Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. ဝီရိယာရမ္ဘာဒိဝဂ္ဂော

    7. Vīriyārambhādivaggo

    ၆၁. ‘‘နာဟံ , ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, ဝီရိယာရမ္ဘော 1။ အာရဒ္ဓဝီရိယသ္သ, ဘိက္ခဝေ, အနုပ္ပန္နာ စေဝ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ အကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ ပဌမံ။

    61. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, vīriyārambho 2. Āraddhavīriyassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Paṭhamaṃ.

    ၆၂. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, မဟိစ္ဆတာ။ မဟိစ္ဆသ္သ, ဘိက္ခဝေ, အနုပ္ပန္နာ စေဝ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ ကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ ဒုတိယံ။

    62. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, mahicchatā. Mahicchassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. Dutiyaṃ.

    ၆၃. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, အပ္ပိစ္ဆတာ။ အပ္ပိစ္ဆသ္သ, ဘိက္ခဝေ, အနုပ္ပန္နာ စေဝ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ အကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ တတိယံ။

    63. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, appicchatā. Appicchassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Tatiyaṃ.

    ၆၄. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, အသန္တုဋ္ဌိတာ။ အသန္တုဋ္ဌသ္သ, ဘိက္ခဝေ, အနုပ္ပန္နာ စေဝ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ ကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ စတုတ္ထံ။

    64. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, asantuṭṭhitā. Asantuṭṭhassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. Catutthaṃ.

    ၆၅. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, သန္တုဋ္ဌိတာ။ သန္တုဋ္ဌသ္သ, ဘိက္ခဝေ, အနုပ္ပန္နာ စေဝ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ အကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ ပဉ္စမံ။

    65. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, santuṭṭhitā. Santuṭṭhassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Pañcamaṃ.

    ၆၆. ‘‘နာဟံ , ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, အယောနိသောမနသိကာရော။ အယောနိသော, ဘိက္ခဝေ, မနသိ ကရောတော အနုပ္ပန္နာ စေဝ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ ကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ ဆဋ္ဌံ။

    66. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, ayonisomanasikāro. Ayoniso, bhikkhave, manasi karoto anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. Chaṭṭhaṃ.

    ၆၇. ‘‘နာဟံ , ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, ယောနိသောမနသိကာရော။ ယောနိသော, ဘိက္ခဝေ, မနသိ ကရောတော အနုပ္ပန္နာ စေဝ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ အကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ သတ္တမံ။

    67. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, yonisomanasikāro. Yoniso, bhikkhave, manasi karoto anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Sattamaṃ.

    ၆၈. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, အသမ္ပဇညံ။ အသမ္ပဇာနသ္သ, ဘိက္ခဝေ, အနုပ္ပန္နာ စေဝ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ ကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ အဋ္ဌမံ။

    68. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, asampajaññaṃ. Asampajānassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. Aṭṭhamaṃ.

    ၆၉. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, သမ္ပဇညံ။ သမ္ပဇာနသ္သ, ဘိက္ခဝေ, အနုပ္ပန္နာ စေဝ ကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ အကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ နဝမံ။

    69. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, sampajaññaṃ. Sampajānassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. Navamaṃ.

    ၇၀. ‘‘နာဟံ, ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ ယေန အနုပ္ပန္နာ ဝာ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ ဝာ ကုသလာ ဓမ္မာ ပရိဟာယန္တိ ယထယိဒံ, ဘိက္ခဝေ, ပာပမိတ္တတာ။ ပာပမိတ္တသ္သ, ဘိက္ခဝေ, အနုပ္ပန္နာ စေဝ အကုသလာ ဓမ္မာ ဥပ္ပဇ္ဇန္တိ ဥပ္ပန္နာ စ ကုသလာ ဓမ္မာ ပရိဟာယန္တီ’’တိ။ ဒသမံ။

    70. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, pāpamittatā. Pāpamittassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. Dasamaṃ.

    ဝီရိယာရမ္ဘာဒိဝဂ္ဂော သတ္တမော။

    Vīriyārambhādivaggo sattamo.







    Footnotes:
    1. ဝိရိယာရမ္ဘော (သီ. သ္ယာ. ကံ. ပီ.)
    2. viriyārambho (sī. syā. kaṃ. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. ဝီရိယာရမ္ဘာဒိဝဂ္ဂဝဏ္ဏနာ • 7. Vīriyārambhādivaggavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၇. ဝီရိယာရမ္ဘာဒိဝဂ္ဂဝဏ္ဏနာ • 7. Vīriyārambhādivaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact