English Edition
    Library / Philosophy and Religion

    Adhyatma Upanishad of Shukla Yajurveda

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    अध्यात्मोपनिषत्

    adhyātmopaniṣat

    यत्रान्तर्याम्यादिभेदस्तत्त्वतो न हि युज्यते ।
    निर्भेदं परमाद्वैतं स्वमात्रमवशिष्यते ॥

    yatrāntaryāmyādibhedastattvato na hi yujyate ।
    nirbhedaṃ paramādvaitaṃ svamātramavaśiṣyate ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥ अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य
    पृथिवी शरीरं यः पृथिवीमन्तरे संचरन्यं पृथिवी न वेद ।
    यस्यापःशरीरं यो अपोऽन्तरे संचरन्यमापो न विदुः ।
    यस्य तेजः शरीरं यस्तेजोऽन्तरे संचरन्यं तेजो न वेद ।
    यस्य वायुः शरीरं यो वायुमन्तरे संचरन्यं वायुर्न वेद ।
    यस्याकाशः शरीरं य आकाशमन्तरे संचरन्यमाकाशो न वेद ।
    यस्य मनः शरीरं यो मनोऽन्तरे संचरन्यं मनो न वेद ।
    यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन्यं बुद्धिर्न वेद ।
    यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन्यमहंकारो न वेद ।
    यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन्यं चित्तं न वेद ।
    यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन्यमव्यक्तं न वेद ।
    यस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन्यम्क्षरं न वेद ।
    यस्य मृयुः शरीरं यो मृत्युमन्तरे संचरन्यं मृत्युर्न वेद ।
    स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः ।
    अहं ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो
    विदुषा ब्रह्मनिष्ठया ॥ १॥

    hariḥ oṃ ॥ antaḥśarīre nihito guhāyāmaja eko nityamasya
    pṛthivī śarīraṃ yaḥ pṛthivīmantare saṃcaranyaṃ pṛthivī na veda ।
    yasyāpaḥśarīraṃ yo apo'ntare saṃcaranyamāpo na viduḥ ।
    yasya tejaḥ śarīraṃ yastejo'ntare saṃcaranyaṃ tejo na veda ।
    yasya vāyuḥ śarīraṃ yo vāyumantare saṃcaranyaṃ vāyurna veda ।
    yasyākāśaḥ śarīraṃ ya ākāśamantare saṃcaranyamākāśo na veda ।
    yasya manaḥ śarīraṃ yo mano'ntare saṃcaranyaṃ mano na veda ।
    yasya buddhiḥ śarīraṃ yo buddhimantare saṃcaranyaṃ buddhirna veda ।
    yasyāhaṃkāraḥ śarīraṃ yo'haṃkāramantare saṃcaranyamahaṃkāro na veda ।
    yasya cittaṃ śarīraṃ yaścittamantare saṃcaranyaṃ cittaṃ na veda ।
    yasyāvyaktaṃ śarīraṃ yo'vyaktamantare saṃcaranyamavyaktaṃ na veda ।
    yasyākṣaraṃ śarīraṃ yo'kṣaramantare saṃcaranyamkṣaraṃ na veda ।
    yasya mṛyuḥ śarīraṃ yo mṛtyumantare saṃcaranyaṃ mṛtyurna veda ।
    sa eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ ।
    ahaṃ mameti yo bhāvo dehākṣādāvanātmani । adhyāso'yaṃ nirastavyo
    viduṣā brahmaniṣṭhayā ॥ 1॥

    ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् ।
    सोऽहमित्येव तद्वृत्त्या स्वान्यत्रात्म्यमात्मनः ॥ २॥

    jñātvā svaṃ pratyagātmānaṃ buddhitadvṛttisākṣiṇam ।
    so'hamityeva tadvṛttyā svānyatrātmyamātmanaḥ ॥ 2॥

    लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
    शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ ३॥

    lokānuvartanaṃ tyaktvā tyaktvā dehānuvartanam ।
    śāstrānuvartanaṃ tyaktvā svādhyāsāpanayaṃ kuru ॥ 3॥

    स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
    युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ॥ ४॥

    svātmanyeva sadā sthityā mano naśyati yoginaḥ ।
    yuktyā śrutyā svānubhūtyā jñātvā sārvātmyamātmanaḥ ॥ 4॥

    निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः ।
    क्वचिन्नवसरं दत्त्वा चिन्तयात्मानमात्मनि ॥ ५॥

    nidrāyā lokavārtāyāḥ śabdāderātmavismṛteḥ ।
    kvacinnavasaraṃ dattvā cintayātmānamātmani ॥ 5॥

    मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः ।
    त्यक्त्वा चण्डालवद्दूरं ब्रह्मभूय कृती भव ॥ ६॥

    mātāpitrormalodbhūtaṃ malamāṃsamayaṃ vapuḥ ।
    tyaktvā caṇḍālavaddūraṃ brahmabhūya kṛtī bhava ॥ 6॥

    घटाकाशं महाकाश इवात्मानं परात्मनि ।
    विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥ ७॥

    ghaṭākāśaṃ mahākāśa ivātmānaṃ parātmani ।
    vilāpyākhaṇḍabhāvena tūṣṇīṃ bhava sadā mune ॥ 7॥

    स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना ।
    ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ ८॥

    svaprakāśamadhiṣṭhānaṃ svayaṃbhūya sadātmanā ।
    brahmāṇḍamapi piṇḍāṇḍaṃ tyajyatāṃ malabhāṇḍavat ॥ 8॥

    चिदात्मनि सदानन्दे देहरूढामहंधियम् ।
    निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ ९॥

    cidātmani sadānande deharūḍhāmahaṃdhiyam ।
    niveśya liṅgamutsṛjya kevalo bhava sarvadā ॥ 9॥

    यत्रैष जगदाभासो दर्पणान्तःपुरं यथा ।
    तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ ॥ १०॥

    yatraiṣa jagadābhāso darpaṇāntaḥpuraṃ yathā ।
    tadbrahmāhamiti jñātvā kṛtakṛtyo bhavānagha ॥ 10॥

    अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते ।
    चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥ ११॥

    ahaṃkāragrahānmuktaḥ svarūpamupapadyate ।
    candravadvimalaḥ pūrṇaḥ sadānandaḥ svayaṃprabhaḥ ॥ 11॥

    क्रियानाशाद्भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः ।
    वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ १२॥

    kriyānāśādbhaveccintānāśo'smādvāsanākṣayaḥ ।
    vāsanāprakṣayo mokṣaḥ sā jīvanmuktiriṣyate ॥ 12॥

    सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् ।
    सद्भावभावानादाढ्याद्वासनालयमश्नुते ॥ १३॥

    sarvatra sarvataḥ sarvabrahmamātrāvalokanam ।
    sadbhāvabhāvānādāḍhyādvāsanālayamaśnute ॥ 13॥

    प्रमादो ब्रह्मनिष्ठायां न कर्तव्यज़् कदाचन ।
    प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः ॥ १४॥

    pramādo brahmaniṣṭhāyāṃ na kartavya kadācana ।
    pramādo mṛtyurityāhurvidyāyāṃ brahmavādinaḥ ॥ 14॥

    यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।
    आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ १५॥

    yathāpakṛṣṭaṃ śaivālaṃ kṣaṇamātraṃ na tiṣṭhati ।
    āvṛṇoti tathā māyā prājñaṃ vāpi parāṅmukham ॥ 15॥

    जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः ।
    समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ ॥ १६॥

    jīvato yasya kaivalyaṃ videho'pi sa kevalaḥ ।
    samādhiniṣṭhatāmetya nirvikalpo bhavānagha ॥ 16॥

    अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा ।
    समाधिना विकल्पेन यदाद्वैतात्मदर्शनम् ॥ १७॥

    ajñānahṛdayagrantherniḥśeṣavilayastadā ।
    samādhinā vikalpena yadādvaitātmadarśanam ॥ 17॥

    अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् ।
    उदासीनतया तेषु तिष्ठेद्घटपटादिवत् ॥ १८॥

    atrātmatvaṃ dṛḍhīkurvannahamādiṣu saṃtyajan ।
    udāsīnatayā teṣu tiṣṭhedghaṭapaṭādivat ॥ 18॥

    ब्रह्मादिस्तम्बपर्यन्तं मृषामात्रा उपाधयः ।
    ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ १९॥

    brahmādistambaparyantaṃ mṛṣāmātrā upādhayaḥ ।
    tataḥ pūrṇaṃ svamātmānaṃ paśyedekātmanā sthitam ॥ 19॥

    स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ।
    स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन ॥ २०॥

    svayaṃ brahmā svayaṃ viṣṇuḥ svayamindraḥ svayaṃ śivaḥ ।
    svayaṃ viśvamidaṃ sarvaṃ svasmādanyanna kiṃcana ॥ 20॥

    स्वात्मन्यारोपिता शेषाभासवस्तुनिरासतः ।
    स्वयमेव परंब्रह्म पूर्णमद्वयमक्रियम् ॥ २१॥

    svātmanyāropitā śeṣābhāsavastunirāsataḥ ।
    svayameva paraṃbrahma pūrṇamadvayamakriyam ॥ 21॥

    असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि ।
    निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ २२॥

    asatkalpo vikalpo'yaṃ viśvamityekavastuni ।
    nirvikāre nirākāre nirviśeṣe bhidā kutaḥ ॥ 22॥

    द्रष्टृदर्शनदृश्यादिभावशून्ये निरामये ।
    कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि ॥ २३॥

    draṣṭṛdarśanadṛśyādibhāvaśūnye nirāmaye ।
    kalpārṇava ivātyantaṃ paripūrṇe cidātmani ॥ 23॥

    तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् ।
    अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ २४॥

    tejasīva tamo yatra vilīnaṃ bhrāntikāraṇam ।
    advitīye pare tattve nirviśeṣe bhidā kutaḥ ॥ 24॥

    एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् ।
    सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥ २५॥

    ekātmake pare tattve bhedakartā kathaṃ vaset ।
    suṣuptau sukhamātrāyāṃ bhedaḥ kenāvalokitaḥ ॥ 25॥

    चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।
    अतश्चित्तं समाधेयि प्रत्यग्रूपे परात्मनि ॥ २६॥

    cittamūlo vikalpo'yaṃ cittābhāve na kaścana ।
    ataścittaṃ samādheyi pratyagrūpe parātmani ॥ 26॥

    अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः ।
    बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥ २७॥

    akhaṇḍānandamātmānaṃ vijñāya svasvarūpataḥ ।
    bahirantaḥ sadānandarasāsvādanamātmani ॥ 27॥

    वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् ।
    स्वानन्दानुभवच्छान्तिरेषैवोपरतेः फलम् ॥ २८॥

    vairāgyasya phalaṃ bodho bodhasyoparatiḥ phalam ।
    svānandānubhavacchāntireṣaivoparateḥ phalam ॥ 28॥

    यद्युत्तरोत्तराभावे पूर्वरूपं तु निष्फलम् ।
    निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ॥ २९॥

    yadyuttarottarābhāve pūrvarūpaṃ tu niṣphalam ।
    nivṛttiḥ paramā tṛptirānando'nupamaḥ svataḥ ॥ 29॥

    मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ।
    पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ३०॥

    māyopādhirjagadyoniḥ sarvajñatvādilakṣaṇaḥ ।
    pārokṣyaśabalaḥ satyādyātmakastatpadābhidhaḥ ॥ 30॥

    आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः ।
    अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥ ३१॥

    ālambanatayā bhāti yo'smatpratyayaśabdayoḥ ।
    antaḥkaraṇasaṃbhinnabodhaḥ sa tvaṃpadābhidhaḥ ॥ 31॥

    मायाविद्ये विहायैव उपाधी परजीवयोः ।
    अखण्डं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते ॥ ३२॥

    māyāvidye vihāyaiva upādhī parajīvayoḥ ।
    akhaṇḍaṃ saccidānandaṃ paraṃ brahma vilakṣyate ॥ 32॥

    इत्थं वाक्यैस्तथार्थानुसन्धानं श्रवणं भवेत् ।
    युक्त्या संभावितत्वानुसन्धानं मननं तु तत् ॥ ३३॥

    itthaṃ vākyaistathārthānusandhānaṃ śravaṇaṃ bhavet ।
    yuktyā saṃbhāvitatvānusandhānaṃ mananaṃ tu tat ॥ 33॥

    ताभ्यं निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् ।
    एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥ ३४॥

    tābhyaṃ nirvicikitse'rthe cetasaḥ sthāpitasya yat ।
    ekatānatvametaddhi nididhyāsanamucyate ॥ 34॥

    ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् ।
    निवातदीपवच्चित्तं समाधिरभिधीयते ॥ ३५॥

    dhyātṛdhyāne parityajya kramāddhyeyaikagocaram ।
    nivātadīpavaccittaṃ samādhirabhidhīyate ॥ 35॥

    वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः ।
    स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थिताः ॥ ३६॥

    vṛttayastu tadānīmapyajñātā ātmagocarāḥ ।
    smaraṇādanumīyante vyutthitasya samutthitāḥ ॥ 36॥

    अनादाविह संसारे संचिताः कर्मकोटयः ।
    अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ३७॥

    anādāviha saṃsāre saṃcitāḥ karmakoṭayaḥ ।
    anena vilayaṃ yānti śuddho dharmo vivardhate ॥ 37॥

    धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः ।
    वर्षत्येष यथा धर्मामृतधाराः सहस्रशः ॥ ३८॥

    dharmameghamimaṃ prāhuḥ samādhiṃ yogavittamāḥ ।
    varṣatyeṣa yathā dharmāmṛtadhārāḥ sahasraśaḥ ॥ 38॥

    अमुना वासनाजाले निःशेषं प्रविलापिते ।
    समूलोन्मूलिते पुण्यपापाख्ये कर्मसंचये ॥ ३९॥

    amunā vāsanājāle niḥśeṣaṃ pravilāpite ।
    samūlonmūlite puṇyapāpākhye karmasaṃcaye ॥ 39॥

    वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते ।
    करामलकमवद्बोधपरोक्षं प्रसूयते ॥ ४०॥

    vākyamapratibaddhaṃ satprākparokṣāvabhāsite ।
    karāmalakamavadbodhaparokṣaṃ prasūyate ॥ 40॥

    वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।
    अहंभावोदयाभावो बोधस्य परमावधिः ॥ ४१॥

    vāsanānudayo bhogye vairāgyasya tadāvadhiḥ ।
    ahaṃbhāvodayābhāvo bodhasya paramāvadhiḥ ॥ 41॥

    लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा ।
    स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते ॥ ४२॥

    līnavṛtteranutpattirmaryādoparatestu sā ।
    sthitaprajño yatirayaṃ yaḥ sadānandamaśnute ॥ 42॥

    ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ।
    ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनि ॥ ४३॥

    brahmaṇyeva vilīnātmā nirvikāro viniṣkriyaḥ ।
    brahmātmanoḥ śodhitayorekabhāvāvagāhini ॥ 43॥

    निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।
    सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४४॥

    nirvikalpā ca cinmātrā vṛttiḥ prajñeti kathyate ।
    sā sarvadā bhavedyasya sa jīvanmukta iṣyate ॥ 44॥

    देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके ।
    यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ ४५॥

    dehendriyeṣvahaṃbhāva idaṃbhāvastadanyake ।
    yasya no bhavataḥ kvāpi sa jīvanmukta iṣyate ॥ 45॥

    न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः ।
    प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥ ४६॥

    na pratyagbrahmaṇorbhedaṃ kadāpi brahmasargayoḥ ।
    prajñayā yo vijānāti sa jīvanmukta iṣyate ॥ 46॥

    साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः ।
    समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४७॥

    sādhubhiḥ pūjyamāne'sminpīḍyamāne'pi durjanaiḥ ।
    samabhāvo bhavedyasya sa jīvanmukta iṣyate ॥ 47॥

    विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः ।
    अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ ४८॥

    vijñātabrahmatattvasya yathāpūrvaṃ na saṃsṛtiḥ ।
    asti cenna sa vijñātabrahmabhāvo bahirmukhaḥ ॥ 48॥

    सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते ।
    फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥ ४९॥

    sukhādyanubhavo yāvattāvatprārabdhamiṣyate ।
    phalodayaḥ kriyāpūrvo niṣkriyo nahi kutracit ॥ 49॥

    अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् ।
    संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥ ५०॥

    ahaṃ brahmeti vijñānātkalpakoṭiśatārjitam ।
    saṃcitaṃ vilayaṃ yāti prabodhātsvapnakarmavat ॥ 50॥

    स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा ।
    न श्लिष्यते यतिः किंचित्कदाचिद्भाविकर्मभिः ॥ ५१॥

    svamasaṅgamudāsīnaṃ parijñāya nabho yathā ।
    na śliṣyate yatiḥ kiṃcitkadācidbhāvikarmabhiḥ ॥ 51॥

    न नभो घटयोगेन सुरागन्धेन लिप्यते ।
    तथात्मोपाधियोगेन तद्धर्मे नैव लिप्यते ॥ ५२॥

    na nabho ghaṭayogena surāgandhena lipyate ।
    tathātmopādhiyogena taddharme naiva lipyate ॥ 52॥

    ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति ।
    अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥ ५३॥

    jñānodayātpurārabdhaṃ karma jñānānna naśyati ।
    adattvā svaphalaṃ lakṣyamuddiśyotsṛṣṭabāṇavat ॥ 53॥

    व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।
    न तिष्ठति भिनत्त्येव लक्ष्यं वेगेन निर्भरम् ॥ ५४॥

    vyāghrabuddhyā vinirmukto bāṇaḥ paścāttu gomatau ।
    na tiṣṭhati bhinattyeva lakṣyaṃ vegena nirbharam ॥ 54॥

    अजरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते ।
    तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ ५५॥

    ajaro'smyamaro'smīti ya ātmānaṃ prapadyate ।
    tadātmanā tiṣṭhato'sya kutaḥ prārabdhakalpanā ॥ 55॥

    प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः ।
    देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ ५६॥

    prārabdhaṃ siddhyati tadā yadā dehātmanā sthitiḥ ।
    dehātmabhāvo naiveṣṭaḥ prārabdhaṃ tyajyatāmataḥ ॥ 56॥

    प्रारब्धकल्पनाप्यस्य देहस्य भ्रान्तिरेव हि ॥ ५७॥

    prārabdhakalpanāpyasya dehasya bhrāntireva hi ॥ 57॥

    अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः ।
    अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ ५८॥

    adhyastasya kutastattvamasatyasya kuto janiḥ ।
    ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ ॥ 58॥

    ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।
    तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् ।
    समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥ ५९॥

    jñānenājñānakāryasya samūlasya layo yadi ।
    tiṣṭhatyayaṃ kathaṃ deha iti śaṅkāvato jaḍān ।
    samādhātuṃ bāhyadṛṣṭyā prārabdhaṃ vadati śrutiḥ ॥ 59॥

    न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ।
    परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् ॥ ६०॥

    na tu dehādisatyatvabodhanāya vipaścitām ।
    paripūrṇamanādyantamaprameyamavikriyam ॥ 60॥

    सद्घनं चिद्घनं नित्यमानन्दघनमव्ययम् ।
    प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ॥ ६१॥

    sadghanaṃ cidghanaṃ nityamānandaghanamavyayam ।
    pratyagekarasaṃ pūrṇamanantaṃ sarvatomukham ॥ 61॥

    अहेयमनुपादेयमनाधेयमनाश्रयम् ।
    निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् ॥ ६२॥

    aheyamanupādeyamanādheyamanāśrayam ।
    nirguṇaṃ niṣkriyaṃ sūkṣmaṃ nirvikalpaṃ nirañjanam ॥ 62॥

    अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् ।
    सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनोदृशम् ॥ ६३॥

    anirūpyasvarūpaṃ yanmanovācāmagocaram ।
    satsamṛddhaṃ svataḥsiddhaṃ śuddhaṃ buddhamanodṛśam ॥ 63॥

    स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् ।
    स सिद्धः सुसुखं तिष्ठ निर्विकल्पात्मनात्मनि ॥ ६४॥

    svānubhūtyā svayaṃ jñātvā svamātmānamakhaṇḍitam ।
    sa siddhaḥ susukhaṃ tiṣṭha nirvikalpātmanātmani ॥ 64॥

    क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् ।
    अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ ६५॥

    kva gataṃ kena vā nītaṃ kutra līnamidaṃ jagat ।
    adhunaiva mayā dṛṣṭaṃ nāsti kiṃ mahadadbhutam ॥ 65॥

    किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् ।
    अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे ॥ ६६॥

    kiṃ heyaṃ kimupādeyaṃ kimanyatkiṃ vilakṣaṇam ।
    akhaṇḍānandapīyūṣapūrṇabrahmamahārṇave ॥ 66॥

    न किंचिदत्र पश्यामि न शृणोमि न वेद्म्यहम् ।
    स्वात्मनैव सदानन्दरूपेणास्मि स्वलक्षणः ॥ ६७॥

    na kiṃcidatra paśyāmi na śṛṇomi na vedmyaham ।
    svātmanaiva sadānandarūpeṇāsmi svalakṣaṇaḥ ॥ 67॥

    असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहं हरिः ।
    प्रशान्तोऽहमनन्तोऽहं परिपूर्णश्चिरन्तनः ॥ ६८॥

    asaṅgo'hamanaṅgo'hamaliṅgo'haṃ hariḥ ।
    praśānto'hamananto'haṃ paripūrṇaścirantanaḥ ॥ 68॥

    अकर्ताहमभोक्ताहमविकारोऽहमव्ययः ।
    शुद्ध बोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ ६९॥

    akartāhamabhoktāhamavikāro'hamavyayaḥ ।
    śuddha bodhasvarūpo'haṃ kevalo'haṃ sadāśivaḥ ॥ 69॥

    एतां विद्यामपान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे ददौ ।
    ब्रह्मा घोराङ्गिरसे ददौ । घोराङ्गिरा रैक्वाय ददौ । रैक्वो रामाय ददौ ।
    रामः सर्वेभ्यो भूतेभ्यो ददावित्येतन्निर्वाणानुशासनं
    वेदानुशासनं वेदानुशासनमित्युपनिषत् ॥

    etāṃ vidyāmapāntaratamāya dadau । apāntaratamo brahmaṇe dadau ।
    brahmā ghorāṅgirase dadau । ghorāṅgirā raikvāya dadau । raikvo rāmāya dadau ।
    rāmaḥ sarvebhyo bhūtebhyo dadāvityetannirvāṇānuśāsanaṃ
    vedānuśāsanaṃ vedānuśāsanamityupaniṣat ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥

    इति अध्यात्मोपनिषत्समाप्ता ॥

    iti adhyātmopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact