Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    यागुमधुगोळकादिकथावण्णना

    Yāgumadhugoḷakādikathāvaṇṇanā

    २८२. मधुगोळकन्ति सक्‍करादिसंयुत्तपूवं। आयुं देतीति आयुदानं देति। वण्णन्ति सरीरवण्णं। सुखन्ति कायिकचेतसिकसुखं। बलन्ति सरीरथामं। पटिभानन्ति युत्तमुत्तपटिभानं। वातं अनुलोमेतीति वातं अनुलोमेत्वा हरति। वत्थिं सोधेतीति धमनियो सुद्धं करोति। आमावसेसं पाचेतीति सचे आमावसेसकं होति, तं पाचेति। अनुप्पवेच्छतीति देति। वातञ्‍च ब्यपनेतीति सम्बन्धितब्बं।

    282.Madhugoḷakanti sakkarādisaṃyuttapūvaṃ. Āyuṃ detīti āyudānaṃ deti. Vaṇṇanti sarīravaṇṇaṃ. Sukhanti kāyikacetasikasukhaṃ. Balanti sarīrathāmaṃ. Paṭibhānanti yuttamuttapaṭibhānaṃ. Vātaṃ anulometīti vātaṃ anulometvā harati. Vatthiṃ sodhetīti dhamaniyo suddhaṃ karoti. Āmāvasesaṃ pācetīti sace āmāvasesakaṃ hoti, taṃ pāceti. Anuppavecchatīti deti. Vātañca byapanetīti sambandhitabbaṃ.

    २८३. ननु च ‘‘परम्परभोजनेन कारेतब्बो’’ति कस्मा वुत्तं। परम्परभोजनञ्हि पञ्‍चन्‍नं भोजनानं अञ्‍ञतरेन निमन्तितस्स तं ठपेत्वा अञ्‍ञं पञ्‍चन्‍नं भोजनानं अञ्‍ञतरं भुञ्‍जन्तस्स होति, इमे च भिक्खू भोज्‍जयागुं परिभुञ्‍जिंसु, पञ्‍चसु भोजनेसु अञ्‍ञतरन्ति आह ‘‘भोज्‍जयागुया हि पवारणा होती’’ति। यस्मा पञ्‍चन्‍नं भोजनानं अञ्‍ञतरं पटिक्खिपन्तस्स वुत्ता पवारणा भोज्‍जयागुं पटिक्खिपन्तस्सपि होतियेव, तस्मा भोज्‍जयागुपि ओदनगतिकायेवाति अधिप्पायो।

    283. Nanu ca ‘‘paramparabhojanena kāretabbo’’ti kasmā vuttaṃ. Paramparabhojanañhi pañcannaṃ bhojanānaṃ aññatarena nimantitassa taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhuñjantassa hoti, ime ca bhikkhū bhojjayāguṃ paribhuñjiṃsu, pañcasu bhojanesu aññataranti āha ‘‘bhojjayāguyā hi pavāraṇā hotī’’ti. Yasmā pañcannaṃ bhojanānaṃ aññataraṃ paṭikkhipantassa vuttā pavāraṇā bhojjayāguṃ paṭikkhipantassapi hotiyeva, tasmā bhojjayāgupi odanagatikāyevāti adhippāyo.

    २८४. सुखुमोजं पक्खिपिंसूति ‘‘भगवा परिभुञ्‍जिस्सती’’ति मञ्‍ञमाना पक्खिपिंसु।

    284.Sukhumojaṃpakkhipiṃsūti ‘‘bhagavā paribhuñjissatī’’ti maññamānā pakkhipiṃsu.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / यागुमधुगोळकादिकथा • Yāgumadhugoḷakādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / यागुमधुगोळकादिकथावण्णना • Yāgumadhugoḷakādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / यागुमधुगोळकादिकथावण्णना • Yāgumadhugoḷakādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १७०. यागुमधुगोळकादिकथा • 170. Yāgumadhugoḷakādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact