकं मिगन्ति दीपकमिगं। कारणाहीति यातनाहि। ञत्वाति कम्मट्ठानं ञत्वा। पेसुञ्‍ञुपसंहारवसेन इतो सुतं अमुत्र, अमुत्र वा सुतं इध सूचेतीति सूचको। अनयब्यसनं पापेसि मनुस्सेति सम्बन्धो।

    229.Pesiyo katvāti gāviṃ vadhitvā vadhitvā gomaṃsaṃ phāletvā pesiyo katvā. Sukkhāpetvāti kālantaraṃ ṭhapanatthaṃ sukkhāpetvā. Sukkhāpitamaṃsapesīnañhi vallūrasamaññāti. Nippakkhacammeti vigatapakkhacamme. Urabbhe hantīti orabbhiko. Eḷaketi aje. Nivāpapuṭṭheti attanā dinnanivāpena posite asinā vadhitvā vadhitvā vikkiṇanto. Ekaṃ miganti dīpakamigaṃ. Kāraṇāhīti yātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā. Pesuññupasaṃhāravasena ito sutaṃ amutra, amutra vā sutaṃ idha sūcetīti sūcako. Anayabyasanaṃ pāpesi manusseti sambandho.

    विनिच्छयामच्‍चोति रञ्‍ञा अड्डकरणे ठपितो विनिच्छयमहामत्तो। सो हि गामजनकायं कूटट्ठेन वञ्‍चेतीति ‘‘गामकूटो’’ति वुच्‍चति। केचि ‘‘तादिसोयेव गामजेट्ठको गामकूटो’’ति वदन्ति। समेन भवितब्बं धम्मट्ठोति वत्तब्बतो। रहस्सङ्गे निसीदनवसेन विसमा निसज्‍जा अहोसि। फुसन्तोति थेय्याय फुसन्तो।

    Vinicchayāmaccoti raññā aḍḍakaraṇe ṭhapito vinicchayamahāmatto. So hi gāmajanakāyaṃ kūṭaṭṭhena vañcetīti ‘‘gāmakūṭo’’ti vuccati. Keci ‘‘tādisoyeva gāmajeṭṭhako gāmakūṭo’’ti vadanti. Samena bhavitabbaṃ dhammaṭṭhoti vattabbato. Rahassaṅge nisīdanavasena visamā nisajjā ahosi. Phusantoti theyyāya phusanto.

    २३०. अनिस्सरोति मातुगामो ससामिको अत्तनो फस्से अनिस्सरो। धंसित्वाति भस्सित्वा अपगन्त्वा। मङ्गनवसेन उलतीति मङ्गुलि, विरूपबीभच्छभावेन पवत्ततीति अत्थो। तेनाह ‘‘विरूपं दुद्दसिकं बीभच्छ’’न्ति।

    230.Anissaroti mātugāmo sasāmiko attano phasse anissaro. Dhaṃsitvāti bhassitvā apagantvā. Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Tenāha ‘‘virūpaṃ duddasikaṃ bībhaccha’’nti.

    उद्धं उद्धं अग्गिना पक्‍कसरीरताय उप्पक्‍कं, हेट्ठतो पग्घरणवसेन किलिन्‍नसरीरताय ओकिलिनी, इतो चितो च अङ्गारसम्परिकिण्णताय ओकिरिनी। तेनाह ‘‘सा किरा’’तिआदि। अङ्गारचितकेति अङ्गारसञ्‍चये। सरीरतो पग्घरन्ति असुचिदुग्गन्धजेगुच्छानि सेदगतानि। तस्स किर रञ्‍ञोति कालिङ्गस्स रञ्‍ञो। नाटकिनीति नच्‍चनकिच्‍चे अधिगता इत्थी। सेदन्ति सेदनं, तापनन्ति अत्थो।

    Uddhaṃ uddhaṃ agginā pakkasarīratāya uppakkaṃ, heṭṭhato paggharaṇavasena kilinnasarīratāya okilinī, ito cito ca aṅgārasamparikiṇṇatāya okirinī. Tenāha ‘‘sā kirā’’tiādi. Aṅgāracitaketi aṅgārasañcaye. Sarīrato paggharanti asuciduggandhajegucchāni sedagatāni. Tassa kira raññoti kāliṅgassa rañño. Nāṭakinīti naccanakicce adhigatā itthī. Sedanti sedanaṃ, tāpananti attho.

    असीसकं कबन्धं हुत्वा निब्बत्ति कम्मायूहनकाले तथा निमित्तग्गहणपरिचयतो। लामकभिक्खूति हीनाचारताय लामको, भिक्खुवेसताय भिक्खाहारेन जीवनतो च भिक्खु। चित्तकेळिन्ति चित्तरुचियं तं तं कीळन्तो। अयमेवाति भिक्खुवत्थुस्मिं वुत्तनयो एव।

    Asīsakaṃ kabandhaṃ hutvā nibbatti kammāyūhanakāle tathā nimittaggahaṇaparicayato. Lāmakabhikkhūti hīnācāratāya lāmako, bhikkhuvesatāya bhikkhāhārena jīvanato ca bhikkhu. Cittakeḷinti cittaruciyaṃ taṃ taṃ kīḷanto. Ayamevāti bhikkhuvatthusmiṃ vuttanayo eva.

    २३१. निस्सेवालपणककद्दमोति तिलबीजकादिभेदेन सेवालेन नीलमण्डूकपिट्ठिवण्णेन उदकपिट्ठं छादेत्वा निब्बत्तपणकेन कद्दमेन च विरहितो। सुन्दरेहि तित्थेहीति सुखावगाहणट्ठानताय कद्दमादिदोसविरहतो च सुन्दरेहि तित्थेहि। ततो उदकदहतो तंहेतु, तं उपनिस्सायाति अत्थो। नागभवनगतोपि हि सो रहदो ततो उपरिमनुस्सलोके जलासयेन सम्बन्धो होति। तेन वुत्तं ‘‘ततो अयं तपोदा सन्दती’’ति। अथ वा ततोति नागभवने उदकदहतो अयं तपोदा सन्दति। तञ्हि उपरिभूमितलं आरोहति, उण्हभावेन तपनतो तपं उदकं एतिस्साति अन्वत्थनामवसेन तपोदाति वुच्‍चति। पेतलोकोति पेतानं आवासट्ठानं। केचि पन ‘‘पेतलोकोति लोहकुम्भीनिरया इधाधिप्पेता’’ति वदन्ति, नगरस्स पन परितो पब्बतपादवनन्तरेसु बहू पेतावासापि सन्तेव। स्वायमत्थो पेतवत्थुपाळिया लक्खणसंयुत्तेन इमाय च विनीतवत्थुपाळिया दीपेतब्बो।

    231.Nissevālapaṇakakaddamoti tilabījakādibhedena sevālena nīlamaṇḍūkapiṭṭhivaṇṇena udakapiṭṭhaṃ chādetvā nibbattapaṇakena kaddamena ca virahito. Sundarehi titthehīti sukhāvagāhaṇaṭṭhānatāya kaddamādidosavirahato ca sundarehi titthehi. Tato udakadahato taṃhetu, taṃ upanissāyāti attho. Nāgabhavanagatopi hi so rahado tato uparimanussaloke jalāsayena sambandho hoti. Tena vuttaṃ ‘‘tato ayaṃ tapodā sandatī’’ti. Atha vā tatoti nāgabhavane udakadahato ayaṃ tapodā sandati. Tañhi uparibhūmitalaṃ ārohati, uṇhabhāvena tapanato tapaṃ udakaṃ etissāti anvatthanāmavasena tapodāti vuccati. Petalokoti petānaṃ āvāsaṭṭhānaṃ. Keci pana ‘‘petalokoti lohakumbhīnirayā idhādhippetā’’ti vadanti, nagarassa pana parito pabbatapādavanantaresu bahū petāvāsāpi santeva. Svāyamattho petavatthupāḷiyā lakkhaṇasaṃyuttena imāya ca vinītavatthupāḷiyā dīpetabbo.

    कतहत्थाति थिरतरं लक्खेसु अविरज्झनसरक्खेपा। ईदिसा पन तत्थ वसीभूता कतहत्था नाम होन्ति, तस्मा यो सिप्पमेव उग्गण्हाति, सो कतहत्थो नाम न होति, इमे पन कतहत्था, चिण्णवसीभावाति वुत्तं होति। सिप्पदस्सनवसेन कतं राजकुलानि उपेच्‍च असनं सरक्खेपो एतेहीति कतुपासना, राजकुलादीसु दस्सितसिप्पाति वुत्तं होति। पभग्गोति पराजितो।

    Katahatthāti thirataraṃ lakkhesu avirajjhanasarakkhepā. Īdisā pana tattha vasībhūtā katahatthā nāma honti, tasmā yo sippameva uggaṇhāti, so katahattho nāma na hoti, ime pana katahatthā, ciṇṇavasībhāvāti vuttaṃ hoti. Sippadassanavasena kataṃ rājakulāni upecca asanaṃ sarakkhepo etehīti katupāsanā, rājakulādīsu dassitasippāti vuttaṃ hoti. Pabhaggoti parājito.

    २३२. दोसदस्सन पुब्बक रूप विराग भावना सङ्खात पटिपक्ख भावनावसेन पटिघसञ्‍ञानं सुप्पहीनत्ता महतापि सद्देन अरूपसमापत्तितो न वुट्ठाति, तथा पन न सुप्पहीनत्ता सब्बरूपावचरसमापत्तितो वुट्ठानं सियाति इध आनेञ्‍जसमाधीति चतुत्थज्झानसमापत्ति अधिप्पेताति आह ‘‘अनेजं अचलं कायवाचाविप्फन्दविरहितं चतुत्थज्झानसमाधि’’न्ति। अञ्‍ञत्थ पन समाधिपच्‍चनीकानं अतिदूरताय न इञ्‍जतीति आनेञ्‍जोति अरूपावचरसमाधि वुच्‍चति। समाधिपरिपन्थके धम्मेति वितक्‍कविचारादिके सन्धाय वदति। वितक्‍कादीसु आदीनवसल्‍लक्खणस्स न सुट्ठुकतभावं सन्धायाह ‘‘न सुट्ठु परिसोधेत्वा’’ति।

    232. Dosadassana pubbaka rūpa virāga bhāvanā saṅkhāta paṭipakkha bhāvanāvasena paṭighasaññānaṃ suppahīnattā mahatāpi saddena arūpasamāpattito na vuṭṭhāti, tathā pana na suppahīnattā sabbarūpāvacarasamāpattito vuṭṭhānaṃ siyāti idha āneñjasamādhīti catutthajjhānasamāpatti adhippetāti āha ‘‘anejaṃ acalaṃ kāyavācāvipphandavirahitaṃ catutthajjhānasamādhi’’nti. Aññattha pana samādhipaccanīkānaṃ atidūratāya na iñjatīti āneñjoti arūpāvacarasamādhi vuccati. Samādhiparipanthake dhammeti vitakkavicārādike sandhāya vadati. Vitakkādīsu ādīnavasallakkhaṇassa na suṭṭhukatabhāvaṃ sandhāyāha ‘‘na suṭṭhu parisodhetvā’’ti.

    ननु चायमायस्मा महामोग्गल्‍लानो भगवतो पठमवस्सेव अभिनवप्पत्तअरहत्तो, इदञ्‍च उत्तरिमनुस्सधम्मपाराजिकं वीसतिमवस्सतो उपरि पञ्‍ञत्तं, कथं इमस्स वत्थुनो इमस्मिं पाराजिके भगवता विनिच्छितभावो वुत्तोति? नायं दोसो। अयञ्हेत्थ आचरियानं कथामग्गो – अपञ्‍ञत्तेपि सिक्खापदे थेरस्स वचनं सुत्वा ‘‘अत्तनो अप्पतिरूपं उत्तरिमनुस्सधम्मं एस वदती’’ति मञ्‍ञमाना भिक्खू थेरस्स दोसं आरोपेन्ता उज्झायिंसु। भगवा च थेरस्स तथावचने कारणं दस्सेत्वा निद्दोसभावं करोन्तो ‘‘अनापत्ति, भिक्खवे, मोग्गल्‍लानस्सा’’ति आह। सङ्गीतिकारका पन उत्तरिमनुस्सधम्माधिकारत्ता तम्पि वत्थुं आनेत्वा इध आरोपेसुन्ति।

    Nanu cāyamāyasmā mahāmoggallāno bhagavato paṭhamavasseva abhinavappattaarahatto, idañca uttarimanussadhammapārājikaṃ vīsatimavassato upari paññattaṃ, kathaṃ imassa vatthuno imasmiṃ pārājike bhagavatā vinicchitabhāvo vuttoti? Nāyaṃ doso. Ayañhettha ācariyānaṃ kathāmaggo – apaññattepi sikkhāpade therassa vacanaṃ sutvā ‘‘attano appatirūpaṃ uttarimanussadhammaṃ esa vadatī’’ti maññamānā bhikkhū therassa dosaṃ āropentā ujjhāyiṃsu. Bhagavā ca therassa tathāvacane kāraṇaṃ dassetvā niddosabhāvaṃ karonto ‘‘anāpatti, bhikkhave, moggallānassā’’ti āha. Saṅgītikārakā pana uttarimanussadhammādhikārattā tampi vatthuṃ ānetvā idha āropesunti.

    सावकानं उप्पटिपाटिया अनुस्सरणं नत्थीति दस्सेतुं ‘‘न उप्पटिपाटिया’’ति आह। असञ्‍ञसमापत्तिन्ति सञ्‍ञाविरागभावनाय वायोकसिणनिब्बत्तितं चतुत्थज्झानसमापत्तिं वदति। पुब्बेनिवासञाणं चुतिपटिसन्धिं गण्हन्तम्पि अनन्तरपच्‍चयक्‍कमवन्तानं अरूपधम्मानं वसेनेव गण्हातीति आह – ‘‘ततिये अत्तभावे चुतिमेव अद्दसा’’ति। नयतो सल्‍लक्खेसीति वट्टे संसरणकसत्तानं खन्धानं अभावकालो नाम नत्थि, असञ्‍ञभवे पन अचित्तका हुत्वा पञ्‍च कप्पसतानि पवत्तन्ति, इमिना नयेन सल्‍लक्खेसि। दुक्‍करं कतन्ति खन्धविकलस्स पुब्बेनिवासस्स अनुस्सरणं ठपेत्वा सम्मासम्बुद्धं न सक्‍का अञ्‍ञेहि कातुन्ति नयतो सल्‍लक्खेन्तेनपि दुक्‍करं कतन्ति अधिप्पायो। पटिविद्धाति पटिविद्धसदिसा। यथा नाम कोचि धनुसिप्पे कतहत्थो एकं केससङ्खातं वालं सतक्खत्तुं विदालेत्वा ततो एकं अंसुं गहेत्वा वातिङ्गणफलस्स मज्झट्ठाने बन्धित्वा अपरं अंसुं कण्डस्स अग्गकोटियं यथा तस्स अंसुस्स ऊकामत्तं वा लिक्खामत्तं वा कण्डस्स अग्गकोटितो अधिकं हुत्वा तिट्ठति, एवं बन्धित्वा उसभमत्ते ठाने ठितो कण्डबद्धाय वालकोटिया वातिङ्गणबद्धं वालस्स कोटिं पटिविज्झेय्य , एवमेव इमिनापि कतं दुक्‍करन्ति वुत्तं होति। एतदग्गन्ति एसो अग्गो। यदिदन्ति यो अयं। लिङ्गविपल्‍लासवसेनेतं वुत्तं।

    Sāvakānaṃ uppaṭipāṭiyā anussaraṇaṃ natthīti dassetuṃ ‘‘na uppaṭipāṭiyā’’ti āha. Asaññasamāpattinti saññāvirāgabhāvanāya vāyokasiṇanibbattitaṃ catutthajjhānasamāpattiṃ vadati. Pubbenivāsañāṇaṃ cutipaṭisandhiṃ gaṇhantampi anantarapaccayakkamavantānaṃ arūpadhammānaṃ vaseneva gaṇhātīti āha – ‘‘tatiye attabhāve cutimeva addasā’’ti. Nayato sallakkhesīti vaṭṭe saṃsaraṇakasattānaṃ khandhānaṃ abhāvakālo nāma natthi, asaññabhave pana acittakā hutvā pañca kappasatāni pavattanti, iminā nayena sallakkhesi. Dukkaraṃ katanti khandhavikalassa pubbenivāsassa anussaraṇaṃ ṭhapetvā sammāsambuddhaṃ na sakkā aññehi kātunti nayato sallakkhentenapi dukkaraṃ katanti adhippāyo. Paṭividdhāti paṭividdhasadisā. Yathā nāma koci dhanusippe katahattho ekaṃ kesasaṅkhātaṃ vālaṃ satakkhattuṃ vidāletvā tato ekaṃ aṃsuṃ gahetvā vātiṅgaṇaphalassa majjhaṭṭhāne bandhitvā aparaṃ aṃsuṃ kaṇḍassa aggakoṭiyaṃ yathā tassa aṃsussa ūkāmattaṃ vā likkhāmattaṃ vā kaṇḍassa aggakoṭito adhikaṃ hutvā tiṭṭhati, evaṃ bandhitvā usabhamatte ṭhāne ṭhito kaṇḍabaddhāya vālakoṭiyā vātiṅgaṇabaddhaṃ vālassa koṭiṃ paṭivijjheyya , evameva imināpi kataṃ dukkaranti vuttaṃ hoti. Etadagganti eso aggo. Yadidanti yo ayaṃ. Liṅgavipallāsavasenetaṃ vuttaṃ.

    विनीतवत्थुवण्णना निट्ठिता।

    Vinītavatthuvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / विनीतवत्थुवण्णना • Vinītavatthuvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विनीतवत्थुवण्णना • Vinītavatthuvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact